०९८

श्रीब्रह्मोवाच ॥
अथ ते सम्प्रवक्ष्यामि मार्कण्डेयाभिधं मुने ॥
पुराणं सुमहत्पुण्यं पठतां श्रृण्वतां सदा ॥ ९८-१ ॥

यत्राधिकृत्य शकुनीन्सर्वधर्मनिरूपणम् ॥
मार्कण्डेयपुराणं तन्नवसाहस्रमीरितम् ॥ ९८-२ ॥

मार्कण्डेयमुनेः प्रश्नो जैमिनेः प्राक्समीरितः ॥
पक्षिणां धर्मसञ्ज्ञानं ततो जन्मनिरूपणम् ॥ ९८-३ ॥

पूर्वजन्मकथा चैषां विक्रिया चा दिवस्पतेः ॥
तीर्थयात्रा बलस्याथ द्रौपदेयकथानकम् ॥ ९८-४ ॥

हरिश्चन्द्रकथा पुण्या युद्धमाडीबकाभिधम् ॥
पितापुत्रसमाख्यानं दत्तात्रेयकथा ततः ॥ ९८-५ ॥

हैहयस्याथ चरितं महाख्यानसमन्वितम् ॥
मदालकसाकथा प्रोक्ता ह्यलर्कचरितान्विता ॥ ९८-६ ॥

सृष्टिसङ्कीर्तनं पुण्यं नवधापारिकीर्तितम् ॥
कल्पान्तकालनिर्देशो यक्षसृष्टिनिरूपणम् ॥ ९८-७ ॥

रुद्रादिसृष्टिरप्युक्ता द्वीपचर्यानुकीर्तनम् ॥
मनूनां च कथा नानाकीर्तिताः पापहारिकाः ॥ ९८-८ ॥

तासु दुर्गाकथात्यन्तं पुण्यदा चाष्टमेंऽतरे ॥
तत्पश्चात्प्रणवोत्पत्तिस्त्रयीतेजः समुद्भवा ॥ ९८-९ ॥

मार्तण्डस्य च जन्माख्यातन्माहात्म्यसमन्विता ॥
वैवस्वतान्वयश्चापि वत्सप्रीश्चरितं ततः ॥ ९८-१० ॥

खनित्रस्य ततः प्रोक्ता कथा पुण्या महात्मनः ॥
अविक्षिच्चरितं चैव किमिच्छव्रतकीर्त्तनम् ॥ ९८-११ ॥

नरिष्यन्तस्य चरितं इक्ष्वाकुचरितं ततः ॥
नलस्य चरितं पश्चाद्रामचन्द्रस्य सत्कथा ॥ ९८-१२ ॥

कुशवंशसमाख्यानं सोमवंशानुकीर्त्तनम् ॥
पुरुरवः कथा पुण्या नहुषस्य कथाद्भुता ॥ ९८-१३ ॥

ययातिचरितं पुण्यं यदुवंशानुकीर्त्तनम् ॥
श्रीकृष्णबालचरितं माथुरं चरितं ततः ॥ ९८-१४ ॥

द्वारकाचरितं चाथ कथा सर्वावतारजा ॥
ततः साङ्ख्यसमुद्देशः प्रपञ्चासत्त्वकीर्तनम् ॥ ९८-१५ ॥

मार्कण्डेयस्य चरितं पुराणश्रवणे फलम् ॥
यः श्रृणोति नरो भक्त्या पुराणमिदमादरात् ॥ ९८-१६ ॥

मार्कण्डेयाभिधं वत्स स लभेत्परमां गतिम् ॥
यस्तु व्याकुरुते चैतच्छैवं स लभते पदम् ॥ ९८-१७ ॥

तत्प्रयच्छेल्लिखित्वा यः सौवर्णकरिसंयुतम् ॥
कार्तिक्यां द्विजवर्याय स लभेन्द्ब्रह्मणः पदम् ॥ ९८-१८ ॥

श्रृणोति श्रावयेद्वापि यश्चानुक्रमणीमिमाम् ॥
मार्कण्डेयपुराणस्य स लभेद्वाञ्छितं फलम् ॥ ९८-१९ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे मार्कण्डेयपुराणानुक्रमणीनिरूपणं नामाष्टनवतितमोऽध्यायः ॥ ९८ ॥