०९७

श्रीब्रह्मोवाच ॥
श्रृणु विप्र प्रवक्ष्यामि पुराणं नारदीयकम् ॥
पञ्चविंशतिसाहस्रं बृहत्कल्पकथाश्रयम् ॥ ९७-१ ॥

सूतशौनकसंवादः सृष्टिसङ्क्षेपवर्णनम् ॥
नानाधर्मकथाः पुण्याः प्रवृत्ते समुदाहृताः ॥ ९७-२ ॥

प्राग्भागे प्रथमे पादे सनकेन महात्मना ॥
द्वितीये मोक्षधर्माख्ये मोक्षोपायनिरूपणम् ॥ ९७-३ ॥

वेदाङ्गानां च कथनं शुकोत्पत्तिश्च विस्तरात् ॥
सनन्दनेन गदिता नारदाय महात्मने ॥ ९७-४ ॥

महातन्त्रे समुद्दिष्टं पशुपाशविमोक्षणम् ॥
मन्त्राणां शोधनं दीक्षामन्त्रोद्धारश्च पूजनम् ॥ ९७-५ ॥

प्रयोगाः कवचं नामसहस्रं स्तोत्रमेव च ॥
गणेशसूर्यविष्णूनां शिवशक्त्योरनुक्रमात् ॥ ९७-६ ॥

सनत्कुमारमुनिना नारदाय तृतीयके ॥
पुराणलक्षणं चैव प्रमाणं दानमेव च ॥ ९७-७ ॥

पृथक्पृथक् समुद्दिष्टं दानकालपुरःसरम् ॥
चैत्रादिसर्वमासेषु तिथीनाञ्चपृथक्पृथक् ॥ ९७-८ ॥

प्रोक्तं प्रतिपदादीनां व्रतं सर्वाघनाशनम् ॥
सनातनेन मुनिना नारदाय चतुर्थके ॥ ९७-९ ॥

पूर्वभागोऽयमुदितो बृहदाख्यानसञ्ज्ञितः ॥
अस्योत्तरे विभागे तु प्रश्न एकादशीव्रते ॥ ९७-१० ॥

वसिष्ठेनाथ संवादो मान्धातुः परिकीर्तितः ॥
रुक्माङ्गदकथा पुण्यामोहिन्युत्पत्तिकर्म च ॥ ९७-११ ॥

वसुशापश्च मोहिन्यै पश्चादुद्धरणक्रिया ॥
गङ्गाकथा पुण्यतमा गयायात्रानुकीर्तनम् ॥ ९७-१२ ॥

काश्या माहात्म्यमतुलं पुरुषोत्तमवर्णनम् ॥
यात्राविधानं क्षेत्रस्य बह्वाख्यानसमन्वितम् ॥ ९७-१३ ॥

प्रयागस्याथ माहात्म्यं कुरुक्षेत्रस्य तत्परम् ॥
हरिद्वारस्य चाख्यानं कामोदाख्यानकं तथा ॥ ९७-१४ ॥

बदरीतीर्थमाहात्म्यं कामाक्षायास्तथैव च ॥
प्रभासस्य च माहात्म्यं पुष्कराख्यानकं ततः ॥ ९७-१५ ॥

गौतमाख्यानकं पश्चाद्वेदपादस्तवस्ततः ॥
गोकर्णक्षेत्रमाहात्म्यं लक्ष्मणाख्यानकं तथा ॥ ९७-१६ ॥

सेतुमाहात्म्यकथनं नर्मदातीर्थवर्णनम् ॥
अवन्त्याश्चैव माहात्म्यं मधुरायास्ततः परम् ॥ ९७-१७ ॥

बृन्दावनस्य महिमा पशोर्ब्रह्मान्तिके गतिः ॥
मोहिनीचरितं पश्चादेवं पश्चादेवं वै नारदीयकम् ॥ ९७-१८ ॥

यः शृणोति नरो भक्त्याश्रावयेद्वा समाहितः ॥
स याति ब्रह्मणो धाम नात्र कार्या विचारणा ॥ ९७-१९ ॥

यस्त्वेतदिषुपूर्णायां धेनूनां सप्तकान्वितम् ॥
प्रदद्याद्दिजंर्याय संलभेन्मोक्षमेव च ॥ ९७-२० ॥

यश्चानुक्रमणीमेतां नारदीयस्य वर्णयेत् ॥
श्रृणुयद्वैकचित्तेन सोऽपि स्वर्गगतिं लभेत् ॥ ९७-२१ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे नारदीयपुराणानुक्रमणीकथनं नाम सप्तनवतितमोऽध्यायः ॥ ९७ ॥