ब्रह्मोवाच ॥
श्रृणु विप्र प्रवक्ष्यामि पुराणं वायवीयकम् ॥
यस्मिञ्च्छ्रुते लभद्धाम रुद्रस्य परमात्मनः ॥ ९५-१ ॥
चतुर्विंशतिसाहस्रं तत्पुराणं प्रकीर्तितम् ॥
श्वेतकल्पप्रसङ्गेन धर्मानत्राह मारुतः ॥ ९५-२ ॥
तद्बायवीयनुदितं भागद्वयसमन्वितम् ॥
सर्गादिलक्षणं यत्र प्रोक्तं विप्र सविस्तरम् ॥ ९५-३ ॥
मन्वन्तरेषु वंशाश्च राज्ञां ये यत्र कीर्तिताः ॥
गयासुरस्य हननं विस्तराद्यत्र कीर्तितम् ॥ ९५-४ ॥
मासानां चैव माहात्म्यं माघस्योक्तं फलाधिकम् ॥
दानधर्मा राजधर्मा विस्तरेणोदिता स्तथा ॥ ९५-५ ॥
भूपातालककुब्व्योमचारिणां यत्र निर्णयः ॥
व्रतादीनां च पूर्वोऽयं विभागः समुदाहृतः ॥ ९५-६ ॥
उत्तरे तस्य भागेतु नर्मदातीर्थवर्णनम् ॥
शिवस्य संहितोक्ता वै विस्तरेण मुनीश्वर ॥ ९५-७ ॥
यो देवः सर्वदेवानां दुर्विज्ञेयः सनातनः ॥
स तु सर्वात्मना यस्यास्तीरे तिष्ठति सन्ततम् ॥ ९५-८ ॥
इदं ब्रह्मा हारीरिदं साक्षाच्चेदं परो हरः ॥
इदं ब्रह्म निराकारं कैवल्यं नर्मदाजलम् ॥ ९५-९ ॥
ध्रुवं लोकहितार्थाय शिवेन स्वशरीरतः ॥
शक्तिः कापि सरिदृपा रेवेयमवतारिता ॥ ९५-१० ॥
ये वसन्त्युत्तरे कूले रुद्रस्यानुचरा हि ते ॥
वसन्ति याम्यतीरे ये लोकं ते यान्ति वैष्णवम् ॥ ९५-११ ॥
ॐकारेश्वरमारभ्ययावत्पश्चिमसागरः ॥
सङ्गमाः पञ्च च त्रिंशन्नदीनां पापनाशनी ॥ ९५-१२ ॥
दशैकमुत्तरे तीरे त्रयोविंशतिर्दक्षिणे ॥
पञ्चत्रिंशत्तमः प्रोक्तो रेवासागरसगमः ॥ ९५-१३ ॥
सङ्गमैः सहितान्येव रेवातीरद्वयेऽपि च ॥
चतुःशतानि तीर्थानि प्रसिद्धानि च सन्ति हि ॥ ९५-१४ ॥
षष्टितीर्थसहस्राणि षष्टिकोट्यो मुनीश्वर ॥
सन्ति चान्यानि रेवायास्तीरयुग्मे पदे पदे ॥ ९५-१५ ॥
संहितेयं महापुण्या शिवस्य परमात्मनः ॥
नर्मदाचरितं यत्र वायुना परिकीर्तितम् ॥ ९५-१६ ॥
लिखित्वेदं पुराणं तु गुडधेनुसमन्वितम् ॥
श्रावण्यां यो ददेद्भक्त्या ब्राह्मणाय कुटुम्बिने ॥ ९५-१७ ॥
रुद्रलोके वसेत्सोऽपि यावदिन्द्राश्चतुर्द्दश ॥
यः श्रावयेद्वा श्रृणुयाद्वायवीयमिदं नरः ॥ ९५-१८ ॥
नियमेन हविष्याशी स रुद्रो नात्र संशयः ॥
यश्चानुक्रमणीमेतां श्रृणोति श्रावयेत्तथा ॥ ९५-१९ ॥
सोऽपि सर्वपुराणस्य फलं श्रवणजं लभेत् ॥ ९५-२० ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे वायुपुराणानुक्रमणीनिरूपणं नाम पञ्चनवतितमोऽध्यायः ॥ ९५ ॥