श्रीब्रह्मोवाच ॥
श्रृणु वत्स प्रवक्ष्यामि पुराणं वैष्णवं महत् ॥
त्रयोविंशतिसहस्रं सर्वपातकनाशनम् ॥ ९४-१ ॥
यत्रादिभागे निर्विष्टाः षडंशाः शक्तिजेन ह ॥
मैत्रेयायादिमे तत्र पुराणस्यावतारिकाम् ॥ ९४-२ ॥
आदिकारणसर्गश्च देवादीनां च सम्भवः ॥
समुद्रमथनाख्यानं दक्षादीनां ततोऽन्वयः ॥ ९४-३ ॥
ध्रुवस्य चरितं चैव पृथोश्चरितमेव च ॥
प्रचेतसं तथाख्यानं प्रह्लादस्य कथानकम् ॥ ९४-४ ॥
पृथग्राज्याधिकाराख्या प्रथमोंऽशइतीरितः ॥
प्रियव्रताऽन्वयाख्याख्यानं द्वीपवर्षनिरूपणम् ॥ ९४-५ ॥
पातालनरकाख्यानं सप्तस्वर्गनिरूपणम् ॥
सूर्यादिवारकथनं पृथग्लक्षणसंयुतम् ॥ ९४-६ ॥
चरितं भरतस्याथ मुक्तिमार्गनिदर्शनम् ॥
निदाघऋभुसंवादो द्वितीयोंश उदाहृतः ॥ ९४-७ ॥
मन्वन्तरसमाख्यानं वेदव्यासावतारकम् ॥
नरकोद्धारकं कर्म गदितं च ततः परम् ॥ ९४-८ ॥
सगरस्यौर्वसंवादे सर्वधर्मनिरूपणम् ॥
श्राद्धकल्पं तथोद्दिष्टं वर्णाश्रमनिबन्धनम् ॥ ९४-९ ॥
सदाचारश्च कथितो मायामोहकथा ततः ॥
तृतीयोंऽशोऽयमुदितः सर्वपापप्रणाशनः ॥ ९४-१० ॥
सूर्यवंशकथ पुण्या सोमवंशाऽनुकीर्तनम् ॥
चतुर्थेंऽशेमुनिश्रेष्ठ नानाराजकथान्वितम् ॥ ९४-११ ॥
कृष्णावतारसम्प्रश्नो गोकुलीया कथा ततः ॥
पूतनादिवधो बाल्ये कौमारेऽघादिहिंसनम् ॥ ९४-१२ ॥
कैशोरे कंसहननं माथुरं चरितं तथा ॥
ततस्तु यौवने प्रोक्ता लीला द्वारवतीभवा ॥ ९४-१३ ॥
सर्वदैत्यवधो यत्र विवाहाश्च पृथग्विधाः ॥
यत्र स्थित्वाजगन्नाथः कृष्णो योगेश्वरेश्वरः ॥ ९४-१४ ॥
भूभारहरणं चक्रे परेषां हननादिभिः ॥
अष्टावक्रीयमाख्यानं पञ्चमोंऽश इतीरितः ॥ ९४-१५ ॥
कलिजं चरितं प्रोक्तं चातुर्विध्यं लयस्य च ॥
ब्रह्मज्ञानसमुद्देशः खाण्डिक्यस्य निरूपितः ॥ ९४-१६ ॥
केशिध्वजेन चेत्येष षष्ठोंऽशः परिकीर्तितः ॥
अतः परं तु सूतेन शौनकादिभिरादरात् ॥ ९४-१७ ॥
पृष्टेन चोदिताः शश्वद्विष्णुधर्मोत्तराह्वयाः ॥
नानाधर्मकथाः पुण्या व्रतानि नियमा यमाः ॥ ९४-१८ ॥
धर्मशास्त्रं चार्थशास्त्रं वेदान्तं ज्योतिषं तथा ॥
वंशाख्यानं प्रकरणात् स्तोत्राणि मनवस्तथा ॥ ९४-१९ ॥
नानाविद्यास्तथा प्रोक्ताः सर्वलोकोपकारिकाः ॥
एतद्विष्णुपुराणं वै सर्वशास्त्रार्थसङ्ग्रहम् ॥ ९४-२० ॥
वाराहकल्पवृत्तान्तं व्यासेन कथितं त्विह ॥
यो नरः पठते भक्त्या यः श्रृणोति च सादरम् ॥ ९४-२१ ॥
तावुभौ विष्णुलोकं हि व्रजेतां भुक्तभोगकौ ॥
तल्लिखित्वा च यो दद्यादाषाढ्यां घृतधेनुना ॥ ९४-२२ ॥
सहितं विणुभक्ताय पुराणार्थविदेद्विज ॥
स याति वैष्णवं धाम विमानेनार्कवर्चसा ॥ ९४-२३ ॥
यश्च विष्णुपुराणस्य समनुक्रमणीं द्विज ॥
कथयेच्छृणुयाद्वापि स पुराणफलं लभेत् ॥ ९४-२४ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे विष्णुपुराणानुक्रमणीनिरूपणं नाम चतुर्नवतितमोऽध्यायः ॥ ९४ ॥