०९४

श्रीब्रह्मोवाच ॥
श्रृणु वत्स प्रवक्ष्यामि पुराणं वैष्णवं महत् ॥
त्रयोविंशतिसहस्रं सर्वपातकनाशनम् ॥ ९४-१ ॥

यत्रादिभागे निर्विष्टाः षडंशाः शक्तिजेन ह ॥
मैत्रेयायादिमे तत्र पुराणस्यावतारिकाम् ॥ ९४-२ ॥

आदिकारणसर्गश्च देवादीनां च सम्भवः ॥
समुद्रमथनाख्यानं दक्षादीनां ततोऽन्वयः ॥ ९४-३ ॥

ध्रुवस्य चरितं चैव पृथोश्चरितमेव च ॥
प्रचेतसं तथाख्यानं प्रह्लादस्य कथानकम् ॥ ९४-४ ॥

पृथग्राज्याधिकाराख्या प्रथमोंऽशइतीरितः ॥
प्रियव्रताऽन्वयाख्याख्यानं द्वीपवर्षनिरूपणम् ॥ ९४-५ ॥

पातालनरकाख्यानं सप्तस्वर्गनिरूपणम् ॥
सूर्यादिवारकथनं पृथग्लक्षणसंयुतम् ॥ ९४-६ ॥

चरितं भरतस्याथ मुक्तिमार्गनिदर्शनम् ॥
निदाघऋभुसंवादो द्वितीयोंश उदाहृतः ॥ ९४-७ ॥

मन्वन्तरसमाख्यानं वेदव्यासावतारकम् ॥
नरकोद्धारकं कर्म गदितं च ततः परम् ॥ ९४-८ ॥

सगरस्यौर्वसंवादे सर्वधर्मनिरूपणम् ॥
श्राद्धकल्पं तथोद्दिष्टं वर्णाश्रमनिबन्धनम् ॥ ९४-९ ॥

सदाचारश्च कथितो मायामोहकथा ततः ॥
तृतीयोंऽशोऽयमुदितः सर्वपापप्रणाशनः ॥ ९४-१० ॥

सूर्यवंशकथ पुण्या सोमवंशाऽनुकीर्तनम् ॥
चतुर्थेंऽशेमुनिश्रेष्ठ नानाराजकथान्वितम् ॥ ९४-११ ॥

कृष्णावतारसम्प्रश्नो गोकुलीया कथा ततः ॥
पूतनादिवधो बाल्ये कौमारेऽघादिहिंसनम् ॥ ९४-१२ ॥

कैशोरे कंसहननं माथुरं चरितं तथा ॥
ततस्तु यौवने प्रोक्ता लीला द्वारवतीभवा ॥ ९४-१३ ॥

सर्वदैत्यवधो यत्र विवाहाश्च पृथग्विधाः ॥
यत्र स्थित्वाजगन्नाथः कृष्णो योगेश्वरेश्वरः ॥ ९४-१४ ॥

भूभारहरणं चक्रे परेषां हननादिभिः ॥
अष्टावक्रीयमाख्यानं पञ्चमोंऽश इतीरितः ॥ ९४-१५ ॥

कलिजं चरितं प्रोक्तं चातुर्विध्यं लयस्य च ॥
ब्रह्मज्ञानसमुद्देशः खाण्डिक्यस्य निरूपितः ॥ ९४-१६ ॥

केशिध्वजेन चेत्येष षष्ठोंऽशः परिकीर्तितः ॥
अतः परं तु सूतेन शौनकादिभिरादरात् ॥ ९४-१७ ॥

पृष्टेन चोदिताः शश्वद्विष्णुधर्मोत्तराह्वयाः ॥
नानाधर्मकथाः पुण्या व्रतानि नियमा यमाः ॥ ९४-१८ ॥

धर्मशास्त्रं चार्थशास्त्रं वेदान्तं ज्योतिषं तथा ॥
वंशाख्यानं प्रकरणात् स्तोत्राणि मनवस्तथा ॥ ९४-१९ ॥

नानाविद्यास्तथा प्रोक्ताः सर्वलोकोपकारिकाः ॥
एतद्विष्णुपुराणं वै सर्वशास्त्रार्थसङ्ग्रहम् ॥ ९४-२० ॥

वाराहकल्पवृत्तान्तं व्यासेन कथितं त्विह ॥
यो नरः पठते भक्त्या यः श्रृणोति च सादरम् ॥ ९४-२१ ॥

तावुभौ विष्णुलोकं हि व्रजेतां भुक्तभोगकौ ॥
तल्लिखित्वा च यो दद्यादाषाढ्यां घृतधेनुना ॥ ९४-२२ ॥

सहितं विणुभक्ताय पुराणार्थविदेद्विज ॥
स याति वैष्णवं धाम विमानेनार्कवर्चसा ॥ ९४-२३ ॥

यश्च विष्णुपुराणस्य समनुक्रमणीं द्विज ॥
कथयेच्छृणुयाद्वापि स पुराणफलं लभेत् ॥ ९४-२४ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे विष्णुपुराणानुक्रमणीनिरूपणं नाम चतुर्नवतितमोऽध्यायः ॥ ९४ ॥