०९३

ब्रह्मोवाच ॥
श्रृणु पुत्र प्रवक्ष्यामि पुराणं पद्मसञ्ज्ञकम् ॥
महत्पुण्यप्रदं नॄणां श्रृण्वतां पठतां मुदा ॥ १ ॥
यथा चञ्चेन्द्रियः सर्वः शरीरीति निगद्यते ॥
तथेदं पञ्चभिः खण्डैरुदितं पापनाशनम् ॥ २ ॥
पुलस्त्येन तु भीष्माय सृष्ट्यादिक्रमतो द्विज ॥
नानाख्यानेतिहासाद्यैर्यत्रोक्तो धर्मविस्तरः ॥ ३ ॥
पुष्करस्य च माहात्म्यं विस्तरेण प्रकीर्तितम् ॥
ब्रह्मयज्ञविधानं च वेदपाठादिलक्षणम् ॥ ४ ॥
दानानां कीर्तनं यत्र व्रतानां च पृथक्पृथक् ॥
विवाहः शैलजायाश्चतारकाख्यानकं महत् ॥ ५ ॥
माहात्म्यं च गवादीनां कीर्तितं सर्वपुण्यदम् ॥
कालकेयादिदैत्यानां वधो यत्र पृथक्पृथक् ॥ ६ ॥
ग्रहाणामर्चनं दानं यत्र प्रोक्तं द्विजोत्तम ॥
तत्सृष्टिखण्डमुद्दिष्टं व्यासेन सुमहात्मना ॥ ७ ॥
पितृमात्रादिपूज्यत्वे शिवशर्मकथा पुरा ॥
सुव्रतस्य कथा पश्चाद्वृत्रस्य च वधस्तथा ॥ ८ ॥
पृथोर्वैनस्य चाख्यानं सुनूथायाः कथा तथा ॥
सुकलाख्यानकं चैव धर्माख्यानं ततः परम् ॥ ९ ॥
पितृशुश्रूषणाख्यानं नहुषस्य कथा ततः ॥
ययातिचरितं चैव गुरुतीर्थनिरूपणम् ॥ १० ॥
राज्ञा जैमिनिसंवादो बह्वाश्चर्य्यकथायुतः ॥
कथा ह्यशोकसुन्दर्याहुण्डदैत्यवधान्विता ॥ ११ ॥
कामोदाख्यानकं तत्र विहुण्डवधसंयुतम् ॥
कुञ्जलस्य च संवादश्च्यवनेन महात्मना ॥ १२ ॥
सिद्धाख्यानं ततः प्रोक्तं खण्डस्यास्य फलोहनम् ॥
सूतशौनकसंवादं भूमिखण्डमिदं स्मृतम् ॥ १३ ॥
ब्रह्माण्डोत्पत्तिरुदिता यत्रर्षिभिश्च सौतिना ॥
सभूमिलोकसंस्थानं तीर्थाख्यानं ततः परम् ॥ १४ ॥
नर्मदोत्पत्तिकथनं तत्तीर्थानां कथाः पृथक् ॥
कुरुक्षेत्रादितीर्थानां कथा पुण्या प्रकीर्तिता ॥ १५ ॥
कालिन्दीपुण्यकथनं काशीमाहात्म्यवर्णनम् ॥
गयायाश्चैव माहात्म्यं प्रयागस्य च पुण्यकम् ॥ १६ ॥
वर्णाश्रमानुरोधेन कर्मयोगनिरूपणम् ॥
व्यासजमिनिसंवादः पुण्यकर्मकथान्वितः ॥ १७ ॥
समुद्रमथनाख्यानं व्रताख्यानं ततः परम् ॥
ऊर्ज्जपञ्चाहमाहाम्यं स्तोत्रं सर्वापराधनुत् ॥ १८ ॥
एतत्स्वर्गाभिधं विप्र सर्वपातकनाशनम् ॥
रामाश्वमेधं प्रथमं रामराज्याभिषेचनम् ॥ १९ ॥
अगस्त्याद्यागमश्चैव पौलस्त्यान्वयकीर्त्तनम् ॥
अश्वमेधोपदेशश्च हयचर्या ततः परम् ॥ २० ॥
नानाराजकथाः पुण्या जगन्नाथानुवर्णनम् ॥
वृन्दावनस्य माहात्म्यं सर्वपापप्रणाशनम् ॥ २१ ॥
नित्यलीलानुकथनं यत्र कृष्णावतारिणः ॥
माधवस्नानमाहात्म्यं स्नानदानार्चने फलम् ॥ २२ ॥
धरावराहसंवादो यमब्रह्मणयोः कथा ॥
संवादो राजदूतानां कृष्णस्तोत्रनिरूपणम् ॥ २३ ॥
शिवशम्भुसमायोगी दधीचाख्यानकं ततः ॥
भस्ममाहात्म्यमतुलं शिवमाहात्म्यमुत्तमम् ॥ २४ ॥
देवरातसुताख्यानं पुराणज्ञप्रशंसनम् ॥
गौतमाख्यानकं चैव शिवगीता ततः स्मृता ॥ २५ ॥
कल्पान्तरे रामकथा भारद्वाजाश्रमस्थिता ॥
पातालखण्डमेतद्धि श्रृण्वतां पठतां सदा ॥ २६ ॥
सर्वपापप्रशमनं सर्वाभीष्टफलप्रदम् ॥
पर्वताख्यानकं पूर्वं गौर्थै प्रोक्तं शिवेन वै ॥ २७ ॥
जालन्धरकथा पश्चाच्छ्रीशैलाद्यनुकीर्तनम् ॥
सगरस्य कथा पुण्या ततः परमुदीरितम् ॥ २८ ॥
गङ्गाप्रयागकाशीनां गयायाश्चाधिपुण्यकम् ॥
अन्नादि दानमाहात्म्यं तन्महाद्वादशीव्रतम् ॥ २९ ॥
चतुर्विंशैकादशीनां माहात्म्यं पृथगीरितम् ॥
विष्णुधर्मसमाख्यानं विष्णुनामसहस्रकम् ॥ ३० ॥
कार्तिकव्रतमाहात्म्यं माघस्नानफलं ततः ॥
जम्बृद्वीपस्य तीर्थानां माहात्म्यं पापनाशनम् ॥ ३१ ॥
साभ्रमत्याश्च माहात्म्यं नृसिंहोत्पत्तिवर्णनम् ॥
देवशर्मादिकाख्यानं गीतामाहात्म्यवर्णनम् ॥ ३२ ॥
भक्त्याख्यानं च माहात्म्यं श्रीमद्भागवतस्य ह ॥
इन्द्रप्रस्थस्य माहात्म्यं बहुतीर्थकथान्वितम् ॥ ३३ ॥
मन्त्ररत्नाभिधानं च त्रिपाद्भूत्यनुवर्णनम् ॥
अवतारकथाः पुण्या मत्स्यादीनामतः परम् ॥ ३४ ॥
रामनामशतं दिव्यं तन्माहात्म्यं च वाडव ॥
परीक्षणं च भृगुणा श्रीविष्णोर्वैभवस्य च ॥ ३५ ॥
इत्येतदुत्तरं खण्डं पञ्चमं सर्वपुण्यदम् ॥
पञ्चखण्डयुतं पाद्मं यः श्रृणोति नरोत्तमः ॥ ३६ ॥
स लभेद्वैष्णवं धाम भुक्त्वा भोगानिहेप्सितान् ॥
एतद्वै पञ्चपञ्चाशत्सहस्रं पद्मसञ्ज्ञकम् ॥ ३७ ॥
पुराणं लेखयित्वा वै ज्येष्ठ्यां स्वर्णाब्जसंयुतम् ॥
यः प्रदद्यात्सुसत्कृत्य पुराणज्ञाय मानद ॥ ३८ ॥
स याति वैष्णवं धाम सर्वदेवनमस्कृतः ॥
पद्मानुक्रमणीमेतां यः पठेच्छृणुयात्तथा ॥ ३९ ॥
सोऽपि पद्मपुराणस्य लभेच्छ्रवणजं फलम् ॥ ४० ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे पद्मपुराणानुक्रमणिकावर्णनं नाम त्रिनवतितमोऽध्यायः ॥ ९३ ॥