०९०

सनत्कुमार उवाच ॥
अथातो विप्र नित्यानां प्रयोगादिसमन्वितम् ॥
पटलं तेऽभिधास्यामि नित्याभ्यर्चनदीपकम् ॥१ ॥
ललितायास्त्रिभिवर्णैः सकलार्थोऽभिधीयते ॥
शेषेण देवीरूपेण तेन स्यादिदमीरितम् ॥२ ॥
अशेषतो जगत्कृत्स्नं हृल्लेखात्मकमुच्यते ॥
तस्याश्चार्थस्तु कथितः सर्वतन्त्रेषु गोपितः ॥३ ॥
व्योम्ना प्रकाशमानत्वं ग्रसमानत्वमग्निना ॥
तयोर्विमर्श ईकारो बिन्दुना तन्निफालनम् ॥४ ॥
पिण्डकर्तरि बीजाख्या मन्त्रा मालाभिधाः क्रमात् ॥
एकार्णवन्तो द्व्यर्णाश्च त्रिदिङ्मुखार्णकाः ॥५ ॥
वृत्तिजार्णांल्लिखेदङ्कैर्व्यत्यस्तक्रमयोगतः ॥
तैर्भेदयो जनं कुर्यात्सन्दर्भाणामशेषतः ॥६ ॥
देव्यात्मकं समुदयं विश्रान्तिं च शिवात्मकम् ॥
उभयात्मकमप्यात्मस्वरूपं तैश्च भावयेत् ॥७ ॥
कालेनान्यञ्च दुःखार्त्तिवासनानाशनो ध्रुवम् ॥
पराहन्तामयं सर्वस्वरूपं चात्मविग्रहम् ॥८ ॥
सदात्मकं स्फुरताख्यमरोषोपाधिवर्जितम् ॥
प्रकाशरूपमात्मत्वे वस्तु तद्भासते परम् ॥९ ॥
यत एवमतो लोके नास्त्यमन्त्रं यदक्षरम् ॥
यद्विद्येति समाख्यातं सर्वथा सर्वतः सदा ॥१० ॥
वासरेषु तु तेष्वेवं सर्वापत्तारकं भवेत् ॥
तद्विधानं च वक्ष्यामि सम्यगासवकल्पनम् ॥११ ॥
गौडी पैष्टी तथा माध्वीत्येवं तत्त्रिविधं स्मृतम् ॥
गतुडमुष्णोदके क्षिप्त्वा समालोड्य विनिक्षिपेत् ॥१२ ॥
घटे काचमये तस्मिन् धातकीसुमनोरजः ॥
खात्वा भूमौ सन्ध्ययोस्तु करैः सङ्क्षोभ्य भूयसा ॥१३ ॥
मासमात्रे गते तस्मिन्निमग्ने रजसि द्रुतम् ॥
संशोध्य पूजयेत्तेन गौडी सा गुडयोगतः ॥१४ ॥
एवं मधुसमायोगान्माध्वी पैष्टीं श्रृणु प्रिय ॥
अध्यर्द्धद्विगुणे तोये श्रपयेत्तन्दुलं शनैः ॥१५ ॥
दिनत्रयोषिते तस्मिन्धात्र्यङ्कुररजः क्षिपेत् ॥
दिनमेकं धृते वाते निवाते स्थापयेत्ततः ॥१६ ॥
उदकैर्लिलितं पश्चाद्गलितं पैष्टिकं मधु ॥
वृक्षजं फलजं चेति द्विविधं क्रियते मधु ॥१७ ॥
तन्निर्माणं श्रृणुष्वाद्य यदास्वादान्मनोलयः ॥
मृद्वीकांवाथ खर्जूरफलं पुष्पमथापि वा ॥१८ ॥
मधूकस्याम्भसि क्षिप्त्वा शतृमर्द्धावशेषितम् ॥
प्राक्सृतासवलेशेन मिलितं दिवसद्वयात् ॥१९ ॥
गालितं स्वादु पूजार्हं मनोलयकरं शुभम् ॥
वार्क्षं तु नालिकेरं स्याद्धिन्तालस्याथ तालतः ॥२० ॥
फलकाण्डात्स्नुतं दुग्धं नीतं सद्यो रसावहम् ॥
नालिके रफलान्तस्थसलिले शशिना युते ॥२१ ॥
अर्द्धपूगफलोत्थं तु रमं सङ्क्षिप्य तापयेत् ॥
आतपे सद्य एवैतदासवं देवताप्रियाम् ॥२२ ॥
आसवैरेभिरुदितैरर्ध्यं देव्यै निवेदयेत् ॥
देवैः कृत्वा ततः सद्यो दद्यात्तत्सिद्धये द्वयम् ॥२३ ॥
साधको नियताहारः समाधिस्थः पिबेत्सदा ॥
न कदाचित्पिबोत्सिद्धो देव्यर्थमनिवेदितम् ॥२४ ॥
पानं च तावत्कुर्वीत यावता स्यान्मनोलयः ॥
ततः करोति चेत्सद्यः पातकी भवति ध्रुवम् ॥२५ ॥
देवतागुरुशिष्टान्यं पिबन्नासवमाशया ॥
पातकी राजदण्ड्यश्च रिक्थोपासक एव ॥२६ ॥
साध्यसाधकयोरेतत्काम्य एव समीरितम् ॥
सिद्धस्य सर्वदा प्रोक्तं यतोऽसौ तन्मयो भवेत् ॥२७ ॥
पूजयेत्प्रोक्तरूपस्तु प्रोक्तरूपाश्च ताः क्रमात् ॥
उपचारैरासवैश्च मत्स्यैर्मांसैस्तु संस्कृतैः ॥२८ ॥
अथ काम्यार्चनं वक्ष्ये प्रयोगांश्चापि नारद ॥
येषामाचरणात्सिद्धिं साधको लभते ध्रुवम् ॥२९ ॥
चैत्रे दमनकैरर्चेत्पूर्णायां मदनोत्सवम् ॥
वैशाखे मासि पूर्णायां पूजयेद्धेमपुष्पकैः ॥३० ॥
ज्यैष्ठ्यां फलैर्यजेन्द्देवीं कदलीपनसाम्नजैः ॥
आषाढ्यां चन्दनैरेलाजातीकङ्कोलकुङ्कुमैः ॥३१ ॥
श्रावण्यामागमोक्तेन विधिनार्चेत्पवित्रकैः ॥
प्रौष्ठपद्यां गन्धपुष्पैर्यजेद्वा केतकीसुमैः ॥३२ ॥
आश्वायुज्यां कन्यकार्चा भूषावस्त्रधनादिभिः ॥
कार्तिक्यां कुङ्कुमैश्चैव निशि दीपगणैरपि ॥३३ ॥
सचन्द्रैर्मार्गशीर्ष्यां तु नालिकेरैरपूपकैः ॥
पौष्यां सशर्करगुडैर्गवां दुग्धैः समर्चयेत् ॥३४ ॥
स्वर्णरौप्यैः पङ्कजैस्तु माघ्यां सौगन्धिकादिभिः ॥
फाल्गुन्यां विविधैर्द्रव्यैः फलैः पुष्पैः सुगन्धिभिः ॥३५ ॥
पर्वताग्रे यजेद्देवीं पलाशकुसुमैर्निशि ॥
सिद्धद्रव्यैश्च सप्ताहात्खेचरीमेलनं भवेत् ॥३६ ॥
अरण्ये वटमूले वा कुञ्जे वा धरणीभृताम् ॥
कदम्बगजातिपुष्पाभ्यां सिद्धद्रव्यैः शिवां यजेत् ॥३७ ॥
मासेन सिद्धा यक्षिण्यः प्रत्यक्षा वाञ्छितप्रदाः ॥
केतकीकुसुमैः सिद्धाश्चेटका वारिधेस्तटे ॥३८ ॥
आज्ञामभीष्टां कुर्वन्ति रणे मायां महाद्भुताम् ॥
वसूनि मालां भूषां च दद्युरस्येहयानिशम् ॥३९ ॥
पीठमृक्षद्रुमैः कृत्वा तत्र देवीं यजेन्निशि ॥
शाल्मलैः कुसुमैः सिद्धद्रव्यैर्मासं तु निर्भयम् ॥४० ॥
श्यशानदेशे विप्रेन्द्र सिद्ध्यन्त्यस्य पिशाचकाः ॥
अश्मपातप्रहाराद्यैर्जीयादाभिर्द्विषश्चिरम् ॥४१ ॥
निर्जने विपिने रात्रौ मासमात्रं तु निर्भयः ॥
यजेद्देवीं चक्रगतां सिद्धद्रव्यसमन्विताम् ॥४२ ॥
मालतीजातपुन्नागकेतकीमरुभिः क्रमात् ॥
तेन सिद्ध्यन्ति वेतालास्तानारुह्येच्छया चरेत् ॥४३ ॥
श्मशाने चण्डिकागेहे निर्जने विपिनेऽपि वा ॥
मध्यरात्रे यजेद्देवीं कृष्णवस्त्रविभूषणैः ॥४४ ॥
कृष्णचक्रेऽतिकृष्णां तामतिक्रुद्धाशयो यजेत् ॥
साध्य योनिं तदग्रे तु बलिं छिन्दन्निवेदयेत् ॥४५ ॥
सिद्धद्रव्यसमेतं तु मासात्तद्भाललोचनात् ॥
जायन्ते भीषणाः कृत्यास्ताभ्यः सिद्धिं निवेदयेत् ॥४६ ॥
विश्वसंहारसन्तुष्टाः पुनरेत्य निजेच्छया ॥
देव्या ललाटनेत्रे स्युः प्रार्थिते तु तिरोहिताः ॥४७ ॥
रक्तभूषाम्बरालेपमालाभूषितविग्रहाः ॥
उद्याने निर्जने देवीं चक्रे सञ्चिन्त्य पूजयेत् ॥४८ ॥
कह्लारचम्पकाशोकपाटलाशतपत्रकैः ॥
सिद्धद्रव्यसमोपेतैर्मायाः सिद्ध्यन्ति मासतः ॥४९ ॥
यासां प्रसादलाभेन कामरूपो भवेन्नरः ॥
याभिर्विश्वजयी विश्वचारी विश्वविनोदवान् ॥५० ॥
षडाधाराब्जमध्ये तु चक्रं सञ्छित्य पूजयेत् ॥
चन्द्रचन्दनकस्तूरीमृगनाभिमहोदयैः ॥५१ ॥
त्रिकालज्ञो भवेद्देवीं तेषु सम्यग्विचिन्तयेत् ॥
पूर्णप्रतीतौ भव्यानि विकलेऽभव्यमीरितम् ॥५२ ॥
देवीं चक्रेण सहितां स्मरेद्भक्तियुतो नरः ॥
विवेका विभवा विश्वा वितता च प्रकीर्तिता ॥५३ ॥
कामिनी खेचरी गर्वा पुराणा परमेश्वरी ॥
गौरी शिवा ह्यमेया च विमला विजया परा ॥५४ ॥
पवित्रा पीडनी विद्या विश्वेशी शिववल्लभा ॥
अशेषरूपा स्वानन्दाम्बुजाक्षी चाप्यनिन्दिता ॥५५ ॥
वरदा वाक्यदा वाणी विविधा वेदविग्रहा ॥
विद्या वागीश्वरी सत्या संयता च सरस्वती ॥५६ ॥
निर्मलानन्दरूपा च ह्यमृता मानदा तथा ॥
पूषा चैव तथा तुष्टिः पुष्टिश्चापि रतिर्धृतिः ॥५७ ॥
शाशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ॥
देवीनामानि चैतानि चुलुके सलिले स्मरन् ॥५८ ॥
मातृकासहितां विग्नां त्रिरावृत्त्यामृतात्मिकाम् ॥
ताडीं सारस्वतीं जिह्वां दीपाकारां स्मरन्पिबेत् ॥५९ ॥
अब्दाञ्चतुर्विधं तस्य पाण्डित्यं भुवि जायते ॥
एवं नित्यमुषः काले यः कुर्याच्छुद्धमानसः ॥६० ॥
स योगी ब्रह्मविज्ञानी शिवयोगी तथात्मवित् ॥
अनुग्रहोक्तचक्रस्थां देवीं ताभिर्वृतास्मरेत् ॥६१ ॥
चम्पकेन्दीवरैर्मासादारोग्यमुपजायते ॥
ज्वरभूतग्रहोन्मादशीतकाकामलाक्षिहृत् ॥६२ ॥
दन्तकर्णज्वरशिरः शूलगुल्मादि कुक्षिजाः ॥
व्रणप्रमेहच्छर्द्यर्शोग्रहण्यामत्रिदोषजाः ॥६३ ॥
सर्वे तथा शमं यान्ति पूजया परमेश्वरी ॥
द्रव्यं चक्रस्य निर्माणे काश्मीरं समुदी रितम् ॥६४ ॥
सिन्दूरं गैरिकं लाक्षा दरदं चन्दनद्वयम् ॥
बिलद्वारे लिखेत्त्र्यस्रं षोडशत्र्यस्रसंयुतम् ॥६५ ॥
दरदेनास्य मध्यस्थां पूजयेत्परमेश्वरीम् ॥
ताभिस्तच्छक्तिभिः साकं सिद्धद्रव्यैः सुगन्धिभिः ॥६६ ॥
कुसुमैर्मासमात्रेण नागकन्यासमन्वितम् ॥
पातालादिषु लोकेषु रमयत्यनिशं चिरम् ॥६७ ॥
यक्षराक्षसगन्धर्वसिद्धविद्याधराङ्गनाः ॥
पिशाचा गुह्यका वीराः किन्निरा भुजगास्तथा ॥६८ ॥
सिद्ध्यन्ति पूजनात्तत्र तथा तत्प्रोक्तकालतः ॥
किंशुकैर्भूषणावाप्तौ पाटलैर्गजसिद्धये ॥६९ ॥
रक्तोत्पलैरश्वसिद्धौ कुमुदैश्चरसिद्धये ॥
उत्पलैरुष्ट्रसंसिद्ध्यै तगरैः पशुसिद्धये ॥७० ॥
जम्बीरैर्महिषावाप्त्यै लकुचैरजसिद्धये ॥
दाडिमैर्निधिसंसिद्ध्यै मधुकैर्गानसिद्धये ॥७१ ॥
बकुलैरङ्गनासिद्ध्यै कह्लारैः पुत्रसिद्धये ॥
शतपत्रैर्जयावाप्त्यै केतकैर्वाहनाप्तये ॥७२ ॥
सौरभाढ्यैः प्रसूनैस्तु नित्यं सौभाग्यसिद्धये ॥
पूजयेन्मासमात्रं वा द्विगुणं त्रिगुणं तु वा ॥७३ ॥
यावत्फलावाप्तिकाङ्क्षी शर्कराघृतपायसैः ॥
सचक्रपरिवारां तां देवीं सलिलमध्यगाम् ॥७४ ॥
तर्प्पयेत्कुसुमैः सार्ध्यैः सर्वोपद्रवशान्तये ॥
घृतैः पूर्णायुषः सिद्ध्यै क्षौद्द्रैः सौभाग्यसिद्धये ॥७५ ॥
दुग्धैरारोग्यसंसिद्ध्यै त्रिभिरैश्वर्यसिद्धये ॥
नालिकेरोदकैः प्रीत्यै हिमतोयैर्नृपाप्तये ॥
सर्वार्थसिद्धय तौर्यैरभिषिञ्चेन्महेश्वरीम् ॥७६ ॥
पूगोद्याने यजेद्देवीं सिद्धद्रव्यैर्दिवानिशम् ॥
निवसंस्तत्र तत्पुष्पैर्जायते मन्मथोपमः ॥७७ ॥
पूर्णासु नियत्तं देवीं कन्यकायां समर्चयन् ॥
कृत्याः परेरिता मन्त्रा विमुखांस्तान् ग्रसन्ति वै ॥७८ ॥
लिङ्गत्रयमयीं देवीं चक्रस्थाभिश्च शक्तिभिः ॥
पूजयन्निष्टमखिलं लभतेऽत्र परत्र च ॥७९ ॥
शतमानकृतैः स्वर्णपुष्पैः सौरभ्यवासितैः ॥
पूजयन्मासमात्रेण प्राग्जन्माद्यैर्विमुच्यते ॥८० ॥
तथा रत्नैश्च नवभिर्मासं तु यदि पूजयेत् ॥
विमुक्तसर्वपापौघैस्तां च पश्यति चक्षुषा ॥८१ ॥
अंशुकैरर्चयेद्देवीं मासमात्रं सुगन्धिभिः ॥
मुच्यते पापकृत्यादिदुःखौघैरितरैरपि ॥८२ ॥
देवीरूपं स्वमात्मानं चक्रं शक्तीः समन्ततः ॥
भावयन्विषयैः पुष्पैः पूजयंस्तन्मयो भवेत् ॥८३ ॥
षोडशानां तु नित्यानां प्रत्येक तिथयः क्रमात् ॥
तत्तित्तिथौ तद्भजनं जपहोमादिकं चरेत् ॥८४ ॥
घृतं च शर्करा दुग्धमपूपं कदलीपलम् ॥
क्षौद्रं गुडं नालिकेरफलं लाजा तिलं दधि ॥८५ ॥
पृथुकं चणकं मुद्गपायसं च निवेदयेत् ॥
कामेश्वर्यादिशक्तीनां सर्वासामपि चोदितम् ॥८६ ॥
आद्याया ललितायास्तु सर्वाण्येतानि सर्वदा ॥
निवेदयेञ्च जुहुयाद्वह्नौ दद्यान्नृणामपि ॥८७ ॥
तत्तद्विद्याक्षरप्रोक्तमौषधं तत्प्रमाणतः ॥
सम्पिष्य गुटिकीकृत्य ताभिः सर्वं च साधयेत् ॥८८ ॥
रविवारेऽरुणाम्भोजैः कुमुदैः सोमवारके ॥
भौमे रक्तोत्पलैः सौम्ये वारे तगरसम्भवैः ॥८९ ॥
गुरुवारे सुकह्लारैः शुक्रवारे सिताम्बुजैः ॥
नीलोत्पलैर्मन्दवारे पूजयेदिष्टमादरात् ॥९० ॥
निवेदयेत्क्रमात्तेषु रविवारादिषु क्रमात् ॥
पायसं दुग्धकदलीनवनीतसिताघृतम् ॥९१ ॥
एवमिष्टं समाराध्य देवीं गन्धादिभिर्यजेत् ॥
ग्रहपीडां विजित्याशुसुखानि च समश्नुते ॥९२ ॥
अर्धरात्रे तु साध्यां स्त्रीं स्मरन्मदनवह्निना ॥
दह्यमानां हृतस्वान्तां मस्तकस्थापिताञ्जलिम् ॥९३ ॥
विकीर्णकेशीमालोललोचनामरुणारुणाम् ॥
वायुप्रेङ्खत्पताकास्थपदा पद्मकलेवराम् ॥९४ ॥
विवेकविधुरां मत्तां मानलज्जाभयातिगाम् ॥
चिन्तयन्नर्चयेञ्चक्रं मध्ये देवीं दिगम्बराम् ॥९५ ॥
जपादाडिमबन्धूककिंशुकाद्यैः समर्चयेत् ॥
अन्यैः सुगन्धिशेफालीकुसुमाद्यैः समर्चयेत् ॥९६ ॥
त्रिसप्तरात्रादायाति प्रोक्तरूपा मदाकुला ॥
यावच्छरीरपातः स्याच्छापो वानपगास्य सा ॥९७ ॥
पद्मैरक्तैस्त्रिमध्वक्तैर्होमाल्लक्ष्मीमवाप्नुयात् ॥
तथैव कैरवै रक्तैरङ्गनाः स्ववशं नयेत् ॥९८ ॥
समानरूपवत्सायाः शुक्लाया गोः पयःप्लुतैः ॥
मल्लिकामालतीजातीशतपत्रैर्हुतैर्भवेत् ॥९९ ॥
कीर्तिविद्याधनारोग्यसौभाग्यवित्तपादिकम् ॥
आरग्वधप्रसूनैस्तु क्षौद्राक्तैर्हवनाद्भवेत् ॥१०० ॥
स्वर्णादिस्तं भनं शत्रोर्नृपादीनां क्रुधोऽपि च ॥
आज्याक्तैः करवीरोत्थैः प्रसूनैररुणैर्हुतैः ॥१०१ ॥
रक्ताम्बराणि वनिता भूपामात्यवशं तथा ॥
भूषावाहनवाणिज्यसिद्धयश्चास्य वाञ्छिताः ॥१०२ ॥
लवणैः सर्षर्पैरैरितरैर्वाथ होमतः ॥
सतैलाक्तैर्निशामध्ये त्वानयेद्वाञ्छितां वधूम् ॥१०३ ॥
तैलाक्तैर्जुहुयात्कृष्णदरपुष्पैर्निशातरे ॥
मासादरातेस्तस्यार्तिर्ज्वरेण भवति ध्रुवम् ॥१०४ ॥
आरुष्करैर्धृताभ्यक्तैस्तद्बीजैर्निशि होमतः ॥
शत्रोर्द्दाहव्रणानि स्युर्दुःसाध्यानि चिकित्सकैः ॥१०५ ॥
तथा तत्तैलसंसिक्तैर्बीजैरङ्कोलकैरपि ॥
मरिचैः सर्षपाज्याक्तौनशि होमानुसारतः ॥१०६ ॥
वाञ्छितां वनितां कामज्वरार्तामानयेद्द्रुतम् ॥
शालिभिश्चाज्यसंसिक्तैर्होमाच्छालीनवाप्नुयात् ॥१०७ ॥
मुद्गैर्मुद्गं घृतैराज्यं सिद्धैरित्थं हुतैर्भवेत् ॥
साध्यर्क्षवृक्षसम्भूतां पिष्टपादरजःकृताम् ॥१०८ ॥
राजीमरीचिलोणोत्थां पुत्तलीं जुहुयान्निशि ॥
प्रपदाभ्यां च जङ्घाभ्यां जानुभ्यामुरुयुग्मतः ॥१०९ ॥
नाभेरधस्ताद्धृदयाद्भिन्नेनाकण्ठस्तथा ॥
शिरसा च सुतीक्ष्णेन च्छित्वा शस्त्रेण वै क्रमात् ॥११० ॥
एवं द्वादशधा होमान्नरनारीनराधिपाः ॥
वश्या भवन्ति सप्ताडाज्ज्वरार्त्तीश्चास्य वाञ्छया ॥१११ ॥
पिष्टेन गुडयुक्तेन मरिचैर्जीरकैर्युताम् ॥
कृत्वा पुत्तलिकां साध्यनामयुक्तामथो हृदि ॥११२ ॥
सनामहोमसम्पातघृतेपाच्यतां पुनः ॥
स्पृशन्निजकराग्रेण सहस्रं प्रजपेन्मनुम् ॥११३ ॥
अभ्यर्च्य तद् घृताभ्यक्तं भक्षयेत्तद्धिया जपन् ॥
नरनारीनृपास्तस्य वश्याः स्युर्मरणावधिं ॥११४ ॥
शक्तयष्टगन्धं सम्पिष्य कन्यया शिशिरे जले ॥
तेन वै तिलकं भाले धारयन्वशयेज्जगत् ॥११५ ॥
शालितन्दुलमादाय प्रस्थं भाण्डे नवे क्षिपेत् ॥
समानवर्णेवत्साया रक्ताया गोः पयस्तथा ॥११६ ॥
द्विगुणं तत्र निक्षिप्य श्रपयेत्संस्कृतेऽनले ॥
घृतेन सिक्तं सिक्थं तु कृत्वा तत्ससितं करे ॥११७ ॥
विधाय विद्यामष्टोर्द्धूशतं जप्त्वा हुनेत्ततः ॥
एवं होमो महालक्ष्मीमावहेत्प्रतिपत्कृतः ॥११८ ॥
शुक्रवारेष्वपि तथा वर्षान्नृपसमो भवेत् ॥
पञ्चम्यां तु विशेषेण प्राग्वद्धोमं समाचरेत् ॥११९ ॥
तस्यां तिथौ त्रिमध्वक्तैर्मल्लिकाद्यैः सितैर्हुनेत् ॥
अन्नाज्याभ्यां च नियतं हुत्वान्नाढ्यो भवेन्नरः ॥१२० ॥
यद्यद्धि वाञ्छितं वस्तु तत्तत्सर्वं तु सर्वदा ॥
घृतहोमादवाप्नोति तथैव तिलतन्दुलैः ॥१२१ ॥
अरुणैः पङ्कजैर्होमं कुर्वंस्त्रिमधुराप्लुतैः ॥
मण्डलाल्लभते लक्ष्मीं महतीं श्लाध्यविग्रहाम् ॥१२२ ॥
कह्लारैः क्षौद्रसंसिक्तैः पूर्णाद्यं तद्दिनावधि ॥
जुहुयान्नित्यशो भक्त्या सहस्रं विकचैः शुभैः ॥१२३ ॥
स तु कीर्तिं धनं पुत्रान्प्राप्नुयान्नात्र संशयः ॥
चम्पकैः क्षौद्रसंसिक्तैः सहस्रहवनाद्ध्रुवम् ॥१२४ ॥
लभते स्वर्णनिष्काणां शतं मासेन नारद ॥
पाटलैर्घृतसंसिक्तैस्त्रिसहस्रं हुतैस्तथा ॥१२५ ॥
दर्शादिमासाल्लभते चित्राणि वसनानि च ॥
कर्पूरचन्दनाद्यानि सुगन्धानि तु मासतः ॥१२६ ॥
वस्तूनि लभते हृद्यैरन्यैर्भोगोपयोगिभिः ॥
शालिभिः क्षीरसिक्ताभिः सप्तमीषु शतं हुतम् ॥१२७ ॥
तेन शालिसमृद्धिः स्याज्मासैः षड्रभिरसंशयम् ॥
तिलैर्हुतैस्तु दिवसैर्वर्षादारोग्यमाप्नुयात् ॥१२८ ॥
स्वजन्मर्क्षत्रिषु तथा दूर्वाभिर्ज्जुहुयान्नरः ॥
निरातङ्को महाभोगः शतं वर्षाणि जीवति ॥१२९ ॥
गुडूचीतिलदूर्वाभिस्त्रिषु जन्मसु वा हुनेत् ॥
तेनायुःश्रीयशोभोगपुण्यनिध्यादिमान्भवेत् ॥१३० ॥
घृतपायसदुग्धैस्तु हुतैस्तेषु त्रिषु क्रमात् ॥
आयुरारोग्यविभवैर्नृपामात्यो भवेत्तथा ॥१३१ ॥
सप्तम्यां कदलीहोमात्सौभाग्यं लभतेऽन्वहम् ॥
दूर्वात्रिकैस्तु प्रादेशमानैस्त्रिस्वादुसंयुतैः ॥१३२ ॥
जुहुयाद्दिनशो घोरे सन्निपातज्वरे तथा ॥
तद्दिनेषु जपेद्विद्यां नित्यशः सलिलं स्पृशन् ॥१३३ ॥
सहस्रवारं तत्तोयैः स्नानं पानं समाचरेत् ॥
पाकाद्यमपि तैरव कुर्याद्रोगविमुक्तये ॥१३४ ॥
साध्यर्क्षवृक्षसञ्चूर्णं त्र्यूषणं सर्षपं तिलम् ॥
पिष्टं च साध्यपादोत्थरजसा च समन्वितम् ॥१३५ ॥
कृत्वा पुत्तलिकां सम्यग्धृदये नामसंयुताम् ॥
प्राग्वच्छित्वायसैस्तीक्ष्णैः शस्त्रैः पुत्तलिकां हुनेत् ॥१३६ ॥
एवं दिनैः सप्तभिस्तु साध्यो वश्यो भवेद्दृढम् ॥
तथाविधां पुत्तलिकां कुण्डमध्ये निखन्य च ॥१३७ ॥
उपर्यग्निं निधायाथ विद्यया दिनशो हुनेत् ॥
त्रिसहस्रं त्रियमायां सर्षपैस्तद्रसाप्लुतैः ॥१३८ ॥
शतयोजनदूरादप्यानयेद्वनितां बलात् ॥
वशयेद्वनितां होम्मात्कौशिकैर्मधुमिश्रितैः ॥१३९ ॥
नालिकेरफलोपे तैर्गुडैर्लक्ष्मीमवाप्नुयात् ॥
तथाज्यसिक्तैः कह्लारैः क्षीराक्तैररुणोत्पलैः ॥१४० ॥
त्रिमध्वक्तैश्चम्पर्कश्च प्रसूनैर्बकुलोद्भवैः ॥
मधूकजैः प्रसूनैश्च हुतैः कन्यामवाप्नुयात् ॥१४१ ॥
पुन्नागजैर्हुतैर्वस्त्राण्याज्यैरिष्टमवाप्नुयात् ॥
माहिषैर्महिषीराजैरजान् गव्यैश्च गास्तथा ॥१४२ ॥
अवाप्नोति हुतैराज्यैः रत्नै रत्नं च साधकः ॥
शालिपिष्टमयीं कृत्वा पुत्तलीं ससितां ततः ॥१४३ ॥
हृद्देशन्यस्तनामार्णां पचेत्तैलाज्ययोर्निशि ॥
तन्मनाश्च दिवारात्रौ विद्याजप्तां तु भक्षयेत् ॥१४४ ॥
सप्तरात्रप्रयोगेण नरो नारी नृपोऽपि वा ॥
दासवद्वशमायाति चित्तप्राणादि चार्पयेत् ॥१४५ ॥
हयारिपुष्पैररुणैः सितैर्वा जुहुयात्तथा ॥
त्रिसप्तरात्रान्महतीमवाप्नोति श्रियन्नरः ॥१४६ ॥
छागमांसैस्त्रिमध्वक्तैर्होमात्स्वर्णमवाप्नुयात् ॥
क्षीराक्तैः सस्यसम्पन्नां भुवमाप्नोति मण्डलात् ॥१४७ ॥
पद्माक्षैर्हवनाल्लक्ष्मीमवाप्नोति त्रिभिर्दिनैः ॥
बिल्वैर्दशांशं जुहुयान्मन्त्राद्यैः साधने जपे ॥१४८ ॥
एवं संसिद्धमन्त्रस्तु मन्त्रितैश्चुलुकोदकैः ॥
फणिदष्टमृतानां तु मुखे सन्ताड्य जीवयेत् ॥१४९ ॥
तत्कर्णयोर्जपन्विद्यां यष्ट्या वा जपसिद्धया ॥
सन्ताड्यशीर्षं सहसा मृतमुत्थापयेदिति ॥१५० ॥
कृत्वा योनिं कुण्डमध्ये तत्राग्नौ विधिवद्ध्रुनेत् ॥
तिलसर्षपगोधूमशालिधान्ययवैर्हुनेत् ॥१५१ ॥
त्रिमध्वक्तैरेकशो वा समेतैर्वा समृद्धये ॥
बकुलैश्चम्पकैरब्जैः कह्लारैररुणोत्पलैः ॥१५२ ॥
कैरवैर्मल्लिकाकुन्दमधूकैरिन्दिराप्तये ॥
अशोकैः पाटलैर्विल्वैर्जातीविकङ्कतैः सितैः ॥१५३ ॥
नवनीलोत्पलैरश्वरिपुजैः कर्णिकारजैः ॥
होमाल्लक्ष्मीं च सौभाग्यं निधिमायुर्यशो लभेत् ॥१५४ ॥
दूर्वां गुडूचीमश्वत्थं वटमारग्वधं तथा ॥
सितार्कप्लक्षजं हुत्वा चिरान्मुच्येत रोगतः ॥१५५ ॥
इक्षुजम्बूनालिकेरमोचागुडसितायुतैः ॥
अचलां लभते लक्ष्मीं भोक्ता च भवति ध्रुवम् ॥१५६ ॥
सर्षपाज्यैर्हुते मृत्युः काष्ठाग्नौ वैरिमृत्यवे ॥
चतुरङ्गुलजैर्होमाञ्चतुरङ्गबले रिपोः ॥१५७ ॥
सप्ताहाद्रोगदुःखार्तिर्भवत्येव न संशयः ॥
नित्यं नित्यार्चनं कुर्यात्तथा होमं घृतेन वै ॥१५८ ॥
विद्याभिमन्त्रितं तोयं पिबेत्प्रातस्तदाप्तये ॥
चन्दनोशीरकर्पूरकस्तूरीरोचनान्वितैः ॥१५९ ॥
काश्मीरकालागुरुभिर्मृगस्वेदमयैरपि ॥
पूजयेच्च शिवामेतैर्गन्धैः सर्वार्थसिद्धये ॥१६० ॥
सर्वाभिरपि नित्याभिः प्रातर्मातृकया समम् ॥
त्रिजप्ताभिः पिबेत्तोयं तथा वाक्सिद्वये शिवम् ॥१६१ ॥
विदध्यात्साधनं प्राग्वद्वर्णलक्षं पयोव्रतः ॥
त्रिस्वादुसिक्तैररुणैरम्बुजैर्हवनं चरेत् ॥१६२ ॥
जपतर्पणहोमार्चासेकसिद्धमनुर्नरः ॥
कुर्यादुक्तान्प्रयोगांश्च न चेत्तन्मनुदेवताः ॥१६३ ॥
प्राणांस्तस्य ग्रसन्त्येव कुपितास्तत्क्षणान्मुने ॥
अनया विद्यया लोके यदसाध्यं न तत्क्वचित् ॥१६४ ॥
अरण्यवटमूले च पर्वताग्रगुहासु च ॥
उद्यानमध्यकान्तारे मातृपादपमूलतः ॥१६५ ॥
सिन्धुतीरे वने चैता यक्षिणीः साधयेन्नरः ॥
कमलैः कैरवै रक्तैः सितैः सौगन्धिकोत्पलैः ॥१६६ ॥
सुगन्धिशिफालिकया त्रिमध्वक्तैर्यथाविधि ॥
होमात्सप्तसु वारेषु तन्मण्डलत एव वै ॥१६७ ॥
विजयं समवाप्रोति समरे द्वन्द्वयुद्धके ॥
मल्लयुद्धे शस्त्रयुद्धे वादे द्यूतह्नयेऽपि च ॥१६८ ॥
व्यवहारेषु सर्वत्र जयमाप्नोति निश्चितम् ॥
चतुरङ्गुलजैः पुप्पैर्होमात्संस्तम्भयेदरीन् ॥१६९ ॥
तथैव कर्णिकारोत्थैः पुन्नागोत्थैर्नमेरुजैः ॥
चम्पकैः केतकै राजवृक्षजैर्माधवोद्भवैः ॥१७० ॥
प्राग्वद्दारेषु जुहुयात्क्रमात्पुष्पैस्तु सप्तभिः ॥
प्रोक्तेषु स्तम्भनं शत्रोर्भङ्गो वा भवति ध्रुवम् ॥१७१ ॥
शत्रोर्नक्षत्रवृक्षाग्नौ तत्समिद्धिस्तु होमतः ॥
सर्षपाज्यप्लुताभिस्ते प्रणमन्त्येव पादयोः ॥१७२ ॥
मृत्युकाष्ठानले मृत्युपत्रपुष्पफलैरपि ॥
समिद्भिर्जुहुयात्सम्यग्वारे शार्चनपूर्वकम् ॥१७३ ॥
अरातेश्चतुरङ्गं तु बलं रोगार्द्दितं भवेत् ॥
तेनास्य विजयो भूयान्निधनेनापि वा पुनः ॥१७४ ॥
अर्कवारेऽर्कजैरिध्मैः समिद्धेऽग्नौ तदुद्भवैः ॥
पत्रैः पुष्पैः फलैः काण्डैर्मूलैश्चापि हुनेत्क्रमात् ॥१७५ ॥
सवर्णारुणवत्साया घृतसिक्तैस्तु मण्डलात् ॥
अरातिदिङ्मुखो भूत्वा कुण्डे त्र्यस्रे विधानतः ॥१७६ ॥
पलायते वा रोगार्तः प्रणमेद्वा भयान्वितः ॥
पलाशेध्मानले तस्य पञ्चाङ्गैस्तद्घृताप्लुतैः ॥१७७ ॥
होमेन सोमवारे च भवेत्प्राग्वन्न संशयः ॥
खादिरेध्मानले तस्य पञ्चाङ्गैस्तद्घृताप्लुतैः ॥१७८ ॥
वारे भौमस्य हवनात्तदाप्नोति सुनिश्चितम् ॥
अपामार्गस्य सौम्येऽह्नि पिप्पलस्य गुरोर्दिने ॥१७९ ॥
उदुम्बरस्य भृगुजे शम्या मान्देऽह्नि गोघृतैः ॥
शुभ्रपीतसितश्यामवर्णाद्याः पूर्ववत्तथा ॥१८० ॥
तत्फलं समवाप्नोति तत्समिद्दीपितेऽनले ॥
प्रतिपत्तिथिमारभ्य पञ्चम्यन्तं क्रमेण वै ॥१८१ ॥
शालीचणकमुद्गैश्च यवमाषैश्च होमतः ॥
माहिषाज्यप्लुतैस्ताभिस्तिथिभिः समवाप्नुयात् ॥१८२ ॥
षष्ठ्यादिसप्तम्यन्तं तु चाजाभवघृतैस्तथा ॥
प्रागुक्तैर्निस्तुषैर्होमात्प्रागुक्तफलमाप्नुयात् ॥१८३ ॥
तद्वर्द्धं पञ्चके त्वेतैः समस्तैश्च तिलद्वयैः ॥
सितान्नैः पायसैः सिक्तैराविकैस्तु घृतैस्तथा ॥१८४ ॥
हवनात्तदवाप्नोति यदादौ फलमीरितम् ॥
एवं नक्षत्रवृक्षोत्थवह्नौ तैस्तैर्मधुप्लुतैः ॥१८५ ॥
हवनादपि तत्प्राप्तिर्भवत्येव न संशयः ॥
विद्यां संसाध्य पूर्वं तु पस्चादुक्तानशेषतः ॥१८६ ॥
प्रयोगान्साधयेद्धीमान् मङ्गलायाः प्रसादतः ॥
सम्पूज्य देवतां विप्रकुमारीं कन्यकां तु वा ॥१८७ ॥
सशुभावयवां मुग्धां स्नातां धौताम्बरां शुभाम् ॥
तथाविधं कुमारं वा संस्थाप्यभ्यर्च्य विद्यया ॥१८८ ॥
स्पृष्टशीर्षो जपेद्विद्यां शतवारं तथार्चयेत् ॥
प्रसूनैररुणैः शुभ्रैः सौरभाढ्यैरथापि वा ॥१८९ ॥
दद्याद्गुग्गुलधूपं च यावत्कर्मावसानकम् ॥
ततो देव्या समाविष्टे तस्मिन्सम्पूज्य भक्तितः ॥१९० ॥
ततस्तामुपचारैस्तैः प्रागुक्तैर्विद्यया व्रती ॥
प्रजपंस्तां ततः पृच्छेदभीष्टं कथयेच्च सा ॥१९१ ॥
भूतं भवद्भविष्यं च यदन्यन्मनसि स्थितम् ॥
जन्मान्तराण्यतीतानि सर्वं सा पूजिता वदेत् ॥१९२ ॥
ततस्तां प्राग्वदभ्यर्च्य स्वात्मन्युद्वास्य तां जपेत् ॥
सहस्रवारं स्थिरधीः पूर्णात्मा विचरेत्सुखी ॥१९३ ॥
मधुरत्रयसंसिक्तैररुणैरम्बजैः श्रियम् ॥
प्राप्नोति मण्डलं होमात्सितैश्च महद्यशः ॥१९४ ॥
क्षौद्राक्तैरुप्तलै रक्तैर्हवनात्प्रोक्तकालतः ॥
सुवर्णं समवाप्नोति निधिं वा वसुधां तु वा ॥१९५ ॥
क्षीराक्तैः कैरवैर्होमात्प्रोक्तं काममवाप्नुयात् ॥
धान्यानि विविधान्याशु सुभगः स भवेन्नरः ॥१९६ ॥
आज्याक्तैरुत्पलैर्होमाद्वाञ्छितं समवाप्नुयात् ॥
तदक्तैरपि कह्लारैर्हवनाद्राजवल्लभः ॥१९७ ॥
पलाशपुष्पैस्त्रिस्वादुयुक्तैस्तत्कालहोमतः ॥
चतुर्विधं तु पाण्डित्यं भवत्येव न संशयः ॥१९८ ॥
लाजैस्त्रिमधुरोपेतैस्तत्कालहवनेन वै ॥
कन्यकां लभते पत्नीं समस्तगुणसंयुताम् ॥१९९ ॥
नालिकेरफलक्षोदं ससितं सगुडं तु वा ॥
क्षौद्राक्षं जुहुयात्तद्वदयत्नाद्धनदोपमः ॥२०० ॥
तथैवान्नाज्यहोमेन सतन्दुलतिलैरपि ॥
प्रसूनैररुणैस्तद्वत्तथा बन्धूकसम्भवैः ॥२०१ ॥
सितैः प्रसूनर्वाक्सिद्धिं हवनात्समवाप्नुयात् ॥
सितरक्तैस्तुमिलितैरायुरारोग्यमाप्नुयात् ॥२०२ ॥
दूर्वात्रिकैस्त्रिमध्वक्तैर्हवनात्तु जयेच्च तान् ॥
तथा गुडूच्या होमेन पायसेन तिलेन च ॥२०३ ॥
श्रीखण्डपङ्ककर्पूरमिलितैः शतपत्रकैः ॥
हवनाच्छ्रियमाप्नोति यावदन्वयगा भवेत् ॥२०४ ॥
कुङ्कुमं हिमतोयेन पिष्ट्वा कर्पूरसंयुतम् ॥
तत्पङ्क मर्द्दितैर्होमात्कह्लारैर्विकचैः सुमैः ॥२०५ ॥
राजकल्पः श्रिया भूयाज्जीवेद्वर्षशतं भुवि ॥
निःसपत्नो निरातङ्को निर्द्रन्दो निर्मलाशयः ॥२०६ ॥
इक्षुकाण्डस्य शकलैर्हवनाद्वस्त्रमाप्नुयात् ॥
तथैव करवीरोत्थैः प्रसूनैररुणैः सितैः ॥२०७ ॥
क्षौद्राक्तैः पाटलापुष्पैर्हवनाद्वशयेद्वधूः ॥
तथैव पङ्कजैर्होमाद्रूपाजीवां वशं नयेत् ॥२०८ ॥
सरूपवत्सासितगोक्षीराक्तसितहोमतः ॥
लभतेऽनुपमां लक्ष्मीमपि पापिष्ठचेतनः ॥२०९ ॥
सौवीराक्तैस्तु कार्पासबीजस्तत्कालहोमतः ॥
अर्द्धेन्दुकुण्डे नियतं वशगा रिपवो मुने ॥२१० ॥
अरिष्टपत्रैस्तद्बीजैस्तद्वह्नौ तैस्तथा हुतैः ॥
मृत्युबीजैर्निम्बतैलसिक्तैर्होमान्निहन्ति तान् ॥२११ ॥
रोगार्तांस्तुरगांस्तद्वत्पञ्चगव्यैर्हुतैर्ध्रुवम् ॥
अक्षबीजैस्तु तैलाक्तैर्होमः सर्वविनाशनः ॥२१२ ॥
करञ्जबीजैः संसिक्तैर्होमाद्वैरी पिशाचवान् ॥
तथैवाक्षतरूद्भूतपञ्चाङ्गहवनादपि ॥२१३ ॥
निम्बतैलान्वितैरक्षद्रुमबीजैस्तु होमतः ॥
तद्दिने स्यादपस्मारी वैरी भवति निश्चितम् ॥२१४ ॥
अरातेर्जन्मनक्षत्रवृक्षेन्धनगतेऽनले ॥
तद्योनिपिशितैस्तैश्च हवनान्मृत्युकृद्रिपोः ॥२१५ ॥
पद्माक्षबीजैः सर्षपतैलाक्तैर्हवनात्तथा ॥
जायन्ते वैरिणः कुष्ठरोगा देहविलोपकाः ॥२१६ ॥
मरिचैः सर्षपैर्होमात्तैलाक्तैर्मध्यराजके ॥
दाहज्वरेण ग्रस्तः स्यादरातिस्तद्दिने ध्रुवम् ॥२१७ ॥
एवं निग्रहहोमेषु स्वरक्षायै तथान्वहम् ॥
स्निग्धैः सम्प्राप्तसद्विद्यैर्जपहोमादि कारयेत् ॥२१८ ॥
मृत्युञ्जयेन वा तत्तत्प्रयोगस्थाभिरेव वा ॥
विद्याभिरन्यथासिद्धमन्त्रमस्याशु नाशयेत् ॥२१९ ॥
लक्षत्रयं कृते प्रोक्तं त्रेतायां द्विगुणं तथा ॥
द्वापरे त्रिगुणं प्रोक्तं कलौतत्तु चतुर्गुणम् ॥२२० ॥
दशांशं हवनं कार्यं तर्पणं तद्दशांशतः ॥
तद्दशांशं मार्जनं स्याद्दशांशं द्विजभोजनम् ॥२२१ ॥
एवं क्रमेण सर्वासां या या सङ्ख्या जपस्य सा ॥
कार्या सिद्ध्यै तु विद्यायास्ततः कुर्यात्प्रयोगकान् ॥२२२ ॥
द्विगुणो हि जपः कार्यः कामेश्वर्या मुनीश्वर ॥
सिद्धे मन्त्रे प्रयोगांस्तु विदधीत यथा तथा ॥२२३ ॥
जपो लक्षं समाख्यातो होमादिस्तद्धशांशतः ॥
कर्तव्यो भगमालाया विद्यासिद्ध्यैमुनीश्वर ॥२२४ ॥
नित्यक्लिन्नाजपः प्रोक्तो लक्षं होमो हशांशतः ॥
कार्यः सिद्ध्यै तु विद्यायाः प्रयोगान्साधयेत्ततः ॥२२५ ॥
ततो मौनी पयोभक्षः प्रजपेन्नवलक्षकम् ॥
भेरुडामन्त्रमुक्तं तु शेषं कुर्यात्प्रयत्नतः ॥२२६ ॥
लक्षत्रयं जपो वह्निवासिन्याः समुदीरितः ॥
अन्यत्सर्वं पुरावच्च कार्य्यं साधकसत्तमैः ॥२२७ ॥
महावज्रेश्वरीविद्याजपो लक्षत्रयो मतः ॥
हवनादि दशांशेन कार्यं प्रोक्तक्रमेण हि ॥२२८ ॥
अतन्द्रितो जपेल्लक्षमितं दूतीमनुं मुने ॥
तद्दशांशक्रमेणैव होमादिः प्रोक्तमार्गतः ॥२२९ ॥
त्वरितां प्रजपेल्लक्षप्रमितां तद्दशांशतः ॥
कृत्वा होमादिकं सर्वं विद्यासिद्धियैमुनीश्वर ॥२३० ॥
जपो लक्षं समाख्यातो होमादिस्तद्दशांशतः ॥
विद्यायाः कुलसुन्दर्याः कर्तव्यो द्विजसत्तम ॥२३१ ॥
नित्यानित्याजपो विप्रत्रिलक्षप्रमितो मतः ॥
होमादिस्तद्दशांशेन प्रोक्तः प्रोक्तविधानतः ॥२३२ ॥
त्रिपञ्चाशल्लक्षमुक्तो नियमेन मुनीश्वर ॥
जपो नित्यपताकाया होमादिस्तद्दशांशतः ॥२३३ ॥
विजयाया जयः प्रोक्तो लक्षमानेन नारद ॥
अन्यत्पूर्ववदाख्यातं विद्यासिद्ध्यै तु साधनम् ॥२३४ ॥
दन्तलक्षप्रमाणेन सर्वमङ्गालिकां जपेत् ॥
तद्दशांशक्रमेणैव होमादि समुदीरितम् ॥२३५ ॥
अष्टलक्षं हविष्याशी ज्वालामालिनिकां जपेत् ॥
होमादिस्तद्दशांशेन प्रोक्तद्रव्यैः समीरितः ॥२३६ ॥
चित्राया भूपलक्षं तु जपो होमादिकस्ततः ॥
प्रोक्तेन विधिना कार्यो विद्यासिद्ध्यै मुनीश्वर ॥२३७ ॥
एतत्सङ्क्षेपतः प्रोक्तं नित्यापटलमादित ॥
ज्ञातव्यं सर्वमेवात्र यन्त्रसाधनपूर्वकम् ॥२३८ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे नित्यापटलकथनं नाम नवतितमोऽध्यायः ॥ ९० ॥