०८९

सनत्कुमार उवाच ॥
अथासामावृतिस्थानां शक्तीनां समयेन च ॥
नाम्नां सहस्रं वक्ष्यामि गुरुध्यानपुरः सरम् ॥ ८९-१ ॥

नाथा नव प्रकाशाद्याः सुभगान्ताः प्रकीर्तिताः ॥
भूम्यादीनिशिवान्तानि विद्धि तत्त्वानि नारद ॥ ८९-२ ॥

गुरुजन्मादिपर्वाणि दर्शान्तानि च सप्त वै ॥
एतानि प्राहमनोवृत्त्या चिन्तयेत्साधकोत्तमः ॥ ८९-३ ॥

गुरुस्तोत्रं जपेच्चापि तद्गतेनान्तरात्मना ॥
नमस्ते नाथ भगवञ्शिवाय गुरुरूपिणे ॥ ८९-४ ॥

विद्यावतारसंसिद्ध्यै स्वौकृतानेकविग्रह ॥
नवाय नवरूपाय परमार्थैकरूपिणे ॥ ८९-५ ॥

सर्वाज्ञानतमोभेदभानवे चिद्धनाय ते ॥
स्वतन्त्राय दयाक्लृप्तविग्रहाय शिवात्मने ॥ ८९-६ ॥

परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे ॥
विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् ॥ ८९-७ ॥

प्रकाशानां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ॥
पुरस्तात्पार्श्वयोः पृष्ठे नमः कुर्यामुपर्यधः ॥ ८९-८ ॥

सदा मञ्चित्तसदने विधेहि भवदासनम् ॥
इति स्तुत्वा गुरुं भक्त्या परां देवीं विचिन्तयेत् ॥ ८९-९ ॥

गणेशग्रहनक्षत्रयोगिनीराशिरूपिणीम् ॥
देवीं मन्त्रमयीं नौमि मातृकापीठरूपिणीम् ॥ ८९-१० ॥

प्रणमामि महादेवीं मातृकां परमेश्वरीम् ॥
कालहृल्लोहोलोल्लोहकलानाशनकारिणीम् ॥ ८९-११ ॥

यदक्षरै कमात्रेऽपि संसिद्धे स्पर्द्धते नरः ॥
रवितार्क्ष्येन्दुकन्दर्पैः शङ्करानलविष्णुभिः ॥ ८९-१२ ॥

यदक्षरशशिज्योत्स्नामण्डितं भुवनत्रयम् ॥
वन्दे सर्वेश्वरीं देवीं महाश्रीसिद्धमातृकाम् ॥ ८९-१३ ॥

यदक्षरमहासूत्रप्रोतमेतज्जगत्त्रयम् ॥
ब्रह्याण्डादिकटाहान्तं तां वन्दे सिद्धमातृकाम् ॥ ८९-१४ ॥

यदेकादशमाधारं बीजं कोणत्रयोद्भवम् ॥
ब्रह्याण्डादिकटाहान्तं जगदद्यापि दृश्यते ॥ ८९-१५ ॥

अकचादिटतोन्नद्धपयशाक्षरवर्गिणीम् ॥
ज्येष्ठाङ्गबाहुहृत्कण्ठकटिपादनिवासिनीम् ॥ ८९-१६ ॥

नौमीकाराक्षरोद्धारां सारात्सारां परात्पराम् ॥
प्रणमामि महादेवीं परमानन्दरूपिणीम् ॥ ८९-१७ ॥

अथापि यस्या जानन्ति न मनागपि देवताः ॥
केयं कस्मात्क्व केनेति सरूपारूपभावनाम् ॥ ८९-१८ ॥

वन्दे तामहमक्षय्यां क्षकाराक्षररूपिणीम् ॥
देवीं कुलकलोल्लोलप्रोल्लसन्तीं शिवां पराम् ॥ ८९-१९ ॥

वर्गानुक्रमयोगेन यस्याख्योमाष्टकं स्थितम् ॥
वन्दे तामष्टवर्गोत्थमहासिद्ध्यादिकेश्वरीम् ॥ ८९-२० ॥

कामपूर्णजकाराख्य सुपीठान्तर्न्निवासिनीम् ॥
चतुराज्ञाकोशभूतां नौमि श्रीत्रिपुरामहम् ॥ ८९-२१ ॥

एतत्स्तोत्रं तु नित्यानां यः पठेत्सुसमाहितः ॥
पूजादौ तस्य सर्वाता वरदाः स्युर्न संशयः ॥ ८९-२२ ॥

अथ ते कवचं देव्या वक्ष्ये नवरतात्मकम् ॥
येन देवासुरनरजयी स्यात्साधकः सदा ॥ ८९-२३ ॥

सर्वतः सर्वदात्मानं ललिता पातु सर्वगा ॥
कामेशी पुरतः पातु भगमाली त्वनन्तरम् ॥ ८९-२४ ॥

दिशं पातु तथा दक्षपार्श्वं मे पातु सर्वदा ॥
नित्यक्लिन्नाथं भेरुण्डादिशं मे पातु कौणपीम् ॥ ८९-२५ ॥

तथैव पश्चिमं भागं रक्षताद्वह्निवासिनी ॥
महावज्रेश्वरी नित्या वायव्ये मां सदावतु ॥ ८९-२६ ॥

वामपार्श्वं सदा पातु इतीमेलरिता ततः ॥
माहेश्वरी दिशं पातु त्वरितं सिद्धिदायिनी ॥ ८९-२७ ॥

पातु मामूर्ध्वतः शश्चद्दैवताकुलसुन्दरी ॥
अधो नीलपताकाख्या विजया सर्वतश्च माम् ॥ ८९-२८ ॥

करोतु मे मङ्गलानि सर्वदा सर्वमङ्गला ॥
देहन्द्रियमनः प्राणाञ्ज्वालामालिनिविग्रहा ॥ ८९-२९ ॥

पालयत्वनिशं चित्ता चित्तं मे सर्वदावतु ॥
कामात्क्रोधात्तथा लोभान्मोहान्मानान्मदादपि ॥ ८९-३० ॥

पापान्मां सर्वतः शोकात्सङ्क्षयात्सर्वतः सदा ॥
असत्यात्क्रूरचिन्तातोहिंसातश्चौरतस्तथा ॥
स्तैमित्याच्च सदा पान्तु प्रेरयन्त्यः शुभं प्रति ॥ ८९-३१ ॥

नित्याः षोडश मां पान्तु गजारूढाः स्वशक्तिभिः ॥
तथा हयसमारूढाः पान्तु मां सर्वतः सदा ॥ ८९-३२ ॥

सिंहारूढास्तथा पान्तु पान्तु ऋक्षगता अपि ॥
रथारूढाश्च मां पान्तु सर्वतः सर्वदा रणे ॥ ८९-३३ ॥

तार्क्ष्यारूढाश्च मां पान्तु तथा व्योमगताश्च ताः ॥
भूतगाः सर्वगाः पान्तु पान्तु देव्यश्च सर्वदा ॥ ८९-३४ ॥

भूतप्रेतपिशाचाश्च परकृत्यादिकान् गदान् ॥
द्रावयन्तु स्वशक्तीनां भूषणैरायुधैर्मम ॥ ८९-३५ ॥

गजाश्वद्वीपिपञ्चास्यतार्क्ष्यारूढाखिलायुधाः ॥
असङ्ख्याः शक्तयो देव्यः पान्तु मां सर्वतः सदा ॥ ८९-३६ ॥

सायं प्रातर्जपन्नित्याकवचं सर्वरक्षकम् ॥
कदाचिन्नाशुभं पश्येत्सर्वदानन्दमास्थितः ॥ ८९-३७ ॥

इत्येतत्कवचं प्रोक्तं ललितायाः शुभावहम् ॥
यस्य शन्धारणान्मर्त्यो निर्भयो विजयी सुखी ॥ ८९-३८ ॥

अथ नाम्नां सहस्रं ते वक्ष्ये सावरणार्चनम् ॥
षोडशानामपि मुने स्वस्वक्रमगतात्मकम् ॥ ८९-३९ ॥

ललिता चापि वा कामेश्वरी च भगमालिनी ॥
नित्यक्लिन्ना च भेरुण्डा कीर्तिता वह्निवासिनी ॥ ८९-४० ॥

वज्रेश्वरी तथा दूती त्वरिता कुलसुन्दरी ॥
नित्या संवित्तथा नीलपताका विजयाह्वया ॥ ८९-४१ ॥

सर्वमङ्गलिका चापि ज्वालामालिनिसञ्ज्ञिता ॥
चित्रा चेति क्रमान्नित्याः षोडशपीष्टविग्रहाः ॥ ८९-४२ ॥

कुरुकुल्ला च वाराही द्वे एते चेष्टविग्रहे ॥
वशिनी चापि कामेशी मोहिनी विमलारुणा ॥ ८९-४३ ॥

तपिनी च तथा सर्वेश्वरी चाप्यथ कौलिनी ॥
मुद्राणन्तनुरिष्वर्णरूपा चापार्णविग्रहा ॥ ८९-४४ ॥

पाशवर्णशरीरा चाकुर्वर्णसुवपुर्द्धरा ॥
त्रिखण्डा स्थापनी सन्निरोधनी चावगुण्ठनी ॥ ८९-४५ ॥

सन्निधानेषु चापाख्या तथा पाशाङ्कुशाभिधा ॥
नमस्कृतिस्तथा सङ्क्षोभणी विद्रावणी तथा ॥ ८९-४६ ॥

आकर्षणी च विख्याता तथैवावे शकारिणी ॥
उन्मादिनी महापूर्वा कुशाथो खेचरी मता ॥ ८९-४७ ॥

बीजा शक्त्युत्थापना च स्थूलसूक्ष्मपराभिधा ॥
अणिमा लघिमा चैव महिमा गरिमा तथा ॥ ८९-४८ ॥

प्राप्तिः प्रकामिता चापि चेशिता वशिता तथा ॥
भुक्तिः सिद्धिस्तथैवेच्छा सिद्धिरूपा च कीर्तिता ॥ ८९-४९ ॥

ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥
वाराहीन्द्राणी चामुण्डा महालक्ष्मीस्वरूपिणी ॥ ८९-५० ॥

कामा बुद्धिरहङ्कारशब्दस्पर्शस्वरूपिणी ॥
रूपरूपा रसाह्वा च गन्धवित्तधृतिस्तथा ॥ ८९-५१ ॥

नाभबीजामृताख्या च स्मृतिदेहात्मरूपिणी ॥
कुसुमा मेखला चापि मदना मदनातुरा ॥ ८९-५२ ॥

रेखा संवेगिनी चैव ह्यङ्कुशा मालिनीति च ॥
सङ्क्षोभिणी तथा विद्राविण्याकर्षणरूपिणी ॥ ८९-५३ ॥

आह्लादिनीति च प्रोक्ता तथा समोहिनीति च ॥
स्तम्भिनीजम्भिनीचैव वशङ्कर्यथ रञ्जिनी ॥ ८९-५४ ॥

उन्मादिनी तथैवार्थसाधिनीति प्रकीर्तिता ॥
सम्पत्तिपूर्णा सा मन्त्रमयी द्वन्द्वक्षयङ्करी ॥ ८९-५५ ॥

सिद्धिः सम्पत्प्रदाचैव प्रियमङ्गलकारिणी ॥
कामप्रदा निगदिता तथा दुःखविमोचिनी ॥ ८९-५६ ॥

मृत्युप्रशमनीचैव तथा विघ्ननिवारिणी ॥
अङ्गसुन्दरिका चैव तथा सौभाग्यदायिनी ॥ ८९-५७ ॥

ज्ञानैश्वर्यप्रदा ज्ञानमयी चैव च पञ्चमी ॥
विन्ध्यवासनका घोरस्वरूपा पापहारिणी ॥ ८९-५८ ॥

तथानन्दमयी रक्षा रूपेप्सितफलप्रदा ॥
जयिनी विमला चाथ कामेशी वज्रिणी भगा ॥ ८९-५९ ॥

त्रैलोक्यमोहना स्थाना सर्वाशापरिपूरणी ॥
सर्वसक्षोभणगता सौभाग्यप्रदसंस्थिता ॥ ८९-६० ॥

सर्वार्थसाधकागारा सर्वरोगहरास्थिता ॥
सर्वरक्षाकरास्थाना सर्वसिद्धिप्रदस्थिता ॥ ८९-६१ ॥

सर्वानन्दमयाधारबिन्दुस्थानशिवात्मिका ॥
प्रकृष्टा च तथा गुप्ता ज्ञेया गुप्ततरापि च ॥ ८९-६२ ॥

सम्प्रदायस्वरूपा च कुलकौलनिगर्भगा ॥
रहस्यापरापरप्राकृत्तथैवातिरहस्यका ॥ ८९-६३ ॥

त्रिपुरा त्रिपुरेशी च तथैव पुरवासिनी ॥
श्रीमालिनी च सिद्धान्ता महात्रिपुरसुन्दरी ॥ ८९-६४ ॥

नवरत्नमयद्वीपनवखण्डविराजिता ॥
कल्पकोद्यानसंस्था च ऋतुरूपेन्द्रियार्चका ॥ ८९-६५ ॥

कालमुद्रा मातृकाख्या रत्नदेशोपदेशिका ॥
तत्त्वाग्रहगाभिधा मूर्तिस्तथैव विषयद्विपा ॥ ८९-६६ ॥

देशकालाकारशब्दरूपा सङ्गीतयोगिनी ॥
समस्तगुप्तप्रकटसिद्धयोगिनिचक्रयुक् ॥ ८९-६७ ॥

वह्निसूर्येन्दुभूताह्वा तथात्माष्टाक्षराह्वया ॥
पञ्चधार्यास्वरूपा च नानाव्रतसमाह्वया ॥ ८९-६८ ॥

निषिद्धाचाररहिता सिद्धचिह्नस्वरूपिणी ॥
चतुर्द्धा कूर्मभागस्था नित्याद्यर्चास्वरूपिणी ॥ ८९-६९ ॥

दमनादिसमभ्यर्चा षट्कर्मसिद्धिदायिनी ॥
तिथिवारपृथग्द्रव्यसमर्चनशुभावहा ॥ ८९-७० ॥

वायोश्यनङ्गकुसुमा तथैवानङ्गमेखला ॥
अनङ्गमदनानङ्गमदनातुरसाह्वया ॥ ८९-७१ ॥

मददेगिनीका चैव तथा भुवनपालिनी ॥
शशिलेखा समुद्दिष्टा गतिलेखाह्वया मता ॥ ८९-७२ ॥

श्रद्धा प्रीति रतिश्चैव धृतिः कान्तिर्मनोरमा ॥
मनोहरा समाख्याता तथैव हि मनोरथा ॥ ८९-७३ ॥

मदनोन्मादिनी चैव मोदिनी शङ्खिनी तथा ॥
शोषिणी चैव शङ्कारी सिञ्जिनी सुभगा तथा ॥ ८९-७४ ॥

पूषाचेद्वासुमनसा रतिः प्रीतिर्धृतिस्तथा ॥
ऋद्धिः सौम्या मरीचिश्च तथैव ह्यंशुमालिनी ॥ ८९-७५ ॥

शशिनी चाङ्गिरा छाया तथा सम्पूर्णमण्डला ॥
तुष्टिस्तथामृताख्या च डाकिनी साथ लोकपा ॥ ८९-७६ ॥

बटुकेभास्वरूपा च दुर्गा क्षेत्रेशरूपिणी ॥
कामराजस्वरूपा च तथा मन्मथरूपिणी ॥ ८९-७७ ॥

कन्दर्प्परूपिणी चैव तथा मकरकेतना ॥
मनोभवस्वरूपा च भारती वर्णरूपिणी ॥ ८९-७८ ॥

मदना मोहिनी लीला जम्भिनी चोद्यमा शुभा ॥
ह्लादिनी द्राविणी प्रीती रती रक्ता मनोरमा ॥ ८९-७९ ॥

सर्वोन्मादा सर्वमुखा ह्यभङ्गा चामितोद्यमा ॥
अनल्पाव्यक्तविभवा विविधाक्षोभविग्रहा ॥ ८९-८० ॥

रागशक्तिर्द्वेषशक्तिस्तथा शब्दादिरूपिणी ॥
नित्या निरञ्जना क्लिन्ना क्लेदेनी मदनातुरा ॥ ८९-८१ ॥

मदद्रवा द्राविणी च द्रविणी चैति कीर्तिता ॥
मदाविला मङ्गला च मन्मथानी मनस्विनी ॥ ८९-८२ ॥

मोहा मोदा मानमयी माया मन्दा मितावती ॥
विजया विमला चैव शुभा विश्वा तथैव च ॥ ८९-८३ ॥

विभूतिर्विनता चैव विविधा विनता क्रमात् ॥
कमला कामिनी चैव किराता कीर्तिरूपिणी ॥ ८९-८४ ॥

कुट्टिनी च समुद्दिष्टा तथैव कुलसुन्दरी ॥
कल्याणी कालकोला च डाकिनी शाकिनी तथा ॥ ८९-८५ ॥

लाकिनी काकिनी चैव राकिनी काकिनी तथा ॥
इच्छाज्ञाना क्रियाख्या चाप्यायुधाष्टकधारिणी ॥ ८९-८६ ॥

कपर्दिनी समुद्दिष्टा तथैव कुलसुन्दरी ॥
ज्वालिनी विस्फुलिङ्गा च मङ्गला सुमनोहरा ॥ ८९-८७ ॥

कनका किनवा विद्या विविधा च प्रकीर्तिता ॥
मेषा वृषाह्वया चैव मिथुना कर्कटा तथा ॥ ८९-८८ ॥

सिंहा कन्या तुला कीटा चापा च मकरा तथा ॥
कुम्भा मीना च सारा च सर्वभक्षा तथैव च ॥ ८९-८९ ॥

विश्वात्मा विविधोद्भूतचित्ररूपा च कीर्तिता ॥
निःसपत्ना निरातङ्का याचनाचिन्त्यवैभवा ॥ ८९-९० ॥

रक्ता चैव ततः प्रोक्ताविद्याप्राप्तिस्वरूपिणी ॥
हृल्लेखा क्लेदिनी क्लिन्ना क्षोभिणी मदनातुरा ॥ ८९-९१ ॥

निपन्दना रागवती तथैव मदनावती ॥
मेखला द्राविणी वेगवती चैव प्रकीर्तिता ॥ ८९-९२ ॥

कमला कामिनी कल्पा कला च कलिताद्भुता ॥
किरता च तथा काला कदना कौशिका तथा ॥ ८९-९३ ॥

कम्बुवादनिका चैव कातरा कपटा तथा ॥
कीर्तिश्चापि कुमारी च कुङ्कुमा परिकीर्तिता ॥ ८९-९४ ॥

भञ्जिनी वेगिनी नागा चपला पेशला सती ॥
रतिः श्रद्धा भोगलोला मदोन्मत्ता मनस्विनी ॥ ८९-९५ ॥

विह्वला कर्षिणी लोला तथा मदनमालिनी ॥
विनोदा कौतुका पुण्या पुराणा परिकीर्तिता ॥ ८९-९६ ॥

वागीशी वरदा विश्वा विभवाविघ्नकारिणी ॥
बीजविघ्नहरा विद्या सुमुखी सुन्दरी तथा ॥ ८९-९७ ॥

सारा च सुमना चैव तथा प्रोक्ता सरस्वती ॥
समया सर्वगा विद्धा शिवा वाणी च कीर्तिता ॥ ८९-९८ ॥

दूरसिद्धा तथा प्रोक्ताथो विग्रहवती मता ॥
नादा मनोन्मनी प्राणप्रतिष्ठारुणवैभवा ॥ ८९-९९ ॥

प्राणापाना समाना च व्यानोदाना च कीर्तिता ॥
नागा कूर्मा तच कृकला देवदत्ता धनञ्जया ॥ ८९-१०० ॥

फट्कारी किङ्कराराध्या जया च विजया तथा ॥
हुङ्कारी खेटचरी चण्डाछेदिनी क्षपिणी तथा ॥ ८९-१०१ ॥

स्त्रीहुङ्कारी क्षेमकारी चतुरक्षररूपिणी ॥
श्रीविद्यामतवर्णाङ्गी काली याम्या नृपार्णका ॥ ८९-१०२ ॥

भाषा सरस्वती वाणी संस्कृता परा ॥
बहुरूपा चित्तरूपा रम्यानन्दा च कौतुका ॥ ८९-१०३ ॥

त्रयाख्या परमात्माख्याप्यमेयविभवा तथा ॥
वाक्स्वरूपा बिन्दुसर्गरूपा विश्वात्मिका तथा ॥ ८९-१०४ ॥

तथा त्रैपुरकन्दाख्या ज्ञात्रादित्रिविधात्मिका ॥
आयुर्लक्ष्मीकीर्तिभोगसौन्दर्यारोग्यदायिका ॥ ८९-१०५ ॥

ऐहिकामुष्मिकज्ञानमयी च परिकीर्तिता ॥
जीवाख्या विजयाख्या च तथैव विश्वविन्मयी ॥ ८९-१०६ ॥

हृदादिविद्या रूपादिभानुरूपाः जगदूपुः ॥
विश्वमो हनिका चैव त्रिपुरामृतसञ्ज्ञिका ॥ ८९-१०७ ॥

सर्वाप्यायनरूपा च मोहिनी क्षोभणी तथा ॥
क्लेदिनी च समाख्याता तथैव च महोदया ॥ ८९-१०८ ॥

सम्पत्करी हलक्षार्णा सीमामातृतनू रतिः ॥
प्रीतिर्मनोभवा वापि प्रोक्ता वाराधिपा तथा ॥ ८९-१०९ ॥

त्रिकूटा चापि षट्कूटा पञ्चकूटा विशुद्धगा ॥
अनाहत गता चैव मणिपूरकसंस्थिता ॥ ८९-११० ॥

स्वाधिष्ठानसमासीनाधारस्थाज्ञासमास्थिता ॥
षट्त्रिंशत्कूटरूपा च पञ्चाशन्मिथुनात्मिका ॥ ८९-१११ ॥

पादुकादिकसिद्धीशा तथा विजयदायिनी ॥
कामरूपप्रदा वेतालरूपा च पिशाचिका ॥ ८९-११२ ॥

विचित्रा विभ्रमा हंसी भीषणी जनरञ्जिका ॥
विशाला मदना तुष्टा कालकण्ठी महाभया ॥ ८९-११३ ॥

माहेन्द्री शङ्खिनी चैन्द्री मङ्गला वटवासिनी ॥
मेखला सकला लक्ष्मीर्मालिनीविश्वनायिका ॥ ८९-११४ ॥

सुलोचना सुशोभा च कामदा च विलासिनी ॥
कामेश्वरी नन्दिनी च स्वर्णरेखा मनोहरा ॥ ८९-११५ ॥

प्रमोदा रागिणी सिद्धा पद्मिनी च रतिप्रिया ॥
कल्याणदा कलादक्षा ततश्च सुरसुन्दरी ॥ ८९-११६ ॥

विभ्रमा वाहका वीरा विकला कोरकाकविः ॥
सिंहनादा महानादा सुग्रीवा मर्कटा शठा ॥ ८९-११७ ॥

बिडालाक्षा बिडालास्या कुमारी खेचरी भवा ॥
मयूरा मङ्गला भीमा द्विपवक्त्रा खरानना ॥ ८९-११८ ॥

मातङ्गी च निशाचारा वृषग्राहा वृकानना ॥
सैरिभास्या गजमुखा पशुवक्त्रा मृगानना ॥ ८९-११९ ॥

क्षोभका मणिभद्रा च क्रीडका सिंहचक्रका ॥
महोदरा स्थूलशिखा विकृतास्या वरानना ॥ ८९-१२० ॥

चपला कुक्कुटास्या च पाविनी मदनालसा ॥
मनोहरा दीर्घजङ्घा स्थूलदन्ता दशानना ॥ ८९-१२१ ॥

सुमुखा पण्डिता क्रुद्धा वराहास्या सटामुखा ॥
कपटा कौतुका काला किङ्करा कितवा खला ॥ ८९-१२२ ॥

भक्षका भयदा सिद्धा सर्वगा च प्रकीर्तिता ॥
जया च विजया दुर्गा भद्रा भद्रकरी तथा ॥ ८९-१२३ ॥

अम्बिका वामदेवी च महामायास्वरूपिणी ॥
विदारिका विश्वमयी विश्वा विश्वविभञ्जिता ॥ ८९-१२४ ॥

वीरा विक्षोभिणी विद्या विनोदा बीजविग्रहा ॥
वीतशोका विषग्रीवा विपुला विजयप्रदा ॥ ८९-१२५ ॥

विभवा विविधा विप्रा तथैव परिकीर्तिता ॥
मनोहरा मङ्गली च मदोत्सिक्ता मनस्विनी ॥ ८९-१२६ ॥

मानिनी मधुरा माया मोहिनी च तथा स्मृता ॥
भद्रा भवानी भव्या च विशालाक्षी शुचिस्मिता ॥ ८९-१२७ ॥

ककुभा कमला कल्पा कलाथो पूरणी तथा ॥
नित्या चाप्यमृता चैव जीविता च तथा दया ॥ ८९-१२८ ॥

अशोका ह्यमला पूर्णा पूर्णा भाग्योद्यता तथा ॥
विवेका विभवा विश्वा वितता च प्रकीर्तिता ॥ ८९-१२९ ॥

कामिनी खेचरी गर्वा पुराणापरमेश्वरी ॥
गौरी शिवा ह्यमेया च विमला विजया परा ॥ ८९-१३० ॥

पवित्रा पद्मिनी विद्या विश्वेशी शिववल्लभा ॥
अशेषरूपा ह्यानन्दाम्बुजाक्षी चाप्यनिन्दिता ॥ ८९-१३१ ॥

वरदा वाक्यदा वाणी विविधा वेदविग्रहा ॥
विद्या वागीश्वरी सत्या संयता च सरस्वती ॥ ८९-१३२ ॥

निर्मलानन्दरूपा च ह्यमृता मनिदा तथा ॥
पूषा चैव तथा पुष्टिस्तुष्टिश्चापि रतिर्धृतिः ॥ ८९-१३३ ॥

शशिनी चैद्रिका कान्तिज्योत्स्ना श्रीः प्रीतिरङ्गगदा ॥
पूर्णा पूर्णामृता कामदायिनीन्दुकलात्मिका ॥ ८९-१३४ ॥

तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः ॥
सुषुम्णा भोगदा विश्वा बाधिनी धारिणी क्षमा ॥ ८९-१३५ ॥

धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ॥
सुश्रीः स्वरूपा कपिला हव्यकव्यवहा तथा ॥ ८९-१३६ ॥

घस्मरा विश्वकवला लोलाक्षी लोलजिह्विका ॥
सर्वभक्षा सहस्राक्षी निःसङ्गा च गतिप्रिया ॥ ८९-१३७ ॥

अर्चित्याचाप्रमेया च पूर्णरूपा दुरासदा ॥
सर्वा संसिद्धिरूपा च पावनीत्येकरूपिणी ॥ ८९-१३८ ॥

तथा यामलवेधाख्या शाक्ते वेदस्वरूपिणी ॥
तथा शाम्भववेधा च भावनासिद्धिसृचिनी ॥ ८९-१३९ ॥

वह्निरूपा तथा दस्रा ह्यमाविघ्ना भुजङ्गमा ॥
षण्मुखा रविरूपा च माता दुर्गा दिशा तथा ॥ ८९-१४० ॥

धनदा केशवा चापि यमी चैव हरा शशा ॥
अश्विनी च यमी वह्नि रूपा धात्रीति कीर्तिता ॥ ८९-१४१ ॥

चन्द्रा शिवादितिर्जीवा सर्पिणी पितृरूपिणी ॥
अर्यम्णा च भगा सूर्या त्वाष्ट्रिमारुतिसञ्ज्ञिका ॥ ८९-१४२ ॥

इन्द्राग्निरूपा मित्रा चापीन्द्राणी निर्ऋतिर्जला ॥
वैश्वदेवी हरितभूर्वासवी वरुणा जया ॥ ८९-१४३ ॥

अहिर्बुध्न्या पूषणी च तथा कारस्करामला ॥
उदुम्बरा जम्बुका च खदिरा कृष्णारूपिणी ॥ ८९-१४४ ॥

वंशा च पिप्पला नागा रोहिणा च पलाशका ॥
पक्षका च तथाम्बष्ठा बिल्वाचार्जुनरूपिणी ॥ ८९-१४५ ॥

विकङ्कता च ककुभा सरला चापि सर्जिका ॥
वञ्जुला पनसार्का च शमी हलिप्रियाम्रका ॥ ८९-१४६ ॥

निम्बा मधूकसञ्ज्ञा चाप्यश्वत्था च गजाह्वया ॥
नागिनी सर्पिणी चैव शुनी चापि बिडालिकी ॥ ८९-१४७ ॥

छागी मार्जारिका मूषी वृषभा माहिषी तथा ॥
शार्दूली सैरिभी व्याघ्री हरिणी च मृगी शुनी ॥ ८९-१४८ ॥

कपिरूपा च गोघण्टा वानरी च नराश्विनी ॥
नगा गौर्हस्तिनी चेति तथा षट्चक्रवासिनी ॥ ८९-१४९ ॥

त्रिखण्डा तीरपालाख्या भ्रामणी द्रविणी तथा ॥
सोमा सूर्या तिथिर्वारा योगार्क्षा करणात्मिका ॥ ८९-१५० ॥

यक्षिणी तारणा व्योमशब्दाद्याप्राण्णिनी च धीः ॥
क्रोधिनी स्तम्भिनी चण्डोञ्चण्डा ब्राह्यादिरूपिणी ॥ ८९-१५१ ॥

सिंहस्था व्याघ्रगा चैव गजाश्वगरुडस्थिता ॥
भौमाप्या तैजसीवायुरूपिणी नाभसा तथा ॥ ८९-१५२ ॥

एकावक्त्रा चतुर्वक्त्रा नवक्त्रा कलानना ॥
पञ्चविंशतिवक्त्रा च षड्विंशद्वदना तथा ॥ ८९-१५३ ॥

ऊनपञ्चाशदास्या च चतुःषष्टि मुखा तथा ॥
एकाशीतिमुखा चैव शताननसमन्विता ॥ ८९-१५४ ॥

स्थूलरूपा सूक्ष्मरूपा तेजोविग्रहधारिणी ॥
वृणावृत्तिस्वरूपा च नाथावृत्तिस्वरूपिणी ॥ ८९-१५५ ॥

तत्त्वावृत्तिस्वरूपापि नित्यावृत्तिवपुर्द्धरा ॥ ८९-१५६ ॥

अङ्गावृत्तिस्वरूपा चाप्यायुधावृत्तिरूपिणी ॥
गुरुपङ्क्तिस्वरूपा च विद्यावृत्तितनुस्तथा ॥ ८९-१५७ ॥

ब्रह्माद्यावृत्तिरूपा च परा पश्यतिका तथा ॥
मध्यमा वैखरी शीर्षकण्ठताल्वोष्ठदन्तगा ॥ ८९-१५८ ॥

जिह्वामूलगता नासागतोरः स्थलगामिनी ॥
पदवाक्यस्वरूपा च वेदभाषास्वरूपिणी ॥ ८९-१५९ ॥

सेकाख्या वीक्षणाख्या चोपदेशाख्या तथैव च ॥
व्याकुलाक्षरसङ्केता गायत्री प्रणवादिका ॥ ८९-१६० ॥

जपहोमार्चनध्यानयन्त्रतर्पणरूपिणी ॥
सिद्धसारस्वता मृत्युञ्जया च त्रिपुरा तथा ॥ ८९-१६१ ॥

गारुडा चान्नपूर्णा चाप्यश्वरूढा नवात्मिका ॥
गौरी च देवी हृदया लक्षदा च मतङ्गिनी ॥ ८९-१६२ ॥

निष्कत्रयपदा चेष्टा वादिनी च प्रकीर्तिता ॥
राजलक्ष्मीर्महालक्ष्मीः सिद्धलक्ष्मीर्गवानना ॥ ८९-१६३ ॥

इत्येवं ललितादेव्या दिव्यं नामसहस्रकम् ॥
सर्वार्थसिद्धिदं प्रोक्तं चतुर्वर्गफलप्रदम् ॥ ८९-१६४ ॥

एतन्नित्यमुषःकाले यो जपेच्छुद्धमानसः ॥
स योगी ब्रह्मविज्ज्ञानी शिवयोगी तथात्मवित् ॥ ८९-१६५ ॥

द्विरावृत्त्या प्रजपतो ह्यायुरारोग्यसम्पदः ॥
लोकानुरञ्जनं नारीनृपावर्जनकर्म च ॥ ८९-१६६ ॥

अपृथक्त्वेन सिद्ध्यन्ति साधकस्यास्य निश्चितम् ॥
त्रिरावृत्त्यास्य वै पुंसो विश्वं भूयाद्वशेऽखिलम् ॥ ८९-१६७ ॥

चतुरावृत्तितश्चास्य समीहितमनारतम् ॥
फलत्येव प्रयोगार्हो लोकरक्षाकरो भवेत् ॥ ८९-१६८ ॥

पञ्चावृत्त्या नरा नार्यो नृपा देवाश्च जन्तवः ॥
भजन्त्येनं साधकं च देव्यामाहितचेतसः ॥ ८९-१६९ ॥

षडावृत्त्या तन्मयः स्यात्साधकश्चास्य सिद्धयः ॥
अचिरेणैव देवीनां प्रसादात्सम्भवन्ति च ॥ ८९-१७० ॥

सप्तावृत्त्यारिरोगादिकृत्यापस्मारनाशनम् ॥
अष्टावृत्त्या नरो भूपान्निग्रहानुग्रहक्षमः ॥ ८९-१७१ ॥

नवावृत्त्या मन्मथाभो विक्षोभयति भूतलम् ॥
दशावृत्त्या पठेन्नित्यं वाग्लक्ष्मीकान्तिसिद्धये ॥ ८९-१७२ ॥

रुद्रावृत्त्याखिलर्द्धिश्च तदायत्तं जगद्भवेत् ॥
अर्कावृत्त्या सिद्धिभिः स्याद्दिग्भिर्मर्त्यो हरोपमः ॥ ८९-१७३ ॥

विश्वावृत्त्या तु विजयी सर्वतः स्यात्सुखी नरः ॥
शक्रावृत्त्याखिलेष्टाप्तिः सर्वतो मङ्गलं भवेत् ॥ ८९-१७४ ॥

तिथ्यावृत्त्याखिलानिष्टानयन्तादाप्नुयान्नरः ॥
षोडशावृत्तितो भूयान्नरः साक्षान्महेश्वरः ॥ ८९-१७५ ॥

विश्वं स्रष्टुं पालयितुं संहतु च क्षमो भवेत् ॥
मण्डलं मासमात्रं वा यो जपेद्यद्यदाशयः ॥ ८९-१७६ ॥

तत्तदेवाप्नुयात्सत्यं शिवस्य वचनं यथा ॥
इत्येतत्कथितं विप्र नित्यावृत्त्यर्चनाश्रितम् ॥ ८९-१७७ ॥

नाम्नां सहस्रं मनसोऽभीष्टसम्पादनक्षमम् ॥ ८९-१७८ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे ललितास्तोत्र कवचसहस्रनामकथनं नामैकोननवतितमोऽध्यायाः ॥ ८९ ॥