सनत्कुमार उवाच ॥
वाग्देवता वतारोऽन्यः कालिकेति प्रकीर्तिता ॥
तस्या मन्त्रं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं नृणाम् ॥ ८५-१ ॥
सृष्टिक्रियान्विता शान्तिर्बिद्वाढ्या च त्रिधा पुनः ॥
अरुणाक्ष्यादीपिका च बिन्दुयुक्ता द्विधा ततः ॥ ८५-२ ॥
मायाद्वयं ततः पश्चाद्दक्षिणे कालिके पदम् ॥
पुनश्च सप्तबीजानि स्वाहान्तोऽयं मनूत्तमः ॥ ८५-३ ॥
भैरवोऽस्य ऋषिश्छन्द उष्णिक्काली तु देवता ॥
बीजं मायादीर्घवर्त्म शक्तिरुक्ता मुनीश्वर ॥ ८५-४ ॥
षड्दीर्धाढ्ये बीजेन विद्याया अङ्गमीरितम् ॥
मातृकार्णान्दश दश हृदये भुजयोः पदोः ॥ ८५-५ ॥
विन्यस्य व्यापकं कुर्यान्मूलमन्त्रेण साधकः ॥
शिरः कृपाणमभयं वरं हस्तैश्च बिभ्रतीम् ॥ ८५-६ ॥
मुण्डस्रङ्मस्तकां मुक्तकेशां पितृवनस्तिताम् ॥
सर्वालङ्कृतवर्णां च श्यामाङ्गीं कालिकां स्मरेत् ॥ ८५-७ ॥
एवं ध्यात्वा जपेल्लक्षं जुहुयादयुतं ततः ॥
प्रसूनैः करवीरोत्थैः पूजायन्त्रमथोच्यते ॥ ८५-८ ॥
विलिख्य पूर्वं षट्कोणं त्रिकोणत्रितयं ततः ॥
पद्ममष्टदलं बाह्ये भूपुरं तत्र पूजयेत् ॥ ८५-९ ॥
जया च विजया चापि अजिता चापराजिता ॥
नित्या विलासिनी वापि दोग्ध्यघोरा च मङ्गला ॥ ८५-१० ॥
पीठस्य शक्तयो मायात्मने हृत्पीठमन्त्रकः ॥
शिवरूपशवश्थां च शिवाभिर्दिक्षु वेष्टिताम् ॥ ८५-११ ॥
महाकालरतासक्तां ध्यात्वाङ्गान्यर्चयेत्पुरा ॥
कालीं कपालिनीं कुल्लां कुरुकुल्लां विरोधिनीम् ॥ ८५-१२ ॥
विप्रचित्तां च षट्कोणे नवकोणे ततोऽर्चयेत् ॥
उग्रामुष्णप्रभां दीप्तां नीलाधानां बलाकिकाम् ॥ ८५-१३ ॥
मात्रां मुद्रां तथा मित्रां पूज्याः पत्रेषु मातरः ॥
पद्मस्यास्य सुयत्नेन ब्राह्मी नारायणीत्यपि ॥ ८५-१४ ॥
माहेश्वरी च चामुण्डा कौमारी चापराजिता ॥
वाराही नारसिंहा च पुनरेतास्तु भूपुरे ॥ ८५-१५ ॥
भैरवीं महदाद्यां तां सिंहाद्यां धूम्रपूर्विकाम् ॥
भीमोन्मत्तादिकां चापि वशीकरणभैरवीम् ॥ ८५-१६ ॥
मोहनाद्यां समाराध्य शक्रादीन्यायुधान्यपि ॥
एवमाराधिता काली सिद्धा भवति मन्त्रिणाम् ॥ ८५-१७ ॥
ततः प्रयोगान्कुर्वीत महाभैरवभाषितान् ॥
आत्मनो वा परस्यार्थं क्षिप्रसिद्धिप्रदायकान् ॥ ८५-१८ ॥
स्त्रीणां प्रहारं निन्दां च कौटिल्यं वाप्रियं वचः ॥
आत्मनो हितमन्विच्छन् कालीभक्तो विवर्जयेत् ॥ ८५-१९ ॥
सुदृशो मदनावासं पश्यन्यः प्रजपेन्मनुम् ॥
अयुतं सोऽचिरादेव वाक्पपतेः समतामियात् । ८५-२० ॥
दिगम्बरो मुक्तकेशः श्मशानस्थोऽधियामिनि ॥
जपेद्योऽयुतमेतस्य भवेयुः सर्वसिद्धयः ॥ ८५-२१ ॥
शवस्य हृदये स्थित्वा निर्वासाः प्रेतभूमिगः ॥
अर्कपुष्पसहस्रेणाभ्यक्तेन स्वीयरेतसा ॥ ८५-२२ ॥
देवीं यः पूजयेद्भक्त्या जपन्नेकैकशो मनुम् ॥
सोऽचरेणैव कालेन धरणीप्रभुतां व्रजेत् ॥ ८५-२३ ॥
रजः कीर्णं भगं नार्या ध्यायन्यो ह्ययुतं जपेत् ॥
सकवित्वेन रम्येण जनान्मोहयति ध्रुवम् ॥ ८५-२४ ॥
त्रिपञ्चारे महापीठे शिवस्य हृदि संस्थिताम् ॥
महाकालेन देवेन मारयुद्धं प्रकुर्वतीम् ॥ ८५-२५ ॥
तां ध्यायन्स्मेरवदनां विदधत्सुरतं स्वयम् ॥
जपेत्सहस्रमपि यः स शङ्करसमो भवेत् ॥ ८५-२६ ॥
अस्थिलोमत्वचायुक्तं मांसं मार्जारमेषयोः ॥
उष्ट्रस्य महिषस्यापि बलिं यस्तु समर्पयेत् ॥ ८५-२७ ॥
भूताष्टम्योर्मध्यरात्रे वश्याः स्युस्तस्य जन्तवः ।
विद्यालक्ष्मीयशःपुत्रैः स चिरं सुखमेधते ॥ ८५-२८ ॥
यो हविष्याशनरतो दिवा देवीं स्मरन् जपेत् ॥
नक्तं निधुवनासक्तो लक्षं स स्याद्धरापतिः ॥ ८५-२९ ॥
रक्ताम्भोजैर्हुनेन्मन्त्री धनैर्जयति वित्तपम् ॥
बिल्वपत्रैर्भवेद्राज्यं रक्तपुष्पैर्वशीकृतिः ॥ ८५-३० ॥
असृजी महिषादीनां कालिकां यस्तु तर्पयेत् ॥
तस्य स्युरचिरादेव करस्थाः सर्वसिद्धयः ॥ ८५-३१ ॥
यो लक्षं प्रजपेन्मन्त्रं शवमारुह्य मन्त्रवित् ॥
तस्य सिद्धो मनुः सद्यः सर्वेप्सितफलप्रदः ॥ ८५-३२ ॥
तेनाश्वमेधप्रमुखैर्यागौरिष्टं सुजन्मना ॥
दत्तं दानं तपस्तप्तं उपास्ते यस्तु कालिकाम् ॥ ८५-३३ ॥
ब्रह्मा विष्णुः शिवो गौरी लक्ष्मीर्गणपती रविः ॥
पूजिताः सकला देवा यः कालीं पूजयेत्सदा ॥ ८५-३४ ॥
अथापरः सरस्वत्या ह्यवतारो निगद्यते ॥
यां निषेव्य नरा लोके कृतार्थाः स्युर्न संशयः ॥ ८५-३५ ॥
आप्यायिनी चन्द्रयुक्ता माया च वदनान्तरे ॥
सकामिका क्रुधा शान्तिश्चन्द्रालङ्कृतमस्तका ॥ ८५-३६ ॥
दीपिका सासना चन्द्रयुगस्त्रं मनुरीरितः ॥
मुनिरक्षोभ्य उद्दिष्टश्छन्दस्तु बृहती मतम् ॥ ८५-३७ ॥
ताराख्या देवता बीजं द्वितीयञ्च चतुर्थकम् ॥
शक्तिः षड्दीर्घयुक्तेन द्वितीयेनाङ्गकल्पनम् ॥ ८५-३८ ॥
षोढा न्यासं ततः कुर्यात्तारायाः सर्वसिद्धिम् ॥
श्रीकण्ठादीन्न्यसेद्रुद्रान्मातृकावर्णपूर्वकान् ॥ ८५-३९ ॥
मातृकोक्तस्थले माया तृतीयक्रोधपूर्वकान् ॥
चतुर्थीनमसायुक्तान्प्रथमो न्यास ईरितः ॥ ८५-४० ॥
शवपीठसमासीनां नीलकान्तिं त्रिलोचनाम् ॥
अर्द्धेन्दुशेखरां नानाभूषणाढ्यां स्मरन्न्यसेत् ॥ ८५-४१ ॥
द्वितीये तु ग्रहन्यासं कुर्यात्तां समनुस्मरन् ॥
त्रिबीजस्वरपूर्वं तु रक्तसूय हृदि न्यसेत् ॥ ८५-४२ ॥
तथा पवर्गपूर्वं तु शुक्लं लोमं भ्रुवोद्वेये ॥
कवर्गपूर्वं रक्ताभं मङ्गलं लोचनत्रयम् ॥ ८५-४३ ॥
चवर्गाद्यं बुधं श्यामं न्यसेद्वक्षघस्थले बुधः ॥
ढवर्गाद्यं पीतवर्णं कठ्णकूपे बृहस्पतिम् ॥ ८५-४४ ॥
तवर्गाद्यं श्वेतवर्णं घटिकायां तु भार्गवम् ॥
नीलवर्णं पवर्गाद्यं नाभिदेशे शनैश्चरम् ॥ ८५-४५ ॥
शवर्गाद्यं धूम्रवर्णं ध्यात्वा राहुं मुखे न्यसेत् ॥
त्रिबीजपूर्वकश्चैवं ग्रहन्यासः समीरितः ॥ ८५-४६ ॥
तृतीयं लोकपालानां न्यासं कुर्यात्प्रयत्नतः ॥
मायादिबीजत्रितयपूर्वकं सर्वसिद्धये ॥ ८५-४७ ॥
स्वमस्तके ललाटादि दिक्ष्वष्टस्वधउर्द्ध्वतः ॥
ह्रस्वदीर्घकादिकाष्टवर्गपूर्वान्दिशाधिपान् ॥ ८५-४८ ॥
शिवशक्त्यभिधे न्यासं चतुर्थे तु समाचरेत् ॥
त्रिबीजपूर्वकान्न्यस्येत्षट्शिवाञ्छक्तिसंयुतान् ॥ ८५-४९ ॥
आधारादिषु चक्रेषु स्वचक्रवर्णपूर्वकान् ॥
ब्रह्माणं डाकिनीयुक्तं वादिसान्तार्णपूर्वकम् ॥ ८५-५० ॥
मूलाधारे विन्यसेच्च चतुर्द्दलसमन्वितम् ॥
श्रीविष्णुं राकिणीयुक्तबादिलान्तार्णपूर्वकम् ॥ ८५-५१ ॥
स्वाधिष्ठनाभिधे चक्रे लिङ्गस्थे षड्दले न्यसेत् ॥
रुद्रं तु डाकिनीयुक्तं डादिफान्तार्णपूर्वकम् ॥ ८५-५२ ॥
चक्रे दशदले न्यस्येन्नाभिस्थे मणिपूरके ॥
ईश्वरं कादिठान्तार्णपूर्वकं शाकिनीयुतम् ॥ ८५-५३ ॥
विन्यसेद्द्वादशदलेहृदयस्थे त्वनाहते ॥
सदाशिवं शाकिनीं च षोडशस्वरपूर्वकम् ॥ ८५-५४ ॥
कण्ठस्थे षोडशदले विशुद्धाख्ये प्रविन्यसेत् ॥
आज्ञाचक्रे परशिवं हाकिनीसंयुतं न्यसेत् ॥ ८५-५५ ॥
लक्षार्णपूवं भ्रूमध्यसंस्थितेऽतिमनोहरे ॥
तारादिपञ्चमं न्यासं कुर्यात्सर्वेष्टसिद्धये ॥ ८५-५६ ॥
अष्टौ वर्गान्स्वरद्वन्द्वपूर्वकान् बीजसंयुतान् ॥
ताराद्या न्यासपूर्वाश्च प्रयोज्या अष्टशक्तयः ॥ ८५-५७ ॥
ताराथोग्रा महोग्रापि वज्रा काली सरस्वती ॥
कामेश्वरी च चामुण्डा इत्यष्टौ तारिकाः स्मृताः ॥ ८५-५८ ॥
ब्रह्मरन्ध्रे ललाटे च भ्रूमध्ये कण्ठदेशतः ॥
हृदि नाभौ फले मूलाधारे चेताः क्रमान्न्यसेत् ॥ ८५-५९ ॥
अङ्गन्यासं ततः कुर्यात्पीठाख्यं सर्वसिद्धिदम् ॥
आधारे कामरूपाख्यं बीजं ह्रस्वार्णपूर्वकम् ॥ ८५-६० ॥
हृदि जालन्धरं बीजं दीर्घपूर्वं प्रविन्यसेत् ॥
ललाटे पूर्णगिर्याख्यं कवर्गाद्यं न्यसेत्सुधीः ॥ ८५-६१ ॥
उड्डीयानं चवर्गाद्यं केशसन्धौ प्रविन्यसेत् ॥
कण्ठे तु मथुरापीठं दशम यादिकं न्यसेत् ॥ ८५-६२ ॥
षोढा न्यासस्तु तारायाः प्रोक्तोऽभीष्टप्रदायकः ॥
हृदि श्रीमदेकजटां तारिणीं शिरसि न्यसेत् ॥ ८५-६३ ॥
वज्रोदके शिखां पातु उग्रतारां तु वर्मणि ॥
महोग्रा वत्सरे नेत्रे पिङ्गाग्रैकजटास्त्रके ॥ ८५-६४ ॥
षड्रदीर्गयुक्तमायाया एतान्यष्टौ षडङ्गके ॥
अङ्गुष्ठादिष्वङ्गुलीषु पूर्वं विन्यस्य यत्नतः ॥ ८५-६५ ॥
तर्जनीमध्यमाभ्यां तु कृत्वा तालत्रयं ततः ॥
छोटिकामुद्राया कुर्याद्दिग्बन्धं देवतां स्मरन् ॥ ८५-६६ ॥
विद्यया तारपुटया व्यापकं सप्तधा चरेत् ॥
उग्रतारां ततो ध्यायेत्सद्यो वादेऽतिसिद्धिदाम् ॥ ८५-६७ ॥
लयाब्धावम्बुजन्मस्थां नीलाभां दिव्यभूषणाम् ॥
कम्बुं खङ्गं कपालं च नीलाब्जं दधतीं करैः ॥ ८५-६८ ॥
नागश्रेष्ठालङ्कृताङ्गीं रक्तनेत्रत्रयां स्मरेत् ॥
जपेल्लक्षचतुष्कं हि दशांशं रक्तपद्मकैः ॥ ८५-६९ ॥
हुनेत्क्षीराज्यसम्मिश्रैः शङ्खं संस्थाप्य सञ्जपेत् ॥
नारीं पश्यन्स्पृशन्गच्छन्महानिशि बलिं चरेत् ॥ ८५-७० ॥
श्मशाने शून्यसदने देवागारेऽथ निर्जने ॥
पर्वते वनमध्ये वा शवमारुह्य मन्त्रवित् ॥ ८५-७१ ॥
समरे शत्रुनिहतं यद्वा षाण्यासिकं शिशुम् ॥
विद्यां साधयतः शीघ्रं साधितैवं प्रसिद्ध्यति ॥ ८५-७२ ॥
मेधा प्रज्ञा प्रभा विद्या धीवृत्तिस्मृतिबुद्धयः ॥
विश्वेश्वरीति सम्प्रोक्ताः पीठस्य नव शक्तयः ॥ ८५-७३ ॥
भृगुमन्विन्दुसंयुक्तं मेघवर्त्म सरस्वती ॥
योगपीठात्मने हार्द्दं पीठस्य मनुरीरितः ॥ ८५-७४ ॥
दत्त्वानेनासनं मूर्तिं मूलमन्त्रेण कल्पयेत् ॥
पूजयेद्विधिवद्देवीं तद्विधानमथोच्यते ॥ ८५-७५ ॥
तारो माया भगं ब्रह्मा जटे सूर्यः सदीर्घकम् ॥
यक्षाधिपतये तन्द्रीसोपनीतं बलिं ततः ॥ ८५-७६ ॥
गृहयुग्मं शिवा स्वाहा बलिमन्त्रोऽयमीरितः ॥
दद्यान्नित्यं बलिं तेन मध्यरात्रे चतुष्पथे ॥ ८५-७७ ॥
जलदानादिकं मन्त्रैर्विदध्याद्दशभिस्ततः ॥
ध्रुवो वज्रोदके वर्म फट्सप्तार्णो जलग्रहे ॥ ८५-७८ ॥
ताराद्या वह्निजायान्ता माया हि क्षालने मता ॥
तारो मायाः भृगुः कर्णोविशुद्धं धर्मवर्मतः ॥ ८५-७९ ॥
सर्वपापानि शाम्यन्ते छेतो नेत्रयुतं जलम् ॥
कल्पान्तनयनस्वाहा मन्त्र आचमने मतः ॥ ८५-८० ॥
ध्रुवो मणिधरीत्यन्ते वज्रिण्यक्षियुता मृतिः ॥
खरिविद्यायुग्रिजश्व सर्ववान्ते बकोऽब्जवान् ॥ ८५-८१ ॥
कारिण्यन्ते दीर्घवर्म अस्त्रं वह्निप्रियान्तिमः ॥
त्रयोविंशतिवर्णात्मा शिखाया बन्धने मनुः ॥ ८५-८२ ॥
प्रणवो रक्षयुगलं दीर्घवर्मास्त्रठद्वयम् ॥
नवार्णेनामुना मन्त्री कुर्याद्भूमिविशोधनम् ॥ ८५-८३ ॥
नारान्ते सर्वविघ्नानुत्सारयेति पदं ततः ॥
हुं फट् स्वाहा गुणेन्द्वर्णो मनुर्विघ्ननिवारणम् ॥ ८५-८४ ॥
मायाबीजं जपापुष्पनिभं नाभौ विचिंयेत् ॥
तदुत्थेनाग्निना देहं दहेत्साद्धस्वपाप्मना ॥ ८५-८५ ॥
ताराबीजं सुवर्णाभं चिन्तयेद्धृदि मन्त्रवित् ॥
पवनेन तदुत्थेन पापभस्म क्षिपेद्भुवि ॥ ८५-८६ ॥
तुरीयं चन्द्रकुन्दाभं बीजं ध्यात्वाललाटतः ॥
तदुत्थसुधयादे हं स्वयं वै देवतानिभम् ॥ ८५-८७ ॥
अनया भूतशुद्ध्या तु देवीसादृश्यमाप्नुयात् ॥
तारोऽनन्तो भगुः कर्णो पद्मनाभयुतो बली ॥ ८५-८८ ॥
खे वज्ररेखे क्रोधाख्यं बीजं पावकल्लभा ॥
अमुना द्वादशार्णेन रचयेन्मण्डलं शुभम् ॥ ८५-८९ ॥
तारो यथागता निद्रा सदृक्षेकभृगुर्विषम् ॥
सदीर्घस्मृतिरौ साक्षौ महाकालो भगान्वितः ॥ ८५-९० ॥
क्रोधोऽस्त्रं मनुवर्णोऽयं मनुः पुष्पादिशोधने ॥
तारः पाशः परा स्वाहा पञ्चार्णस्चित्तशोधने ॥ ८५-९१ ॥
मनवो दश सम्प्रोक्ता अर्ध्यस्थापनमुच्यते ॥
सेन्दुभ्यां मासतो माया भुवं संसृज्य भूगृहम् ॥ ८५-९२ ॥
वृतं त्रिकोणसंयुक्तं कुर्यान्मण्डलमन्त्रतः ॥
यजेत्तत्राधारशक्तिं वह्निमण्डलमध्यगाम् ॥
वह्निमण्डलमभ्यर्च्य महाशङ्खं निधापयेत् ॥ ८५-९३ ॥
वामकर्णेन्दुयुक्तेन फडन्तेन विहायसा ॥
प्रक्षालितं भृगुर्दण्डी त्रिमूर्तीन्तुयुतं पठेत् ॥ ८५-९४ ॥
ततोऽर्चयेन्महाशङ्खं जपन्मन्त्रचतुष्टयम् ॥
दीर्घत्रयान्विता माया काली सृष्टिः सदीर्घसः ॥ ८५-९५ ॥
प्रतिमासंयुतं मासं यवनं हृदयं ततः ॥
एकाधशार्णः प्रथमो महाशङ्खार्चने मनुः ॥ ८५-९६ ॥
हंसो हरिभुजङ्गेशयुक्तो दीर्घन्त्रयेन्दुयुक् ॥
तारिण्यन्ते कपालाय नमोन्तो द्वादशाक्षरः ॥ ८५-९७ ॥
स्वं दीर्घत्रयमन्वाढ्यमेषो वामदगन्वितः ॥
लोकपालाय हृदयं तृतीयोऽयं शिवाक्षरः ॥ ८५-९८ ॥
मायास्त्रीबीजमर्द्धैदुयुतं स्वं स्वर्गखादिमः ॥
पालाय सर्वाधाराय सर्वः सर्वोद्भवस्तथा ॥ ८५-९९ ॥
सर्वशुद्धिमयश्चेति ङेन्ताः सर्वासुरान्तिकम् ॥
रुधिरा रतिदीर्घा च वायुः शुभ्रानिलः सुरा ॥ ८५-१०० ॥
भाजनाय भगी सत्या विकपालाय हृन्मनुः ॥
तुर्यो रसेषु वर्णोऽयं महाशङ्खप्रपूजने ॥ ८५-१०१ ॥
नवार्कमण्डलं चेष्ट्वा सलिलं मूलमन्त्रतः ॥
प्रपूरयेत्सुधाबुद्ध्या गन्धपुष्पाक्षतादिभिः ॥ ८५-१०२ ॥
मुद्रां त्रिखण्डां सन्दर्श्य पूजयेच्चन्द्रमण्डलम् ॥
वाक्सत्यपद्मागगने रेफानुग्रहबिन्दुयुक् ॥ ८५-१०३ ॥
मूलमन्त्रो विपद्ध्वंसमनुसर्गसमन्वितम् ॥
अष्टकृत्वोऽमुना मन्त्री मन्त्रयेत्प्रयतो जलम् ॥ ८५-१०४ ॥
मायया मदिशं क्षिप्त्वा खं योनिं च प्रदर्शयेत् ॥
तत्र वृत्ताष्टषट्कोणं ध्यात्वा देवीं विचिन्तयेत् ॥ ८५-१०५ ॥
पूर्वोक्तां पूजयेत्त्वेनां मूलेनाथ प्रतर्पयेत् ॥
तर्जनूमध्यमानामाकनिष्ठाभिर्महेश्वरीम् ॥ ८५-१०६ ॥
साङ्गुष्ठानिश्चुतुर्वारं महाशङ्खस्थिते जले ॥
खंरेफमनुबिन्द्वाढ्यां भृगुमन्विन्दुयुक्तया ॥ ८५-१०७ ॥
ध्रुवाद्येन नमोन्तेन तर्प्यादानन्दभैरवम् ॥
ततस्तेनार्धतोयेन प्रोक्षेत्पूजनसाधनम् ॥ ८५-१०८ ॥
योमिमुद्रां प्रदर्श्यापि प्रणमेद्भवतारिणीम् ॥
विधानमर्घे सम्प्रोक्तं सर्वसिद्धिप्रदायकम् ॥ ८५-१०९ ॥
पूर्वोक्ते पूजयेत्पीठे पद्मे षट्कोणकर्णिके ॥
धरागृहावृते रम्ये देवीं रम्योपचारकैः ॥ ८५-११० ॥
महीगृहे चतुर्दिक्षु गणेशादीन्प्रपूजयेत् ॥
पाशाङ्कुशौ कपालं च त्रिशूलं दधतं करैः ॥ ८५-१११ ॥
अलङ्कारचयोपेतं गणेशं प्राक्तमर्चयेत् ॥
कपालशूले हस्ताभ्यां दधतं सर्पभूषणम् ॥ ८५-११२ ॥
स्वयूथवेष्टितं रम्यं बटुकं दक्षिणेऽर्चयेत् ॥
असिशूलकपालानि डमरुं दधतं करैः ॥ ८५-११३ ॥
कृष्णं दिगम्बरं क्रूरं क्षेत्रपालं च पश्चिमे ॥
कपालं डमरुं पाशं लिङ्गं शम्बिभ्रतीं करैः ॥ ८५-११४ ॥
अध्याकन्या रक्तवस्त्रा योगिनीरुत्तरे यजेत् ॥
अक्षोभ्यं प्रयजेन्मूर्ध्नि देव्या मन्त्रऋषिं शुभम् ॥ ८५-११५ ॥
अक्षोभ्यं वस्त्रपुष्पं च प्रतीच्छानवल्लभा ॥
अक्षोभ्यपूजने मन्त्रः षट्कोगकम् ॥ ८५-११६ ॥
वैराचनं चामिताभं पद्मनाभिभिधं तथा ॥
शङ्खं पाण्डुरसञ्ज्ञं च दिग्दलेषु प्रपूजयेत् ॥ ८५-११७ ॥
लाभकां मानकां चैव पाण्डुरां तारकां तथा ॥
विदिग्गताब्जपत्रेषु पूजयेदिष्टसिद्धये ॥ ८५-११८ ॥
बिन्दुनामादिवर्णाद्याः सम्बुद्ध्यन्तास्तथाभिधाः ॥
व्रजपुष्पं प्रतीच्छाग्निप्रियान्ताः प्रणवादिकाः ॥ ८५-११९ ॥
वैराचनादि पूजायां मनवः परिकीर्तिताः ॥
भूधरश्च चतुर्द्वार्षु पद्मान्तकयमान्तकौ ॥ ८५-१२० ॥
विद्यान्तकाभिधः पश्चान्नरान्तक इमान्यजेत् ॥
शक्रादींश्चैव वज्रादीन्प्रजपेत्तदनन्तरम् ॥ ८५-१२१ ॥
एवं सम्पूजयन्देवीं पाण्डित्यं धनमद्भुतम् ॥
पुत्रान्पौत्राञ्छुभां कीर्तिं लभते जनवश्यताम् ॥ ८५-१२२ ॥
तारो माया श्रीमदकजटे नीलसरस्वती ॥
महोप्रतारे देवासः सनेत्रो गदियुग्मकम् ॥ ८५-१२३ ॥
सर्वदेवपिशाकर्मो दीर्घोग्रिर्मरुसान्मस ॥
अभ्रगुमम जाड्यं च छेदयद्वितयं रमा ॥ ८५-१२४ ॥
मायास्त्राग्निप्रियान्तोऽयं द्विपञ्चाशल्लिपिर्मनुः ॥
अनेन नित्यं पूजतिऽन्वहं देव्यै बलिं हरेत् ॥ ८५-१२५ ॥
एवं सिद्धे मनौ मन्त्री प्रयोगान्विदधाति च ॥
जातमात्रस्य बालस्य दिवसत्रितयादधः ॥ ८५-१२६ ॥
जिह्वायां विलिखेन्मन्त्रं मध्वाज्याभ्यां शलाकया ॥
सुवर्ण कृतया यद्वा मन्त्री धवलदूर्वया ॥ ८५-१२७ ॥
गतेऽष्टमेऽब्दे बालोऽपि जायते कविरद्बुतम् ॥
तथापरैरजेयोऽपि भूपसङ्घैर्द्धनार्चितः ॥ ८५-१२८ ॥
उपरागे दतानीव नरदारुसरोजले ॥
निर्माय कीलकं तेन तैलमध्वमृतैर्लिखेत् ॥ ८५-१२९ ॥
सरोजिनीदले मन्त्रं वेष्टयेन्मातृकाक्षरैः ॥
निखाय तदलं कुण्डे चतुरस्रे समेखले ॥ ८५-१३० ॥
संस्थाप्य पावकं तत्र जुहुयान्मनुनामुना ॥
सहस्रं रक्तपद्मानां धेनुदुग्धजलाप्लुतम् ॥ ८५-१३१ ॥
होमान्ते विवधै रत्नैः पलैरपि बलिं हरेत् ॥
बलिं मन्त्रेण विधिवद्बलिमन्त्रः प्रकाश्यते ॥ ८५-१३२ ॥
तारः पद्मे युग तन्द्री वियद्दीर्घं च लोहितः ॥
अत्रिर्विषभगारूढो वदत्पद्मावतीपदम् ॥ ८५-१३३ ॥
झिण्टीशाढ्योनिलस्वाहा षोडशार्णो बलेर्मनुः ॥
ततो निशीथे च बलिं पूर्वोक्तमनुना हरेत् ॥ ८५-१३४ ॥
एवं कृते पण्डितानां स जयी कविराड् भवेत् ॥
निवासो भारतीलक्ष्म्योर्जनतारञ्जनक्षमः ॥ ८५-१३५ ॥
शताभिजप्त्या यो मन्त्री रोचनां मस्ताके धरेत् ॥
यं यं पश्यति तस्यासौ दासवज्जायते क्षणात् ॥ ८५-१३६ ॥
श्मशानाङ्गारमाश्रित्य पूर्वायां कुजवासरे ॥
तेन मत्रेण संवेष्ट्य निबद्धं रक्ततन्तुभिः ॥ ८५-१३७ ॥
शताभिजप्तं मूलेन निक्षिपेद्वैरिवेश्मनि ॥
उच्चाटयति सप्ताहात्सकुण्टुबान्विरोधिनः ॥ ८५-१३८ ॥
क्षीराढ्यया निशामन्त्रं लिखित्वा पौरुषेऽस्थनि ॥
रविवारे निशीथिन्यां सहस्रमभिमन्त्रयेत् ॥ ८५-१३९ ॥
तत्क्षिप्तं शत्रुसदने मण्डलाद्भ्रंशकं भवेत् ॥
क्षेत्रे क्षिप्तं सस्यहान्योजवहृत्तुरमालयेत् ॥ ८५-१४० ॥
षट्कोणान्तर्लिखेन्मूलं साध्यार्णं केशरे स्वरैः ॥
बाह्येऽष्टवर्गयुक्पत्रं पद्मभूमिपरावृतम् ॥ ८५-१४१ ॥
यन्त्रं भूर्जे जहुरसैर्लिखेत्पूताम्बरावृतम् ॥
पट्टसूत्रेण सन्नद्धं शिशुकण्ठगतं ध्रुवम् ॥ ८५-१४२ ॥
भूतभीतिहरं वामवाहौ स्त्रीणां च पुत्रदम् ॥
नृणां दक्षिणबाहुस्थं निर्धनानां धनप्रदम् ॥ ८५-१४३ ॥
ज्ञानदं ज्ञानमिच्छूनां राज्ञां तु विजयप्रदम् ॥ ८५-१४४ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे यक्षिणीमन्त्रभेदनिरूपणं नाम पञ्चाशीतितमोऽध्यायः ॥ ८५ ॥