०८३

श्रीशौनक उवाच ॥
साधु सूत महाभागः जगदुद्धारकारकम् ॥
महातन्त्रविधानं नः कुमारोक्तं त्वयोदितम् ॥ ८३-१ ॥

अलभ्यमेतत्तन्त्रेषु पुराणेष्वपि मानद ॥
यदिहोदितमस्मभ्यं त्वयातिकरुणात्मना ॥ ८३-२ ॥

नारदो भगवान्सूत लोकोद्धरणतत्परः ॥
भूयः पप्रच्छ किं साधो कुमारं विदुषां वरम् ॥ ८३-३ ॥

सूत उवाच ॥
श्रुत्वा स नारदो विप्राः युग्मनामसहस्रकम् ॥
सनत्कुमारमप्याह प्रणम्य ज्ञानिनां वरम् ॥ ८३-४ ॥

नारद उवाच ॥
ब्रह्मंस्त्वया समाख्याता विधयस्तन्त्रचोदिताः ॥
तत्रापि कृष्णमन्त्राणां वैभवं ह्युदितं महत् ॥ ८३-५ ॥

या तत्र राधिकादेवी सर्वाद्या समुदाहृता ॥
तस्या अंशावताराणां चरितं मन्त्रपूर्वकम् ॥ ८३-६ ॥

तन्त्रोक्तं वद सर्वज्ञ त्वामहं शरणं गतः ॥
शक्तेस्तन्त्राण्यनेकानि शिवोक्तानि मुनीश्वर ॥ ८३-७ ॥

यानि तत्सारमुद्धृत्य साकल्येनाभिधेहि नः ॥
तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः ॥ ८३-८ ॥

सनत्कुमारः प्रोवाच स्मृत्वा राधापदाम्बुजम् ॥

सनत्कुमार उवाच ॥
श्रृणु नारद वक्ष्यामि राधांशानां समुद्भवम् ॥ ८३-९ ॥

शक्तीनां परमाश्चर्यं मन्त्रसाधनपूर्वकम् ॥
या तु राधा मया प्रोक्ता कृष्णार्द्धाङ्गसमुद्भवा ॥ ८३-१० ॥

गोलोकवासिनी सा तु नित्या कृष्णसहायिनी ॥
तेजोमण्डलमध्यस्था दृश्यादृश्यस्वरूपिणी ॥ ८३-११ ॥

कदाचित्तु तया सार्द्धं स्थितस्य मुनिसत्तम ॥
कृष्णस्य वामभागात्तु जातो नारायणः स्वयम् ॥ ८३-१२ ॥

राधिकायाश्च वामाङ्गान्महालक्ष्मीर्बभूव ह ॥
ततः कृष्णो महालक्ष्मीं दत्त्वा नारायणाय च ॥ ८३-१३ ॥

वैकुण्ठे स्थापयामास शश्वत्पालनकर्मणि ॥
अथ गोलोकनाथस्य गोम्नां विवरतो मुने ॥ ८३-१४ ॥

जातुश्चासङ्ख्यगोपालास्तेजसा वयसा समाः ॥
प्राणतुल्यप्रियाः सर्वे बभूवुः पार्षदा विभोः ॥ ८३-१५ ॥

राधाङ्गलोमकूपेभ्ये बभूवुर्गोपकन्यकाः ॥
राधातुल्याः सर्वतश्च राधादास्यः प्रियंवदाः ॥ ८३-१६ ॥

एतस्मिन्नन्तरे विप्र सहसा कृष्णदेहतः ॥
आविर्बभूव सा दुर्गा विष्णुमाया सनातनी ॥ ८३-१७ ॥

देवीनां बीजरूपां च मूलप्रकृतिरीश्वरी ॥
परिपूर्णतमा तेजः स्वरूपा त्रिगुणात्मिका ॥ ८३-१८ ॥

सहस्रभुजसंयुक्ता नानाशस्त्रा त्रिलोचना ॥
या तु संसारवृक्षस्य बीजरूपा सनातनी ॥ ८३-१९ ॥

रत्नसिंहासनं तस्यै प्रददौ राधिकेश्वरः ॥
एतस्मिन्नन्तरे तत्र सस्त्रीकस्तु चतुर्मुखः ॥ ८३-२० ॥

ज्ञानिनां प्रवरः श्रीमान् पुमानोङ्कारमुच्चरन् ॥
कमण्डलुधरो जातस्तपस्वी नाभितो हरेः ॥ ८३-२१ ॥

स तु संस्तूय सर्वेशं सावित्र्या भार्यया सह ॥
निषसादासने रम्ये विभोस्तस्याज्ञया मुने ॥ ८३-२२ ॥

अथ कृष्णो महाभाग द्विधारूपो बभूव ह ॥
वामार्द्धाङ्गो महादेवो दक्षार्द्धो गोपिकापतिः ॥ ८३-२३ ॥

पञ्चवक्त्रस्त्रिनेत्रोऽसौ वामार्द्धागो मुनीश्वः ॥
स्तुत्वा कृष्णं समाज्ञप्तो निषसाद हरेः पुरः ॥ ८३-२४ ॥

अथ कृष्णश्चतुर्वक्त्रं प्राह सृष्टिं कुरु प्रभो ॥
सत्यलोके स्थितो नित्यङ्गच्छ मांस्मर सर्वदा ॥ ८३-२५ ॥

एवमुक्तस्तु हरिणा प्रणम्य जगदीश्वरम् ॥
जगाम भार्यया साकं स तु सृष्टिं करोति वै ॥ ८३-२६ ॥

पितास्माकं मुनिश्रेष्ठ मानसीं कल्पदैहिकीम् ॥
ततः पश्चात्पञ्चवक्त्रं कृष्णं प्राह महामते ॥ ८३-२७ ॥

दुर्गां गृहाण विश्वेश शिवलोके तपश्वर ॥
यावत्सृष्टिस्तदन्ते तु लोकान्संहर सर्वतः ॥ ८३-२८ ॥

सोऽपि कृष्णं नमस्तृत्य शिवलोकं जगाम ह ॥
ततः कालान्तरे ब्रह्मन्कृष्णस्य परमात्मनः ॥ ८३-२९ ॥

वक्त्रात्सरस्वती जाता वीणापुस्तकधारिणी ॥
तामादिदेश भगवान् वैकुण्ठं गच्छ मानदे ॥ ८३-३० ॥

लक्ष्मीसमीपे तिष्ठ त्वं चतुर्भुजसमाश्रया ॥
सापि कृष्णं नमस्कृत्य गता नारायणान्तिकम् ॥ ८३-३१ ॥

एवं पञ्चविधा जाता सा राधा सृष्टिकारणम् ॥
आसां पूर्णस्वरूपाणां मन्त्रध्यानार्चनादिकम् ॥ ८३-३२ ॥

वदामि श्रृणु विप्रेद्रं लोकानां सिद्धिदायकम् ॥
तारः क्रियायुक् प्रतिष्ठा प्रीत्याढ्या च ततः परम् ॥ ८३-३३ ॥

ज्ञानामृता क्षुधायुक्ता वह्निजायान्तकतो मनुः ॥
सुतपास्तु ऋषिश्छन्दो गायत्री देवता मनोः ॥ ८३-३४ ॥

राधिका प्रणवो बीजं स्वाहा शक्तिरुदाहृता ॥
षडक्षरैः षडङ्गानि कुर्याद्विन्दुविभूषितैः ॥ ८३-३५ ॥

ततो ध्यायन्स्वहृदये राधिकां कृष्णभामिनीम् ॥
श्वेतचम्पकवर्णाभां कोटिचन्द्रसमप्रभाम् ॥ ८३-३६ ॥

शरत्पार्वणचन्द्रास्यां नीलेन्दीवरलोचनाम् ॥
सुश्रोणीं सुनितम्बां च पक्वबिम्बाधराम्बराम् ॥ ८३-३७ ॥

मुक्ताकुन्दाभदशनां वह्निशुद्धांशुकान्विताम् ॥
रत्नकेयूरवलयहारकुण्डलशोभिताम् ॥ ८३-३८ ॥

गोपीभिः सुप्रियाभिश्च सेवितां श्वेतचामरैः ॥
रासमण्डलमध्यस्थां रत्नसिंहासनस्थिताम् ॥ ८३-३९ ॥

ध्यात्वा पुष्पाञ्जलिं क्षिप्त्वा पूजयेदुपचारकैः ॥
लक्षषट्कं जपेन्मन्त्रं तद्दशांशं हुनेत्तिलैः ॥ ८३-४० ॥

आज्याक्तैर्मातृकापीठे पूजा चावरणैः सह ॥
षट्कोणेषु षडङ्गानि तद्बाह्येऽष्टदले यजेत् ॥ ८३-४१ ॥

मालावतीं माधवीं च रत्नमालां सुशीलिकाम् ॥
ततः शशिकलां पारिजातां पद्मावतीं तथा ॥ ८३-४२ ॥

सुन्दरीं च क्रमात्प्राच्यां दिग्विदिक्षु ततो बहिः ॥
इन्द्राद्यान्सायुधानिष्ट्वा विनियोगांस्तु साधयेत् ॥ ८३-४३ ॥

राधा कृष्णप्रिया रासेश्वरी गोपीगणाधिपा ॥
निर्गुणा कृष्णपूज्या च मूलप्रकृतिरीश्वरी ॥ ८३-४४ ॥

सर्वेश्वरी सर्वपूज्या वैराजजननी तथा ॥
पूर्वाद्याशासु रक्षन्तु पान्तु मां सर्वतः सदा ॥ ८३-४५ ॥

त्वं देवि जगतां माता विष्णुमाया सनातनी ॥
कृष्णमायादिदेवी च कृष्णप्राणाधिके शुभे ॥ ८३-४६ ॥

कष्णभक्तिप्रदे राधे नमस्ते मङ्गलप्रदे ॥
इति सम्प्रार्थ्य सर्वेशीं स्तुत्वा हृदि विसर्जयेत् ॥ ८३-४७ ॥

एवं यो भजते राधां सर्वाद्यां सर्वमङ्गलाम् ॥
भुक्त्वेह भोगानखिलान्सोऽन्ते गोलोकमाप्नुयात् ॥ ८३-४८ ॥

अथ तुभ्यं महालक्ष्म्या विधानं वच्मि नारद ॥
यदाराधनतो भूयात्साधको भुक्तिमुक्तिमान् ॥ ८३-४९ ॥

लक्ष्मीमायाकामवाणीपूर्वा कमलवासिनी ॥
ङेन्ता वह्निप्रियान्तोऽयं मन्त्रकल्पद्रुमः परः ॥ ८३-५० ॥

ऋषिर्नारायणश्चास्य छन्दो हि जगती तथा ॥
देवता तु महालक्ष्मीर्द्विद्विवर्णैः षडङ्गकम् ॥ ८३-५१ ॥

श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ॥
ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकातराम् ॥ ८३-५२ ॥

बिभ्रतीं रत्नमालां च कोटिचन्द्रसमप्रभाम् ॥
ध्यात्वा जपेदर्कलक्षं पायसेन दशांशतः ॥ ८३-५३ ॥

जुहुयादेधिते वह्नौ श्रीदृकाष्टैः समर्चयेत् ॥
नवशक्तियुते पीठे ह्यङ्गैरावरणैः सह ॥ ८३-५४ ॥

विभूतिरुन्नतिः कान्तिः सृष्टिः कीर्तिश्च सन्नतिः ॥
व्याष्टिरुत्कृष्टिर्ऋद्धिश्च सम्प्रोक्ता नव शक्तयः ॥ ८३-५५ ॥

अत्रावाह्य च मूलेन मूर्तिं सङ्कल्प्य साधकः ॥
षट् कोणेषु षडङ्गानि दक्षिणे तु गजाननम् ॥ ८३-५६ ॥

वामे कुसुमधन्वानं वसुपत्रे ततो यजेत् ॥
उमां श्रीं भारतीं दुर्गां धरणीं वेदमातरम् ॥ ८३-५७ ॥

देवीमुषां च पूर्वादौ दिग्विदिक्षु क्रमेण हि ॥
जह्नुसूर्यसुते पूज्ये पादप्रक्षालनोद्यते ॥ ८३-५८ ॥

शङ्खपद्मनिधी पूज्यौ पार्श्वयोर्घृतचामरौ ॥
धृतातपत्रं वरुणं पूजयेत्पश्चिमे ततः ॥ ८३-५९ ॥

सम्पूज्य राशीन्परितो यथास्थानं नवग्रहान् ॥
चतुर्दन्तैरावतादीन् दिग्विदिक्षु ततोऽर्चयेत् ॥ ८३-६० ॥

तद्बहिर्लोकपालांश्च तदस्त्राणि च तद्बहिः ॥
दूर्वाभिराज्यसिक्ताभिर्जुहुयादायुषे नरः ॥ ८३-६१ ॥

गुडूचीमाज्यसंसिक्तां जुहुयात्सप्तवासरम् ॥
अषअटोत्तरसहस्रं यः स जीवेच्छरदां शतम् ॥ ८३-६२ ॥

हुत्वा तिलान्घृताभ्यक्तान्दीर्घमायुष्यमाप्नुयात् ॥
आरभ्यार्कदिनं मन्त्री दशाहं घृतसम्प्लुतः ॥ ८३-६३ ॥

जुहुयादर्कसमिधः शरीरारोग्यसिद्धये ॥
शालिभिर्जुह्वतो नित्यमष्टोत्तरसहस्रकम् ॥ ८३-६४ ॥

अचिरादेव महती लक्ष्मी सञ्जायते ध्रुवम् ॥
उषाजा जीनालिकेररजोभिर्गृतमिश्रितैः ॥ ८३-६५ ॥

हुनेदष्टोत्तरशतं पायसाशी तु नित्यशः ॥
मण्डलाज्जायते सोऽपि कुबेर इव मानवः ॥ ८३-६६ ॥

हविषा गुडमिश्रेण होमतो ह्यन्नवान्भवेत् ॥
जपापुष्पाणि जुहुयादष्टोत्तरसहस्रकम् ॥ ८३-६७ ॥

ताम्बूलरससम्मिश्रं तद्भस्मतिलकं चरेत् ॥
चतुर्णामपि वर्णानां मोहनाय द्विजोत्तमः ॥ ८३-६८ ॥

एवं यो भजते लक्ष्मीं साधकेन्द्रो मुनीश्वर ॥
सम्पदस्तस्य जायन्ते महालक्ष्मीः प्रसीदति ॥ ८३-६९ ॥

देहान्ते वैष्णवं धाम लभते नात्र संशयः ॥
या तु दुर्गा द्विजश्रेष्ठ शिवलोकं गता सती ॥ ८३-७० ॥

सा शिवाज्ञामनुप्राप्य दिव्यलोकं विनिर्ममे ॥
देवीलोकेति विख्यातं सर्वलोकविलक्षणम् ॥ ८३-७१ ॥

तत्र स्थिता जगन्माता तपोनियममास्थिता ॥
विविधान् स्वावतारान्हि त्रिकाले कुरुतेऽनिशम् ॥ ८३-७२ ॥

मायाधिका ह्लादिनीयुक् चन्द्राढ्या सर्गिणी पुनः ॥
प्रतिष्ठा स्मृतिसंयुक्ता क्षुधया सहिता पुनः ॥ ८३-७३ ॥

ज्ञानामृता वह्निजायान्तस्ताराद्यो मनुर्मतः ॥
ऋषिः स्याद्वामदेवोऽस्य छन्दो गायत्रमीरितम् ॥ ८३-७४ ॥

देवता जगतामादिर्दुर्गा दुर्गतिनाशिनी ॥
ताराद्येकैकवर्णेन हृदयादित्रयं मतम् ॥ ८३-७५ ॥

त्रिभिर्वर्मेक्षण द्वाभ्यां सर्वैरस्त्रमुदीरितम् ॥
महामरकतप्रख्यां सहस्रभुजमण्डिताम् ॥ ८३-७६ ॥

नानाशस्त्राणि दधतीं त्रिनेत्रां शशिशेखराम् ॥
कङ्कणाङ्गदहाराढ्यां क्वणन्नूपुरकान्विताम् ॥ ८३-७७ ॥

किरीटकुण्डलधरां दुर्गां देवीं विचिन्तयेत् ॥ ८३-७८ ॥

वसुलक्षं जपेन्मन्त्रं तिलैः समधुरैर्हुनेत ॥
पयोंऽधसा वा सहस्रं नवपद्मात्मके यजेत् ॥ ८३-७९ ॥

प्रभा माया जया सूक्ष्मा विशुद्धानं दिनी पुनः ॥
सुप्रभा विजया सर्वसिद्धिदा पीठशक्तयः ॥ ८३-८० ॥

अद्भिर्ह्रस्वत्रयक्लीबरहितैः पूजयेदिमाः ॥
प्रणवो वज्रनखदंष्ट्रायुधाय महापदात् ॥ ८३-८१ ॥

सिंहाय वर्मास्त्रं हृञ्च प्रोक्तः सिंहमनुर्मुने ॥
दद्यादासनमेतेन मूर्तिं मूलेन कल्पयेत् ॥ ८३-८२ ॥

अङ्गावृर्त्तिं पुराभ्यार्च्य शक्तीः पत्रेषु पूजयेत् ॥
जया च विजया कीर्तिः प्रीतिः पश्चात्प्रभा पुनः ॥ ८३-८३ ॥

श्रद्धा मेधा श्रुतिश्चैवस्वनामाद्यक्षरादिकाः ॥
पत्राग्रेष्वर्चयेदष्टावायुधानि यथाक्रमात् ॥ ८३-८४ ॥

शङ्खचक्रगदाखङ्गपाशाङ्कुशशरान्धनुः ॥
लोकेश्वरांस्ततो बाह्ये तेषामस्त्राण्यनन्तरम् ॥ ८३-८५ ॥

इत्थं जपादिभिर्मन्त्री मन्त्रे सिद्धे विधानवित् ॥
कुर्यात्प्रयोगानमुना यथा स्वस्वमनीषितान् ॥ ८३-८६ ॥

प्रतिष्ठाप्य विधानेन कलशान्नवशोभनान् ॥
रत्नहेमादिसंयुक्तान्घटेषु नवसु स्थितान् ॥ ८३-८७ ॥

मध्यस्थे पूजयेद्देवीमितरेषु जयादिकाः ॥
सम्पूज्य गन्धपुष्पाद्यैरभिषिञ्चेन्नराधिपम् ॥ ८३-८८ ॥

राजा विजयते शत्रून्योऽधिको विजयश्रियम् ॥
प्राप्नोत्रोगो दीर्घायुः सर्वव्याधिविवर्जितः ॥ ८३-८९ ॥

वन्ध्याभिषिक्ता विधिनालभते तनयं वरम् ॥
मन्त्रेणानेन सञ्जप्तमाज्यं क्षुद्रग्रहापहम् ॥ ८३-९० ॥

गर्भिणीनां विशेषेण जप्तं भस्मादिकं तथा ॥
जृम्भश्वासे तु कृष्णस्य प्रविष्टेराधिकामुखम् ॥ ८३-९१ ॥

या तु देवी समुद्भूता वीणापुस्तकधारिणी ॥
तस्या विधानं विप्रेन्द्र श्रृणु लोकोपकारकम् ॥ ८३-९२ ॥

प्रणवो वाग्भवं माया श्रीः कामः शक्तिरीरिता ॥
सरस्वती चतुर्थ्यन्ता स्वाहान्तो द्वादशाक्षरः ॥ ८३-९३ ॥

मनुर्नारायण ऋषिर्विराट् छन्दः समीरितम् ॥
महासरस्वती चास्य देवता परिकीर्तिता ॥ ८३-९४ ॥

वाग्भवेन षडङ्गानि कृत्वा वर्णान्न्यसेद् बुधः ॥
ब्रह्मरन्ध्रे न्यसेत्तारं लज्जां भ्रूमध्यगां न्यसेत् ॥ ८३-९५ ॥

मुखनासादिकर्णेषु गुदेषु श्रीमुखार्णकान् ॥
ततो वाग्देवतां ध्यायेद्वीणापुस्तकधारिणीम् ॥ ८३-९६ ॥

कर्पूरकुन्दधवलां पूर्णचन्द्रोज्ज्वलाननाम् ॥
हंसाधिरूढां भालेन्दुदिव्यालङ्कारशोभिताम् ॥ ८३-९७ ॥

जपेद्द्वादशलक्षाणि तत्सहस्रं सिताम्बुजैः ॥
नागचम्पकपुष्पैर्वा जुहुयात्साधकोत्तमः ॥ ८३-९८ ॥

मातृकोक्ते यजेत्पीठे वक्ष्यमाणक्रमेण ताम् ॥
वर्णाब्जेनासनं दद्यान्मूर्तिं मूलेन कल्पयेत् ॥ ८३-९९ ॥

देव्या दक्षिणतः पूज्या संस्कृता वाङ्मयी शुभा ॥
प्राकृता वामतः पूज्या वाङ्मयीसर्वसिद्धिदा ॥ ८३-१०० ॥

पूर्वमङ्गानि षट्कोणे प्रज्ञाद्याः प्रयजेद्बहिः ॥
प्रज्ञा मेधा श्रुतिः शक्तिः स्मृतिर्वागीश्वरी मतिः ॥ ८३-१०१ ॥

स्वस्तिश्चेति समाख्याता ब्रह्माद्यास्तदनन्तरम् ॥
लोकेशानर्चयेद्भूयस्तदस्त्राणि च तद्बहिः ॥ ८३-१०२ ॥

एवं सम्पूज्य वाग्देवीं साक्षाद्वाग्वल्लभो भवेत् ॥
ब्रह्मचर्यरतः शुद्धः शुद्धदन्तनखा दिकः ॥ ८३-१०३ ॥

संस्मरन् सर्ववनिताः सततं देवताधिया ॥
कवित्वं लभते धीमान् मासैर्द्वादशभिर्ध्रुवम् ॥ ८३-१०४ ॥

पीत्वा तन्मन्त्रितं तोयं सहस्रं प्रत्यहं मुने ॥
महाकविर्भवेन्मन्त्री वत्सरेण न संशयः ॥ ८३-१०५ ॥

उरोमात्रोदके स्थित्वा ध्यायन्मार्तण्डमण्डले ॥
स्थितां देवीं प्रतिदिनं त्रिसहस्रं जपेन्मनुम् ॥ ८३-१०६ ॥

लभते मण्डलात्सिद्धिं वाचामप्रतिमां भुवि ॥
पालाशबिल्वकुसुमैर्जुहुयान्मधुरोक्षितैः ॥ ८३-१०७ ॥

समिद्भिर्वा तदुत्थाभिर्यशः प्राप्नोति वाक्पतेः ॥
राजवृक्षसमुद्भूतैः प्रसूनैर्मधुराप्लुतैः ॥ ८३-१०८ ॥

सत्समिद्भिश्च जुहुयात्कवित्वमतुलं लभेत् ॥
अथ प्रवक्ष्ये विप्रेन्द्र सावित्रीं ब्रह्मणः प्रियाम् ॥ ८३-१०९ ॥

यां समाराध्य ससृजे ब्रह्मा लोकांश्चराचरान् ॥
लक्ष्मी माया कामपूर्वा सावित्री ङेसमन्विता ॥ ८३-११० ॥

स्वाहान्तो मनुराख्यातः सावित्र्या वसुवर्णवान् ॥
ऋषिर्ब्रह्मास्य गायत्री छन्दः प्रोक्तं च देवता ॥ ८३-१११ ॥

सावित्री सर्वदेवानां सावित्री परिकीर्तिता ॥
हृदन्तिकैर्ब्रह्म विष्णुरुद्रेश्वरसदाशिवैः ॥ ८३-११२ ॥

सर्वात्मना च ङेयुक्तैरङ्गानां कल्पनं मतम् ॥
तप्तकाञ्चनवर्णाभां ज्वलन्तीं ब्रह्मतेजसा ॥ ८३-११३ ॥

ग्रीष्ममध्याह्नमार्तण्डसहस्रसमविग्रहाम् ॥
ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् ॥ ८३-११४ ॥

बह्निशुद्धांशुकाधानां भक्तानुग्रहकातराम् ॥
सुखदां मुक्तिदां चैव सर्वसम्पत्प्रदां शिवाम् ॥ ८३-११५ ॥

वेदबीजस्वरूपां च ध्यायेद्वेदप्रसूं सतीम् ॥
ध्यात्वैवं मण्डले विद्वान् त्रिकोणोज्ज्वलकर्णिके ॥ ८३-११६ ॥

सौरे पीठे यजेद्देवीं दीप्तादिनवशक्तिभिः ॥
मूलमन्त्रेण क्लृप्तायां मूर्तौ देवीं प्रपूजयेत् ॥ ८३-११७ ॥

कोणेषु त्रिषु सम्पूज्या ब्राहृयाद्याः शक्तयो बहिः ॥
आदित्याद्यास्ततः पूज्या उषादिसहिताः क्रमात् ॥ ८३-११८ ॥

ततः षडङ्गान्यभ्यर्च्य केसरेषु यथाविधि ॥
प्रह्लादिनीं प्रभां पश्चान्नित्यां विश्वम्भरां पुनः ॥ ८३-११९ ॥

विलासिनीप्रभावत्यौ जयां शान्तां यजेत्पुनः ॥
कान्तिं दुर्गासरस्वत्यौ विद्यारूपां ततः परम् ॥ ८३-१२० ॥

विशालसञ्ज्ञितामीशां व्यापिनीं विमलां यजेत् ॥
तमोपहारिणीं सूक्ष्मां विश्वयोनिं जयावहाम् ॥ ८३-१२१ ॥

पद्नालयां परां शोभां ब्रह्मरूपां ततोऽर्चयेत् ॥
ब्राह्ययाद्याः शारणा बाह्ये पूजयेत्प्रोक्तलक्षणाः ॥ ८३-१२२ ॥

ततोऽभ्यर्च्येद् ग्रहान्बाह्ये शक्राद्यानयुधैः सह ॥
इत्थमावरणैर्देवीः दशभिः परिपूजयेत् ॥ ८३-१२३ ॥

अष्टलक्षं जपेन्मन्त्रं तत्सहस्रं हुनेत्तिलैः ॥
सर्वपापुविनिर्मुक्तो दीर्घमायुः स विन्दति ॥ ८३-१२४ ॥

अरुणाब्जैस्त्रिमध्वक्तैर्जुहुयादयुतं ततः ॥
महालक्ष्मीर्भवेत्तस्य षण्मासान्नात्र संशयः ॥ ८३-१२५ ॥

ब्रह्मवृक्षप्रसूनैस्तु जुहुयाद्बाह्यतेजसे ॥
बहुना किमिहोक्तेन यथावत्साधिता सती ॥ ८३-१२६ ॥

साधकानामियं विद्या भवेत्कामदुधा मुने ॥
अथ ते सम्प्रवक्ष्यामि रहस्यं परमाद्भुतम् ॥ ८३-१२७ ॥

सावित्रीपञ्जरं नाम सर्वरक्षाकरं नृणाम् ॥
व्योमकेशार्लकासक्तां सुकिरीटविराजिताम् ॥ ८३-१२८ ॥

मेघभ्रुकुटिलाक्रान्तां विधिविष्णुशिवाननाम् ॥
गुरुभार्गवकर्णान्तां सोमसूर्याग्निलोचनाम् ॥ ८३-१२९ ॥

इडापिङ्गलिकासूक्ष्मावायुनासापुटान्विताम् ॥
सन्ध्याद्विजोष्ठपुटितां लसद्वागुपजिह्विकाम् ॥ ८३-१३० ॥

सन्ध्यासूर्यमणिग्रीवां मरुद्बाहुसमन्वितान् ॥
पर्जन्यदृदयासक्तां वस्वाख्यप्रतिमण्डलाम् ॥ ८३-१३१ ॥

आकाशोदरविभ्रान्तां नाभ्यवान्तरवीथिकाम् ॥
प्रजापत्याख्यजघनां कटीन्द्राणीसमाश्रिताम् ॥ ८३-१३२ ॥

ऊर्वोर्मलयमेरुभ्यां शोभमानां सरिद्वराम् ॥
सुजानुजहुकुशिकां वैश्वदेवाख्यसञ्ज्ञिकाम् ॥ ८३-१३३ ॥

पादाङ्घ्रिनखलोमाख्यभूनागद्रुमलक्षिताम् ॥
ग्रहराश्यर्क्षयोगादिमूर्तावयवसञ्ज्ञिकाम् ॥ ८३-१३४ ॥

तिथिमासर्तुपक्षाख्यैः सङ्केतनिमिषात्मिकाम् ॥
मायाकल्पितवैचित्र्यसन्ध्याख्यच्छदनावृताम् । ८३-१३५ ॥

ज्वलत्कालानलप्रख्यों तडित्कीटिसमप्रभाम् ॥
कोटिसूर्यप्रतीकाशां शशिकोटिसुशीतलाम् ॥ ८३-१३६ ॥

सुधामण्डलमध्यस्थां सान्द्रानन्दामृतात्मिकाम् ॥
वागतीतां मनोऽगर्म्या वरदां वेदमातरम् ॥ ८३-१३७ ॥

चराचरमयीं नित्यां ब्रह्माक्षरसमन्विताम् ॥
ध्यात्वा स्वात्माविभेदेन सावित्रीपञ्जरं न्यसेत् ॥ ८३-१३८ ॥

पञ्चरस्य ऋषिः सोऽहं छन्न्दो विकृतिरुच्यते ॥
देवता च परो हंसः परब्रह्मादिदेवता ॥ ८३-१३९ ॥

धर्मार्थकाममोक्षाप्त्यै विनियोग उदाहृतः ॥
षडङ्गदेवतामन्त्रैरङ्गन्यासं समाचरेत् ॥ ८३-१४० ॥

त्रिधामूलेन मेधावी व्यापकं हि समाचरेत् ॥
पूर्वोक्तां देवातां ध्यायेत्साकारां गुणसंयुताम् ॥ ८३-१४१ ॥

त्रिपदा हरिजा पूर्वमुखी ब्रह्मास्त्रसञ्ज्ञिका ॥
चतुर्विशतितत्त्वाढ्या पातु प्राचीं दिशं मम ॥ ८३-१४२ ॥

चतुष्पदा ब्रह्मदण्डा ब्रह्माणी दक्षिणानना ॥
षड्विंशतत्त्वसंयुक्ता पातु मे दक्षिणां दिशम् ॥ ८३-१४३ ॥

प्रत्यङ्मुखी पञ्चपदी पञ्चाशत्तत्त्वरूपिणी ॥
पातु प्रतीचीमनिशं मम ब्रह्मशिरोङ्किता ॥ ८३-१४४ ॥

सौम्यास्या ब्रह्मतुर्याढ्या साथर्वाङ्गिरसात्मिका ॥
उदीचीं षट्पदा पातु षष्टितत्त्वकलात्मिका ॥ ८३-१४५ ॥

पञ्चाशद्वर्णरचिता नवपादा शताक्षरी ॥
व्योमा सम्पातु मे वोर्द्ध्वशिरो वेदान्तसंस्थिता ॥ ८३-१४६ ॥

विद्युन्निभा ब्रह्मसन्ध्या मृगारूढा चतुर्भुजा ॥
चापेषुचर्मासिधरा पातु मे पावकीं दिशम् ॥ ८३-१४७ ॥

ब्रह्मी कुमारी गायत्री रक्ताङ्गी हंसवाहिनी ॥
बिभ्रत्कमण्डलुं चाक्षं स्रुवस्रुवौ पातु नैर्ऋतिम् ॥ ८३-१४८ ॥

शुक्लवर्णा च सावित्री युवती वृषवाहना ।
कपालशूलकाक्षस्रग्धारिणी पातु वायवीम् ॥ ८३-१४९ ॥

श्यामा सरस्वती वृद्धा वैष्णवी गरुडासना ॥
शङ्खचक्राभयकरा पातु शैवीं दिशं मम ॥ ८३-१५० ॥

चतुर्भुजा देवमाता गौराङ्गी सिंहवाहना ॥
वराभयखङ्गचर्मभुजा पात्वधरां दिशम् ॥ ८३-१५१ ॥

तत्तत्पार्श्वे स्थिताः स्वस्ववाहनायुधभूषणाः ॥
स्वस्वदिक्षुस्थिताः पातुं ग्रहशक्त्यङ्गसंयुताः ॥ ८३-१५२ ॥

मन्त्राधिदेवतारूपा मुद्राधिष्ठातृदेवताः ॥
व्यापकत्वेन पान्त्वस्मानापादतलमस्तकम् ॥ ८३-१५३ ॥

इदं ते कथितं सत्यं सावित्रीपञ्जरं मया ॥
सन्ध्ययोः प्रत्यहं भक्त्या जपकाले विशेषतः ॥ ८३-१५४ ॥

पठनीयं प्रयत्नेन भुक्तिं मुक्तिं समिच्छता ॥
भूतिदा भुवना वाणी महावसुमती मही ॥ ८३-१५५ ॥

हिरण्यजननी नन्दा सविसर्गा तपस्विनी ॥
यशस्विनी सती सत्या वेदविच्चिन्मयी शुभा ॥ ८३-१५६ ॥

विश्वा तुर्या वरेण्या च निसृणी यमुना भुवा ॥
मोदा देवी वरिष्ठा च धीश्च शान्तिर्मती मही ॥ ८३-१५७ ॥

धिषणा योगिनी युक्ता नदी प्रज्ञाप्रचोदनी ॥
दया च यामिनी पद्मा रोहिणी रमणी जया ॥ ८३-१५८ ॥

सेनामुखी साममयी बगला दोषवार्जिता ॥
माया प्रज्ञा परा दोग्ध्री मानिनी पोषिणी क्रिया ॥ ८३-१५९ ॥

ज्योत्स्ना तीर्थमयी रम्या सौम्यामृतमया तथा ॥
ब्राह्मी हैमी भुजङ्गी च वशिनी सुन्दरी वनी ॥ ८३-१६० ॥

ॐकारहसिनी सर्वा सुधा सा षड्गुणावती ॥
माया स्वधा रमा तन्वी रिपुघ्नी रक्षणणी सती ॥ ८३-१६१ ॥

हैमी तारा विधुगतिर्विषघ्नी च वरानना ॥
अमरा तीर्थदा दीक्षा दुर्धर्षा रोगहारिणी ॥ ८३-१६२ ॥

नानापापनृशंसघ्नी षट्पदी वज्रिणी रणी ॥
योगिनी वमला सत्या अबला बलदा जया ॥ ८३-१६३ ॥

गोमती जाह्नवी रजावी तपनी जातवेदसा ॥
अचिरा वृष्टिदा ज्ञेया ऋततन्त्रा ऋतात्मिका ॥ ८३-१६४ ॥

सर्वकामदुधा सौम्या भवाहङ्कारवर्जिता ॥
द्विपदा या चतुष्पदा त्रिपदा या च षट्पदा ॥ ८३-१६५ ॥

अष्टापदी नवपदी सहस्राक्षाक्षरात्मिका ॥
अष्टोत्तरशतं नाम्नां सावित्र्या यः पठेन्नरः ॥ ८३-१६६ ॥

स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥
एतत्ते कथितं विप्र पञ्चप्रकृतिलक्षणम् ॥ ८३-१६७ ॥

मन्त्राराधनपूर्वं च विश्वकामप्रपूरणम् ॥ ८३-१६८ ॥

इति श्रीबृहन्नारदीय पुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे पञ्चप्रकृतिमन्त्रादिनिरूपणं नाम त्र्यशीतितमोऽध्यायः ॥ ८३ ॥