०८२

सनत्कुमार उवाच ॥
किं त्वं नारद जानासि पूर्वजन्मनि यत्त्वया ॥
प्राप्तं भगवतः साक्षाच्छूलिनो युगलात्मकम् ॥ ८२-१ ॥

कृष्णमन्त्ररहस्यं च स्मर विस्मृतिमागतम् ॥

सूत उवाच ॥
इत्युक्तो नारदो विप्राः कुमारेण तु धीमता ॥ ८२-२ ॥

ध्याने विवेदाशु चिरं चरितं पूर्वजन्मनः ॥
ततश्चिरं ध्यानपरो नारदो भगवत्प्रियः ॥ ८२-३ ॥

ज्ञात्वा सर्वं सुवृत्तान्तं सुप्रसन्नाननोऽब्रवीत् ॥
भगवन्सर्ववृत्तान्तः पूर्वकल्पसमुद्बवः ॥ ८२-४ ॥

मम स्मृतिमनुप्राप्तो विना युगललम्भनम् ॥
तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः ॥ ८२-५ ॥

सनत्कुमारो भगवान् व्याजहार यथातथम् ॥

सनत्कुमार उवाच ॥
श्रृणु विप्र प्रवक्ष्यामि यस्मिञ्जन्मनि शूलिनः ॥ ८२-६ ॥

प्राप्तं कृष्णरहस्यं वै सावधानो भवाधुना ॥
अस्मात्सारस्वतात्कल्पात्पूर्वस्मिन्पञ्चविंशके ॥ ८२-७ ॥

कल्पे त्वं काश्यपो जातो नारदो नाम नामतः ॥
तत्रैकदा त्वं कैलासं प्राप्तः कृष्णस्य योगिनः ॥ ८२-८ ॥

सम्प्रष्टुं परमं तत्वं शिवं कैलासवासिनम् ॥
त्वया पृष्टो महादेवो रहस्यं स्वप्रकाशितम् ॥ ८२-९ ॥

कथयामास तत्वेन नित्यलीलानुगं हरेः ॥
ततस्तदन्ते तु पुनस्त्वया विज्ञापितो हरः ॥ ८२-१० ॥

नित्यां लीलां हरेर्द्रष्टुं ततः प्राह सदाशिवः ॥
गोपीजनपदस्यान्ते वल्लभेति पदं ततः ॥ ८२-११ ॥

चरणाच्छरणं पश्चात्प्रपद्ये इति वै मनुः ॥
मन्त्रस्यास्य ऋषिः प्रोक्तो सुरभिश्छन्द एव च ॥ ८१-१२ ॥

गायत्री देवता चास्य बल्लवीवल्लभो विभुः ॥
प्रपन्नोऽस्मीति तद्भक्तौ विनियोग उदाहृतः ॥ ८२-१३ ॥

नास्य सिद्धादिकं विप्र शोधनं न्यासकल्पनम् ॥
केवलं चिन्तनं सद्यो नित्यलीलाप्रकाशकम् ॥ ८२-१४ ॥

आभ्यन्तरस्य धर्मस्य साधनं वच्मि साम्प्रतम् ॥ ८२-१५ ॥

सङ्गृह्य मन्त्रं गुरुभक्तियुक्तो विचिन्त्य सर्वं मनसा तदीहितम् ॥
कृपां तदीयां निजधर्मसंस्थो विभावयन्नात्मनि तोषयेद्गुरुम् ॥ ८२-१६ ॥

सताः शिक्षेत वै धर्मान्न्प्रपन्नानां भयापहान् ॥
ऐहिकामुष्मिकीचिन्ताविधुरान् सिद्धिदायकान् ॥ ८२-१७ ॥

स्वेष्टदेवधिया नित्यं तोषयेद्वैष्णवांस्तथा ॥
भर्त्सनादिकमेतेषां न कदाचिद्विचिन्तयेत् ॥ ८२-१८ ॥

पूर्वकर्मवशाद्भव्यमैहिकं भोग्यमेव च ॥
आयुष्यकं तथा कृष्णः स्वयमेव करिष्यति ॥ ८२-१९ ॥

श्रीकृष्णं नित्यलीलास्थं चिन्तयेत्स्वधियानिशम् ॥
श्रीमदर्चावतारेण कृष्णं परिचरेत्सदा ॥ ८२-२० ॥

अनन्यचिन्तनीयोऽसौ प्रपन्नैः शरणार्थिभिः ॥
स्थेयं च देहगेहादावुदासीनतया बुधैः ॥ ८२-२१ ॥

गुरोरवज्ञां साधूनां निन्दां भेदं हरे हरौ ॥
वेदनिन्दां हरेंर्नामबलात्पापसमीहनम् ॥ ८२-२२ ॥

अर्थवादं हरे र्नाम्नि पाषण्डं नामसङ्ग्रहे ॥
अलसे नास्तिके चैव हरिनामोपदेशनम् ॥ ८२-२३ ॥

नामविस्मरणं चापि नाम्न्यनादरमेव च ॥
सन्त्यजेद् दूरतो वत्स दोषानेतान्सुदारुणान् ॥ ८२-२४ ॥

प्रपन्नोऽस्मीति सततं चिन्तयेद्धृद्गतं हरिम् ॥
स एव पालनं नित्यं करिष्यति ममेति च ॥ ८२-२५ ॥

तवास्मि राधिकानाथ कर्मणा मनसा गिरा ॥
कृष्णकान्तेति चैवास्मि युवामेव गतिर्मम ॥ ८२-२६ ॥

दासाः सखायः पितरः प्रेयस्यश्च हरेरिह ॥
सर्वे नित्या मुनिश्रेष्ठ चिन्तनीया महात्मभिः ॥ ८२-२७ ॥

गमनागमने नित्यकरोति वनगोष्टयोः ॥
गोचारणं वयस्यैश्च विनासुरविघातनम् ॥ ८२-२८ ॥

सखायो द्वादशाख्याता हरेः श्रीदामपूर्वकाः ॥
राधिकायाः सुशीलाद्याः सख्यो द्वात्रिंशदीरिताः ॥ ८२-२९ ॥

आत्मानं चिन्तयेद्वत्स तासां मध्ये मनोरमाम् ॥
रूपयौवनसम्पन्नां किशोरीं च स्वलङ्कृताम् ॥ ८२-३० ॥

नानाशिल्पकलाभिज्ञां कृष्णभोगानुरूपिणीम् ॥
तत्सेवनसुखाह्लादभावेनातिसुनिर्वृताम् ॥ ८२-३१ ॥

ब्राह्मं मुहूर्तमारभ्य यावदर्धनिशा भवेत् ॥
तावत्परिचरेत्तौ तु यथाकालानुसेवया ॥ ८२-३२ ॥

सहस्रं च तयोर्न्नाम्नां पठेन्नित्यं समाहितः ॥
एतसाधनमुद्दिष्टं प्रपन्नानां मुनीश्वर ॥ ८२-३३ ॥

नाख्येयं कस्यचित्तुभ्यं मया तत्त्वं प्रकाशितम् ॥

सनत्कुमार उवाच ॥
ततस्त्वं नारद पुनः पृष्टवान्वै सदाशिवम् ॥ ८२-३४ ॥

नाम्नां सहस्रं तच्चापि प्रोक्तवां स्तच्छृणुष्व मे ॥
ध्यात्वा वृन्दावने रम्ये यमुनातीरसङ्गतम् ॥ ८२-३५ ॥

कल्पवृक्षं समाश्रित्य तिष्ठन्तं राधिकायुतम् ॥
पठेन्नामसहस्रं तु युगलाख्यं महामुने ॥ ८२-३६ ॥

देवकीनन्दनः शौरिर्वासुदेवो बलानुजः ॥
गदाग्रजः कंसमोहः कंससेवकमोहनः ॥ ८२-३७ ॥

भिन्नर्गलः भिन्नलोहः पितृबाह्यः पितृस्तुतः ॥
मातृस्तुतः शिवध्येयो यमुनाजलभेदनः ॥ ८२-३८ ॥

व्रजवासी व्रजानन्दी नन्दबालो दयानिधिः ॥
लीलाबालः पद्मनेत्रो गोकुलोत्सव ईश्वरः ॥ ८२-३९ ॥

गोपिकानन्दनः कृष्णो गोपानन्दः सतां गतिः ॥
बकप्राणहरो विष्णुर्बकमुक्तिप्रदो हरिः ॥ ८२-४० ॥

बलदोलाशयशयः श्यामलः सर्वसुन्दरः ॥
पद्मनाभो हृषीकेशः क्रीडामनुजबालकः ॥ ८२-४१ ॥

लीलाविध्वस्तशकटो वेदमन्त्राभिषेचितः ।
यशोदानन्दनः कान्तो मुनिकोटिनिषेवितः ॥ ८२-४२ ॥

नित्यं मधुवनावासी वैकुण्ठः सम्भवः क्रतुः ॥
रमापतिर्यदुपतिर्मुरारिर्मधुसूदनः ॥ ८२-४३ ॥

माधवो मानहारी च श्रीपतिर्भूधरः प्रभुः ॥
बृहद्वनमहालीलो नन्दसूनुर्महासनः ॥ ८२-४४ ॥

तृणावर्तप्राणहारी यशोदाविस्मयप्रदः ॥
त्रैलोक्यवक्त्रः पद्माक्षः पद्महस्तः प्रियङ्करः ॥ ८२-४५ ॥

ब्रह्मण्यो धर्मगोप्ता च भूपतिः श्रीधरः स्वराट् ॥
अजाध्यक्षः शिवाध्यक्षो धर्माध्यक्षो महेश्वरः ॥ ८२-४६ ॥

वेदान्तवेद्यो ब्रह्मस्थः प्रजापतिरमोघदृक् ।
गोपीकरावलम्बी च गोपबालकसुप्रियः ॥ ८२-४७ ॥

बालानुयीयी बलवान् श्रीदामप्रिय आत्मवान् ॥
गोपीगृहाङ्गणरतिर्भद्रः सुश्लोकमङ्गलः ॥ ८२-४८ ॥

नवनीतहरो बालो नवनीतप्रियाशनः ॥
बालवृन्दी मर्कवृन्दी चकिताक्षः पलायितः ॥ ८२-४९ ॥

यशोदातर्जितः कम्पी मायारुदितशोभनः ॥
दामोदरोऽप्रमेयात्मा दयालुर्भक्तवत्सलः ॥ ८२-५० ॥

सुबद्धोलूखले नम्रशिरा गोपीकदर्थितः ॥
वृक्षभङ्गी शोकभङ्गी धनदात्मजमोक्षणः ॥ ८२-५१ ॥

देवर्षिवचनश्लाघी भक्तवात्सल्यसागरः ॥
व्रजकोलाहलकरो व्रजानदविवर्द्धनः ॥ ८२-५२ ॥

गोपात्मा प्रेरकः साक्षी वृन्दावननिवासकृत् ॥
वत्सपालो वत्सपतिर्गोपदारकमण्डनः ॥ ८२-५३ ॥

बालक्रीडो बालरतिर्बालकः कनकाङ्गदी ॥
पीताम्बरो हेममाली मणिमुक्ताविभूषणः ॥ ८२-५४ ॥

किङ्किणीकटकी सूत्री नूपुरी मुद्रि कान्वितः ॥
वत्सासुरपतिध्वंसी बकासुरविनाशनः ॥ ८२-५५ ॥

अघासुरविनाशी च विनिद्रीकृतबालकः ॥
आद्य आत्मप्रदः सङ्गी यमुनातीरभोजनः ॥ ८२-५६ ॥

गोपालमण्डलीमध्यः सर्वगोपालभूषणः ॥
कृतहस्ततलग्रासो व्यञ्जनाश्रितशाखिकः ॥ ८२-५७ ॥

कृतबाहुश्रृङ्गयष्टिगुञ्जालङ्कृतकण्ठकः ॥
मयूरपिच्छमुकुटो वनमालाविभूषितः ॥ ८२-५८ ॥

गैरिकाचित्रितवपुर्नवमेघवपुः स्मरः ॥
कोटिकन्दर्पलावण्यो लसन्मकरकुण्डलः ॥ ८२-५९ ॥

आजानुबाहुर्भगवान्निद्रारहितलोचनः ॥
कोटिसागरगाभीर्यः कालकालः सदाशिवः ॥ ८२-६० ॥

विरञ्चिमोहनवपुर्गोपवत्सवपुर्द्धरः ॥
ब्रह्माण्डकोटिजनको ब्रह्ममोहविनाशकः ॥ ८२-६१ ॥

ब्रह्मा ब्रह्मेडितः स्वामी शक्रदर्पादिनाशनः ॥
गिरिपूजोपदेष्टा च धृतगोवर्द्धनाचलः ॥ ८२-६२ ॥

पुरन्दरेडितः पूज्यः कामधेनुप्रपूजितः ॥
सर्वतीर्थाभिषिक्तश्च गोविन्दो गोपरक्षकः ॥ ८२-६३ ॥

कालियार्तिकरः क्रूरो नागपत्नीडितो विराट् ॥
धेनुकारिः प्रलम्बारिर्वृषासुरविमर्दनः ॥ ८२-६४ ॥

मायासुरात्मजध्वंसी केशिकण्ठविदारकः ॥
गोपगोप्ता धेनुगोप्ता दावाग्निपरिशोषकः ॥ ८२-६५ ॥

गोपकन्यावस्त्रहारी गोपकन्यावरप्रदः ॥
यज्ञपत्न्यन्नभोजी च मुनिमानापहारकः ॥ ८२-६६ ॥

जलेशमानमथनो नन्दगोपालजीवनः ॥
गन्धर्वशापमोक्ता च शङ्खचूडशिरोहरः ॥ ८२-६७ ॥

वंशी वटी वेणुवादी गोपीचिन्तापहारकः ॥
सर्वगोप्ता समाह्वानः सर्वगोपीमनोरथः ॥ ८२-६८ ॥

व्यङ्गधर्मप्रवक्ता च गोपीमण्डलमोहनः ॥
रासक्रीडारसास्वादी रसिको राधिकाधवः ॥ ८२-६९ ॥

किशोरीप्राणनाथश्च वृषभानसुताप्रियः ॥
सर्वगोपीजनानन्दी गोपीजनविमोहनः ॥ ८२-७० ॥

गोपिकागीतचरितो गोपीनर्तनलालसः ॥
गोपीस्कन्धाश्रितकरो गोपिकाचुम्बनप्रियः ॥ ८२-७१ ॥

गोपिकामार्जितमुखो गोपीव्यञ्जनवीजितः ॥
गोपिकाकेशसंस्कारी गोपिकापुष्पसंस्तरः ॥ ८२-७२ ॥

गोपिकाहृदयालम्बी गोपीवहनतत्परः ॥
गोपिकामदहारी च गोपिकापरमार्जितः ॥ ८२-७३ ॥

गोपिकाकृतसन्नीलो गोपिकासंस्मृतप्रियः ॥
गोपिकावन्दितपदो गोपिकावशवर्तनः ॥ ८२-७४ ॥

राधा पराजितः श्रीमान्निकुञ्जेसुविहारवान् ॥
कुञ्जप्रियः कुञ्जवासी वृन्दावनविकासनः ॥ ८२-७५ ॥

यमुनाजलसिक्ताङ्गो यमुनासौख्यदायकः ॥
शशिसंस्तम्भनः शूरः कामी कामविमोहनः ॥ ८२-७६ ॥

कामाद्याः कामनाथश्च काममानसभेदनः ॥
कामदः कामरूपश्च कामिनीकामसञ्चयः ॥ ८२-७७ ॥

नित्यक्रीडो महालीलः सर्वः सर्वगतस्तथा ॥
परमात्मा पराधीशः सर्वकारणकारणः (म्) ॥ ८२-७८ ॥

गृहीतनारदवचा ह्यक्रूरपरिचिन्तितः ॥
अक्रूरवन्दितपदो गोपिकातोषकारकः ॥ ८२-७९ ॥

अक्रूरवाक्यसङ्ग्राही मथुरावासकारणः (म्) ॥
अक्रूरतापशमनो रजकायुःप्रणाशनः ॥ ८२-८० ॥

मथुरानन्ददायी च कंसवस्त्रविलुण्ठनः ॥
कंसवस्त्रपरीधानो गोपवस्त्रप्रदायकः ॥ ८२-८१ ॥

सुदामगृहगामी च सुदामपरिपूजितः ॥
तन्तुवाय कसम्प्रीतः कुब्जाचन्दनलेपनः ॥ ८२-८२ ॥

कुब्जारूपप्रदो विज्ञो मुकुन्दो विष्टरश्रवाः ॥
सर्वज्ञो मथुरालोकी सर्वलोकाभिनन्दनः ॥ ८२-८३ ॥

कृपाकटाक्षदर्शी च दैत्यारिर्देवपालकः ॥
सर्वदुःखप्रशमनो धनुभर्ङ्गी महोत्सवः ॥ ८२-८४ ॥

कुवलयापीडहन्ता दन्तस्कन्धबलाग्रणीः ॥
कल्परूपधरोधीरो दिव्यवस्त्रानुलेपनः ॥ ८२-८५ ॥

मल्लरूपो महाकालः कामरूपी बलान्वितः ॥
कंसत्रासकरो भीमो मुष्टिकान्तश्च कंसहा ॥ ८२-८६ ॥

चाणूरघ्नो भयहरः शलारिस्तोशलान्तकः ॥
वैकुण्ठवासी कंसारिः सर्वदुष्टनिषूदनः ॥ ८२-८७ ॥

देवदुन्दुभिनिर्घोषी पितृशोकनिवारणः ॥
यादवेन्द्रः सतान्नाथो यादवारिप्रमर्द्दनः ॥ ८२-८८ ॥

शौरिशोकविनाशी च देवकीतापनाशनः ॥
उग्रसेनपरित्राता उग्रसेनाभिपूजितः ॥ ८२-८९ ॥

उग्रसेनाभिषेकी च उग्रसेनदया परः ॥
सर्वसात्वतसाक्षी च यदूनामभिनन्दनः ॥ ८२-९० ॥

सर्वमाथुरसंसेव्यः करुणो भक्तबान्धवः ॥
सर्वगोपालधनदो गोपीगोपाललालसः ॥ ८२-९१ ॥

शौरिदत्तोपवीती च उग्रसेनदयाकरः ॥
गुरुभक्तो ब्रह्मचारी निगमाध्ययने रतः ॥ ८२-९२ ॥

सङ्कर्षणसहाध्यायी सुदामसुहृदेव च ॥
विद्यानिधिः कलाकोशो मृतपुत्रदस्तथा ॥ ८२-९३ ॥

चक्री पाञ्चजनी चैव सर्वनारकिमोचनः ॥
यमार्चितः परो देवो नामोच्चारवसो (शो)ऽच्युतः ॥ ८२-९४ ॥

कुब्जा विलासी सुभगो दीनबन्धुरनूपमः ॥
अक्रूरगृहगोप्ता च प्रतिज्ञापालकः शुभः ॥ ८२-९५ ॥

जरासन्धजयी विद्वान् यवनान्तो द्विजाश्रयः ॥
मुचुकुन्दप्रियकरोजरासन्धपलायितः ॥ ८२-९६ ॥

द्वारकाजनको गूढो ब्रह्मण्यः सत्यसङ्गरः ॥
लीलाधरः प्रियकरो विश्वकर्मा यशःप्रदः ॥ ८२-९७ ॥

रुक्मिणीप्रियसन्देशो रुक्मशोकविवर्द्धनः ॥
चैद्यशोकालयः श्रेष्ठो दुष्टराजन्यनाशनः ॥ ८२-९८ ॥

रुक्मिवैरूप्यकरणो रुक्मिणीवचने रतः ॥
बलभद्रवचोग्राही मुक्तरुक्मी जनार्दनः ॥ ८२-९९ ॥

रुक्मिणीप्राणनाथश्च सत्यभामापतिः स्वयम् ॥
भक्तपक्षी भक्तिवश्यो ह्यक्रूरमणिदायकः ॥ ८२-१०० ॥

शतधन्वाप्राणहारी ऋक्षराजसुताप्रियः ॥
सत्राजित्तनयाकान्तो मित्रविन्दापहारकः ॥ ८२-१०१ ॥

सत्यापतिर्लक्ष्मणाजित्पूज्यो भद्राप्रियङ्करः ॥
नरका सुरघातीं च लीलाकन्याहरो जयी ॥ ८२-१०२ ॥

मुरारिर्मदनेशोऽपि धरित्रीदुःखनाशनः ॥
वैनतेयी स्वर्गगामी अदित्य कुण्डलप्रदः ॥ ८२-१०३ ॥

इन्द्रार्चितो रमाकान्तो वज्रिभार्याप्रपूजितः ॥
पारिजातापहारी च शक्रमानापहारकः ॥ ८२-१०४ ॥

प्रद्युम्नजनकः साम्बतातो बहुसुतो विधुः ॥
गर्गाचार्यः सत्यगतिर्धर्माधारो धारधरः ॥ ८२-१०५ ॥

द्वारकामण्डनः श्लोक्यः सुश्लोको निगमालयः ॥
पौण्ड्रकप्राणहारी च काशीराजशिरोहरः ॥ ८२-१०६ ॥

अवैष्णवविप्रदाही सुदक्षिणभयाबहः ॥
जरासन्धविदारीं च धर्मनन्दनयज्ञकृत् ॥ ८२-१०७ ॥

शिशुपालशिररश्चेदी दन्तवक्रविनाशनः ॥
विदूरथांसकः श्रीशः श्रीदो द्विविदनाशनः ॥ ८२-१०८ ॥

रुक्मिणीमानहारी च रुक्मिणीमानवर्द्धनः ॥
देवर्षिशापहर्ता च द्रौपदीवाक्यपालकः ॥ ८२-१०९ ॥

दुर्वासो भयहाति व पाञ्चालीस्मरणागतः ॥
पार्थदूतः पार्थमन्त्री पार्थदुःखौधनाशनः ॥ ८२-११० ॥

पार्थमानापहारी च पार्थजीवनदायकः ॥
पाञ्चाली वस्त्रदाता च विश्वपालकपालकः ॥ ८२-१११ ॥

श्वेताश्वसारथिः सत्यः सत्यसाध्यो भयापहः ॥
सत्यसन्धः सत्यरतिः सत्यप्रिय उदारधीः ॥ ८२-११२ ॥

महासेनजयी चैव शिवसैन्यविनाशननः ॥
बाणासुरभुजच्छेत्ता बाणबाहुवरप्रदः ॥ ८२-११३ ॥

तार्क्ष्यमानापहारी च तार्क्ष्यतेजोविवर्द्धनः ॥
रामस्वरूपधारी च सत्यभामामुदावहः ॥ ८२-११४ ॥

रत्नाकरजलक्रीडो व्रजलीलाप्रदर्शकः ॥
स्वप्रतिज्ञापरिध्वंसी भीष्माज्ञापरिपालकः ॥ ८२-११५ ॥

वीरायुधहरः कालः कालिकेशो महाबलः ॥
वर्वरीषशिरोहारी वर्वरीषशिरःप्रदः ॥ ८२-११६ ॥

धर्मपुत्रजयी शूरदुर्योधनमदान्तकः ॥
गोपिकाप्रीतिनिर्बन्धनित्यक्रीडो व्रजेश्वरः ॥ ८२-११७ ॥

राधाकुण्डरतिर्धन्यः सदान्दोलसमाश्रितः ॥
सदामधुवनानन्दी सदावृन्दावनप्रियः ॥ ८२-११८ ॥

अशोकवनसन्नद्धः सदातिलकसङ्गतः ॥
सदागोवर्द्धनरतिः सदा गोकुलवल्लभः ॥ ८२-११९ ॥

भाण्डीरवटसंवासी नित्यं वंशीवटस्थितः ॥
नन्दग्रामकृतावासो वृषभानुग्रहप्रियः ॥ ८२-१२० ॥

गृहीतकामिनीरूपो नित्यं रासिविलासकृत् ॥
वल्लवीजनसङ्गोप्ता वल्लवीजनवल्लभः ॥ ८२-१२१ ॥

देवशर्मकृपाकर्ता कल्पपादपसंस्थितः ॥
शिलानुगन्धनिलयः पादचारी घनच्छविः ॥ ८२-१२२ ॥

अतसीकुसुमप्रख्यः सदा लक्ष्मीकृपाकरः ॥
त्रिपुरारिप्रियकरो ह्युग्रधन्वापराजितः ॥ ८२-१२३ ॥

षड्धुरध्वंसकर्ता च निकुम्भप्राणहारकः ॥
वज्रनाभपुरध्वंसी पौण्ड्रकप्राणहारकः ॥ ८२-१२४ ॥

बहुलाश्वप्रीतिकर्ता द्विजवर्यप्रियङ्करः ॥
शिवसङ्कटहारी च वृकासुरविनाशनः ॥ ८२-१२५ ॥

भृगुसत्कारकारी च शिवसात्त्विकताप्रदः ॥
गोकर्णपूजकः साम्बकुष्ठविध्वंसकारणः ॥ ८२-१२६ ॥

वेदस्तुतो वेदवेत्ता यदुवंशविवर्द्धनः ॥
यदुवंशविनाशी च उद्धवोद्धारकारकः ॥ ८२-१२७ ॥

राधा च राधिका चैव आनन्दा वृषभानुजा ॥
वृन्दावनेश्वरी पुण्या कृष्णमानसहारिणी ॥ ८२-१२८ ॥

प्रगल्भा चतुरा कामा कामिनी हरिमोहिनी ॥
ललिता मधुरा माध्वी किशोरी कनकप्रभा ॥ ८२-१२९ ॥

जितचन्द्रा जितमृगा जितसिंहा जितद्विपा ॥
जितरम्भा जितपिका गोविन्दहृदयोद्भवा ॥ ८२-१३० ॥

जितबिम्बा जितशुका जितपद्मा कुमारिका ॥
श्रीकृष्णाकर्षणा देवी नित्यं युग्मस्वरूपिणी ॥ ८२-१३१ ॥

नित्यं विहारिणी कान्ता रसिका कृष्णवल्लभा ॥
आमोदिनी मोदवती नन्दनन्दनभूषिता ॥ ८२-१३२ ॥

दिव्याम्बरा दिव्यहारा मुक्तामणिविभूषिता ॥
कुञ्जप्रिया कुञ्जवासा कुञ्जनायकनायिका ॥ ८२-१३३ ॥

चारुरूपा चारुवक्त्रा चारुहेमाङ्गदा शुभा ॥
श्रीकृष्णवेणुसङ्गीता मुरलीहारिणी शिवा ॥ ८२-१३४ ॥

भद्रा भगवती शान्ता कुमुदा सुन्दरी प्रिया ॥
कृष्णरतिः श्रीकृष्णसहचारिणी ॥ ८२-१३५ ॥

वंशीवटप्रियस्थाना युग्मायुग्मस्वरूपिणी ॥
भाण्डीरवासिनी शुभ्रा गोपीनाथप्रिया सखी ॥ ८२-१३६ ॥

श्रुतिनिःश्वसिता दिव्या गोविन्दरसदायिनी ॥
श्रीकृष्णप्रार्थनीशाना महानन्दप्रदायिनी ॥ ८२-१३७ ॥

वैकुण्ठजनसंसेव्या कोटिलक्ष्मी सुखावहा ॥
कोटिकन्दर्पलावण्या रतिकोटिरतिप्रदा ॥ ८२-१३८ ॥

भक्तिग्राह्या भक्तिरूपा लावण्यसरसी उमा ॥
ब्रह्मरुद्रादिसंराध्या नित्यं कौतूहलान्विता ॥ ८२-१३९ ॥

नित्यलीला नित्यकामा नित्यश्रृङ्गारभूषिता ॥
नित्यवृन्दावनरसा नन्दनन्दनसंयुता ॥ ८२-१४० ॥

गोपगिकामण्डलीयुक्ता नित्यं गोपालसङ्गता ॥
गोरसक्षेपणी शूरा सानन्दानन्ददायिनी ॥ ८२-१४१ ॥

महालीला प्रकृष्टा च नागरी नगचारिणी ॥
नित्यमाघूर्णिता पूर्णा कस्तूरीतिलकान्विता ॥ ८२-१४२ ॥

पद्मा श्यामा मृगाक्षी च सिद्धिरूपा रसावहा ॥
कोटिचन्द्रानना गौरी कोटिकोकिलसुस्वरा ॥ ८२-१४३ ॥

शीलसौन्दर्यनिलया नन्दनन्दनलालिता ॥
अशोकवनसंवासा भाण्डीरवनसङ्गता ॥ ८२-१४४ ॥

कल्पद्रुमतलाविष्टा कृष्णा विश्वा हरिप्रिया ॥
अजागम्या भवागम्या गोवर्द्धनकृतालया ॥ ८२-१४५ ॥

यमुनातीरनिलया शश्वद्गोविन्दजल्पिनी ॥
शश्वन्मानवती स्निग्धा श्रीकृष्णपरिवन्दिता ॥ ८२-१४६ ॥

कृष्णस्तुता कृष्णवृता श्रीकृष्णहृदयालया ॥
देवद्रुमफला सेव्या वृन्दावनरसालया ॥ ८२-१४७ ॥

कोटितीर्थमयी सत्या कोटितीर्थफलप्रदा ॥
कोटियोगसुदुष्प्राप्या कोटियज्ञदुराश्रया ॥ ८२-१४८ ॥

मनसा शशिलेखा च श्रीकोटिसुभगाऽनघा ॥
कोटिमुक्तसुखा सौम्या लक्ष्मीकोटिविलासिनी ॥ ८२-१४९ ॥

तिलोत्तमा त्रिकालस्था त्रिकालज्ञाप्यधीश्वरी ॥
त्रिवेदज्ञा त्रिलोकज्ञा तुरीयान्तनिवासिनी ॥ ८२-१५० ॥

दुर्गाराध्या रमाराध्या विश्वाराध्या चिदात्मिका ॥
देवाराध्या पराराध्या ब्रह्माराध्या परात्मिका ॥ ८२-१५१ ॥

शिवाराध्या प्रेमसाध्या भक्ताराध्या रसात्मिका ॥
कृष्णप्राणार्पिणी भामा शुद्धप्रेमविलासिनी ॥ ८२-१५२ ॥

कृष्णाराध्या भक्तिसाध्या भक्तवृन्दनिषेविता ॥
विश्वाधारा कृपाधारा जीवधारातिनायिका ॥ ८२-१५३ ॥

शुद्धप्रेममयी लज्जा नित्यसिद्धा शिरोमणिः ॥
दिव्यरूपा दिव्यभोगा दिव्यवेषा मुदान्विता ॥ ८२-१५४ ॥

दिव्याङ्गनावृन्दसारा नित्यनूतनयौवना ॥
परब्रह्मावृता ध्येया महारूपा महोज्ज्वला ॥ ८२-१५५ ॥

कोटिसूर्यप्रभा कोटिचन्द्रबिम्बाधिकच्छविः ॥
कोमलामृतवागाद्या वेदाद्या वेददुर्लभा ॥ ८२-१५६ ॥

कृष्णासक्ता कृष्णभक्ता चन्द्रावलिनिषेविता ॥
कलाषोडशसम्पूर्णा कृष्णदेहार्द्धधारिणी ॥ ८२-१५७ ॥

कृष्णबुद्धिः कृष्णसाराकृष्णरूपविहारिणी ॥
कृष्णकान्ता कृष्णधना कृष्णमोहनकारिणी ॥ ८२-१५८ ॥

कृष्णदृष्टिः कृष्णगोत्री कृष्णदेवी कुलोद्वहा ॥
सर्वभूतस्थितावात्मा सर्वलोकनमस्कृता ॥ ८२-१५९ ॥

कृष्णदात्री प्रेमधात्री स्वर्णगात्री मनोरमा ॥
नगधात्री यशोठात्री महादेवी शुभङ्करी ॥ ८२-१६० ॥

श्रीशेषदेवजननी अवतारगणप्रसूः ॥
उत्पलाङ्कारविन्दाङ्का प्रसादाङ्का द्वितीयका ॥ ८२-१६१ ॥

रथाङ्का कुञ्जराङ्का च कुण्डलाङ्कपदस्थिता ॥
छत्राङ्का विद्युदङ्का च पुष्पमालाङ्कितापि च ॥ ८२-१६२ ॥

दण्डाङ्का मुकुटाङ्का च पूर्णचन्द्रा शुकाङ्किता ॥
कृष्णात्रहारपाका च वृन्दाकुञ्जविहारिणी ॥ ८२-१६३ ॥

कृष्णप्रबोधनकरी कृष्णशेषान्नभोजिनी ॥
पद्मकेसरमध्यस्था सङ्गीतागमवेदिनी ॥ ८२-१६४ ॥

कोटिकल्पान्तभ्रूभङ्गा अप्राप्तप्रलयाच्युता ॥
सर्वसत्त्वनिधिः पद्मशङ्खादिनिधिसेविता ॥ ८२-१६५ ॥

अणिमादिगुणैश्वर्या देववृन्दविमोहिनी ॥
सस्वानन्दप्रदा सर्वा सुवर्णलतिकाकृतिः ॥ ८२-१६६ ॥

कृष्णाभिसारसङ्केता मालिनी नृत्यपण्डिता ॥
गोपीसिन्धुसकाशाह्वां गोपमण्डपशोभिनी ॥ ८२-१६७ ॥

श्रीकृष्णप्रीतिदा भीता प्रत्यङ्गपुलकाञ्चिता ॥
श्रीकृष्णालिङ्गनरता गोविन्दविरहाक्षमा ॥ ८२-१६८ ॥

अनन्तगुणसम्पन्ना कृष्णकीर्तनलालसा ॥
बीजत्रयमयी मूर्तिः कृष्णानुग्रहवाञ्छिता ॥ ८२-१६९ ॥

विमलादिनिषेव्या च ललिताद्यार्चिता सती ॥
पद्मवृन्दस्थिता हृष्टा त्रिपुरापरिसेविता ॥ ८२-१७० ॥

वृन्तावत्यर्चिता श्रद्धा दुर्ज्ञेया भक्तवल्लभा ॥
दुर्लभा सान्द्रसौख्यात्मा श्रेयोहेतुः सुभोगदा ॥ ८२-१७१ ॥

सारङ्गा शारदा बोधा सद्वृन्दावनचारिणी ॥
ब्रह्मानन्दा चिदानन्दा ध्यानान्दार्द्धमात्रिका ॥ ८२-१७२ ॥

गन्धर्वा सुरतज्ञा च गोविन्दप्राणसङ्गमा ॥
कृष्णाङ्गभूषणा रत्नभूषणा स्वर्णभूषिता ॥ ८२-१७३ ॥

श्रीकृष्णहृदयावासमुक्ताकनकनालि (सि) का ॥
सद्रत्नकङ्कणयुता श्रीमन्नीलगिरिस्थिता ॥ ८२-१७४ ॥

स्वर्णनूपुरसम्पन्ना स्वर्णकिङ्किणिमण्डिता ॥
अशेषरासकुतुका रम्भोरूस्तनुमध्यमा ॥ ८२-१७५ ॥

पराकृतिः पररानन्दा परस्वर्गविहारिणी ॥
प्रसूनकबरी चित्रा महासिन्दूरसुन्दरी ॥ ८२-१७६ ॥

कैशोरवयसा बाला प्रमदाकुलशेखरा ॥
कृष्णाधरसुधा स्वादा श्यामप्रेमविनोदिनी ॥ ८२-१७७ ॥

शिखिपिच्छलसच्चूडा स्वर्णचम्पकभूषिता ॥
कुङ्कुमालक्तकस्तूरीमण्डिता चापराजिता ॥ ८२-१७८ ॥

हेमहरान्वितापुष्पा हाराढ्या रसवत्यपि ॥
माधुर्य्यमधुरा पद्मा पद्महस्ता सुविश्रुता ॥ ८२-१७९ ॥

भ्रूभङ्गाभङ्गकोदण्डकटाक्षशरसन्धिनी ॥
शेषदेवाशिरस्था च नित्यस्थलविहारिणी ॥ ८२-१८० ॥

कारुण्यजलमध्यस्था नित्यमत्ताधिरोहिणी ॥
अष्टभाषवती चाष्टनायिका लक्षणान्विता ॥ ८२-१८१ ॥

सुनूतिज्ञा श्रुतिज्ञा च सर्वज्ञा दुःखहारिणी ॥
रजोगुणेश्वरी चैव जरच्चन्द्रनिभानना ॥ ८२-१८२ ॥

केतकीकुसुमाभासा सदा सिन्धुवनस्थिता ॥
हेमपुष्पाधिककरा पञ्चशक्तिमयी हिता ॥ ८२-१८३ ॥

स्तनकुभी नराढ्या च क्षीणापुण्या यशस्वनी ॥
वैराजसूयजननी श्रीशा भुवनमोहिनी ॥ ८२-१८४ ॥

महाशोभा महामाया महाकान्तिर्महास्मृतिः ॥
महामोहा महाविद्या महाकीर्तिंर्महारतिः ॥ ८२-१८५ ॥

महाधैर्या महावीर्या महाशक्तिर्महाद्युतिः ॥
महागौरी महासम्पन्महाभोगविलासिनी ॥ ८२-१८६ ॥

समया भक्तिदाशोका वात्सल्यरसदायिनी ॥
सुहृद्भक्तिप्रदा स्वच्छा माधुर्यरसवर्षिणी ॥ ८२-१८७ ॥

भावभक्तिप्रदा शुद्धप्रेमभक्तिविधायिनी ॥
गोपरामाभिरामा च क्रीडारामा परेश्वरी ॥ ८२-१८८ ॥

नित्यरामा चात्मरामा कृष्णरामा रमेश्वरी ॥
एकानैकजगद्व्याप्ता विश्वलीलाप्रकाशिनी ॥ ८२-१८९ ॥

सरस्वतीशा दुर्गेशा जगदीशा जगद्विधिः ॥
विष्णुवंशनिवासा च विष्णुवंशसमुद्भवा ॥ ८२-१९० ॥

विष्णुवंशस्तुता कर्त्री विष्णुवंशावनी सदा ॥
आरामस्था वनस्था च सूर्य्यपुत्र्यवगाहिनी ॥ ८२-१९१ ॥

प्रीतिस्था नित्ययन्त्रस्था गोलोकस्था विभूतिदा ॥
स्वानुभूतिस्थिता व्यक्ता सर्वलोकनिवासिनी ॥ ८२-१९२ ॥

अमृता ह्यद्भुता श्रीमन्नारायणसमीडिता ॥
अक्षरापि च कूटस्था महापुरुषसम्भवा ॥ ८२-१९३ ॥

औदार्यभावसाध्या च स्थूलसूक्ष्मातिरूपिणी ॥
शिरीषपुष्पमृदुला गाङ्गेयमुकुरप्रभा ॥ ८२-१९४ ॥

नीलोत्पलजिताक्षी च सद्रत्नकवरान्विता ॥
प्रेमपर्यकनिलया तेजोमण्डलमध्यगा ॥ ८२-१९५ ॥

कृष्णाङ्गगोपनाऽभेदा लीलावरणनायिका ॥
सुधासिन्धुसमुल्लासामृतास्यन्दविधायिनी ॥ ८२-१९६ ॥

कृष्णचित्ता रासचित्ता प्रेमचित्ता हरिप्रिया ॥
अचिन्तनगुणग्रामा कृष्णलीला मलापहा ॥ ८२-१९७ ॥

राससिन्धुशशाङ्का च रासमण्डलमण्डीनी ॥
नतव्रता सिंहरीच्छा सुमीर्तिः सुखन्दिता ॥ ८२-१९८ ॥

गोपीचूडामणिर्गोपीगणेड्या विरजाधिका ॥
गोपप्रेष्ठा गोपकन्या गोपनारी सुगोपिका ॥ ८२-१९९ ॥

गोपधामा सुदामाम्बा गोपाली गोपमोहिनी ॥
गोपभूषा कृष्णभूषा श्रीवृन्दावनचन्द्रिका ॥ ८२-२०० ॥

वीणादिघोषनिरता रासोत्सवविकासिनी ॥
कृष्णचेष्टा परिज्ञाता कोटिकन्दर्पमोहिनी ॥ ८२-२०१ ॥

श्रीकृष्ण गुणनागाढ्या देवसुन्दरिमोहिनी ॥
कृष्णचन्द्रमनोज्ञा च कृष्णदेवसहोदरी ॥ ८२-२०२ ॥

कृष्णाभिलाषिणी कृष्णप्रेमानुग्रहवाञ्छिता ॥
क्षेमा च मधुरालापा भ्रुवोमाया सुभद्रिका ॥ ८२-२०३ ॥

प्रकृतिः परमानन्दा नीपद्रुमतलस्थिता ॥
कृपाकटाक्षा बिम्बोष्टी रम्भा चारुनितम्बिनी ॥ ८२-२०४ ॥

स्मरकेलिनिधाना च गण्डताटङ्कमण्डिता ॥
हेमाद्रिकान्तिरुचिरा प्रेमाद्या मदमन्थरा ॥ ८२-२०५ ॥

कृष्णचिन्ता प्रेमचिन्ता रतिचिन्ता च कृष्णदा ॥
रासचिन्ता भावचिन्ता शुद्धचन्ता महारसा ॥ ८२-२०६ ॥

कृष्णादृष्टित्रुटियुगा दृष्टिपक्ष्मिविनिन्दिनी ॥
कन्दर्पजननी मुख्या वैकुण्ठगतिदायिनी ॥ ८२-२०७ ॥

रासभावा प्रियाश्लिष्टा प्रेष्ठा प्रथमनायिका ॥
शुद्धादेहिनी च श्रीरामा रसमञ्जरी ॥ ८२-२०८ ॥

सुप्रभावा शुभाचारा स्वर्णदी नर्मदाम्बिका ॥
गोमती चन्द्रभागेड्या सरयूस्ताम्रपर्णिसूः ॥ ८२-२०९ ॥

निष्कलङ्कचरित्रा च निर्गुणा च निरञ्जना ॥
एतन्नामसहस्रं तु युग्मरूपस्य नारद ॥ ८२-२१० ॥

पठनीयं प्रयत्नेन वृन्दावनरसावहे ॥
महापापप्रशमनं वन्ध्यात्वविनिवर्तकम् ॥ ८२-२११ ॥

दारिद्र्य शमनं रोगनाशनं कामदं महत् ॥
पापापहं वैरिहरं राधामाधवभक्तिदम् ॥ ८२-२१२ ॥

नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे ॥
राधासङ्गसुधासिन्धौ नमो नित्यविहारिणे ॥ ८२-२१३ ॥

राधादेवी जगत्कर्त्री जगत्पालनतगत्परा ॥
जगल्लयविधात्री च सर्वेशी सर्वसूतिका ॥ ८२-२१४ ॥

तस्या नामसहस्रं वै मया प्रोक्तं मुनीश्वर ॥
भुक्तिमुक्तिप्रदं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ ८२-२१५ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे राधाकृष्ण सहस्रनामकथनं नाम व्द्यशीतितमोऽध्यायः ॥ ८२ ॥