सनत्कुमार उवाच ॥
कार्तवीर्यस्य कवचं कथितं ते मुनीश्वर ॥
मोहविध्वंसनं जैत्रं मारुतेः कवचं श्रृणु ॥ ७८-१ ॥
यस्य सन्धारणात्सद्यः सर्वे नश्यन्त्युपद्रवाः ॥
भूतप्रेतारिजं दुःखं नाशमेति न संशयः ॥ ७८-२ ॥
एकदाहं गतो द्रष्टुं रामं रमयतां वरम् ॥
आनन्दवनिकासंस्थं ध्यायन्तं स्वात्मनः पदम् ॥ ७८-३ ॥
तत्र रामं रमानाथं पूजितं त्रिदशेश्वरैः ॥
नमस्कृत्य तदादिष्टमासनं स्थितवान् पुरः ॥ ७८-४ ॥
तत्र सर्वं मया वृत्तं रावणस्य वधान्तकम् ॥
पृष्टं प्रोवाच राजेन्द्रः श्रीरामः स्वयमादरात् ॥ ७८-५ ॥
ततः कथान्ते भगवान्मारुतेः कवचं ददौ ॥
मह्यं तत्ते प्रवक्ष्यामि न प्रकाश्यं हि कुत्रचित् ॥ ७८-६ ॥
भविष्यदेतन्निर्द्दिष्टं बालभावेन नारद ॥
श्रीरामेणाञ्जनासूनासूनोर्भुक्तिमुक्तिप्रदायकम् ॥ ७८-७ ॥
हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः ॥
पातु प्रतीच्यामक्षघ्नः सौम्ये सागरतारकः ॥ ७८-८ ॥
ऊर्द्ध पातु कपिश्रेष्ठः केसरिप्रियनन्दनः ॥
अधस्ताद्विष्णुभक्तस्तु पातु मध्ये च पावनिः ॥ ७८-९ ॥
लङ्काविदाहकः पातु सर्वापद्भ्यो निरन्तरम् ॥
सुग्रीवसचिवः पातु मस्तकं वायुनन्दनः ॥ ७८-१0 ॥
भालं पातु महावीरो भ्रुवोर्मध्ये निरन्तरम् ॥
नेत्रे छायापहारी च पातु नः प्लवगेश्वरः ॥ ७८-११ ॥
कपोलौ कर्णमूले च पातु श्रीरामकिङ्करः ॥
नासाग्रमञ्जनासूनुः पातु वक्त्रं हरीश्वरः ॥ ७८-१२ ॥
पातु कण्ठे तु दैत्यारिः स्कन्धौ पातु सुरारिजित् ॥
भुजौ पातु महातेजाः करौ च चरणायुधः ॥ ७८-१३ ॥
नखान्नाखायुधः पातु कुक्षौ पातु कपीश्वरः ॥
वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः ॥ ७८-१४ ॥
लङ्कानिभञ्जनः पातु पृष्टदेशे निरन्तरम् ॥
नाभिं श्रीरामभक्तस्तु कटिं पात्वनिलात्मजः ॥ ७८-१५ ॥
गुह्यं पातु महाप्रज्ञः सक्थिनी अतिथिप्रियः ॥
ऊरू च जानुनी पातु लङ्काप्रासादभञ्जनः ॥ ७८-१६ ॥
जङ्घे पातु कपिश्रेष्ठो गुल्फौ पातु महाबलः ॥
अचलोद्धारकः पातु पादौ भास्करसन्निभः ॥ ७८-१७ ॥
अङ्गानि पातु सत्त्वाढ्यः पातु पादाङ्गुलीः सदा ॥
मुखाङ्गानि महाशूरः पातु रोमाणि चात्मवान् ॥ ७८-१८ ॥
दिवारात्रौ त्रिलोकेषु सदागतिलुतोऽवतु ॥
स्थितं व्रजन्तमासीनं पिबन्तं जक्षतं कपिः ॥ ७८-१९ ॥
लोकोत्तरगुणः श्रीमान् पातु त्र्यम्बकसम्भवः ॥
प्रमत्तमप्रमत्तं वा शयानं गहनेंऽबुनि ॥ ७८-२0 ॥
स्थलेंऽतरिक्षे ह्यग्नौ वा पर्वते सागरे द्रुमे ॥
सङ्ग्रामे सङ्कटे घोरे विराङ्रूपधरोऽवतु ॥ ७८-२१ ॥
डाकिनीशाकिनीमारीकालरात्रिमरीचिकाः ॥
शयानं मां विभुः पातु पिशाचोरगराक्षसीः ॥ ७८-२२ ॥
दिव्यदेहधरो धीमान्सर्वसत्त्वभयङ्करः ॥
साधकेन्द्रावनः शश्वत्पातु सर्वत एव माम् ॥ ७८-२३ ॥
यद्रूपं भीषणं दृष्ट्वा पलायन्ते भयानकाः ॥
स सर्वरूपः सर्वज्ञः सृष्टिस्थितिकरोऽवतु ॥ ७८-२४ ॥
स्वयं ब्रह्मा स्वयं विष्णुः साक्षाद्देवो महेश्वरः ॥
सूर्यमण्डलगः श्रीदः पातु कालत्रयेऽपि माम् ॥ ७८-२५ ॥
यस्य शब्दमुपाकर्ण्य दैत्यदानवराक्षसाः ॥
देवा मनुष्यास्तिर्यञ्चः स्थावरा जङ्गमास्तथा ॥ ७८-२६ ॥
सभया भयनिर्मुक्ता भवन्ति स्वकृतानुगाः ॥
यस्यानेककथाः पुण्याः श्रूयन्ते प्रतिकल्पके ॥ ७८-२७ ॥
सोऽवतात्साधकश्रेष्ठं सदा रामपरायणः ॥
वैधात्रधातृप्रभृति यत्किञ्चिद्दृश्यतेऽत्यलम् ॥ ७८-२८ ॥
विद्ध्वि व्याप्तं यथा कीशरूपेणानञ्जनेन तत् ॥
यो विभुः सोऽहमेषोऽहं स्वीयः स्वयमणुर्बृहत् ॥ ७८-२९ ॥
ऋग्यजुःसामरूपश्च प्रणवस्त्रिवृदध्वरः ॥
तस्मै स्वस्मै च सर्वस्मै नतोऽस्म्यात्मसमाधिना ॥ ७८-३0 ॥
अनेकानन्तब्रह्माण्डधृते ब्रह्मस्वरूपिणे ॥
समीरणात्मने तस्मै नतोऽस्म्यात्मस्वरूपिणे ॥ ७८-३१ ॥
नमो हनुमते तस्मै नमो मारुतसूनवे ॥
नमः श्रीरामभक्ताय श्यामाय महते नमः ॥ ७८-३२ ॥
नमो वानर वीराय सुग्रीवसख्यकारिणे ॥
सङ्काविदहनायाथ महासागरतारिणे ॥ ७८-३३ ॥
सीताशोकविनाशाय राममुद्राधराय च ॥
रावणान्तनिदानाय नमः सर्वोत्तरात्मने ॥ ७८-३४ ॥
मेघनादमखध्वंसकारणाय नमोनमः ॥
अशोकवनविध्वंसकारिणे जयदायिने ॥ ७८-३५ ॥
वायुपुत्राय वीराय आकाशोदरगामिने ॥
वनपालशिरश्छेत्रे लङ्काप्रासादभञ्जिने ॥ ७८-३६ ॥
ज्वलत्काञ्चनवर्णाय दीर्घलाङ्गूलधारिणे ॥
सौमित्रिजयदात्रे च रामदूताय ते नमः ॥ ७८-३७ ॥
अक्षस्य वधकर्त्रे च ब्रह्मशस्त्रनिवारिणे ॥
लक्ष्मणाङ्गमहाशक्तिजातक्षतविनाशिने ॥ ७८-३८ ॥
रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय नमोनमः ॥
ऋक्षवानरवीरौघप्रासादाय नमोनमः ॥ ७८-३९ ॥
परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः ॥
विषघ्नाय द्विषघ्नाय भयघ्नाय नमोनमः ॥ ७८-४0 ॥
महीरिपुभयघ्नाय भक्तत्राणैककारिण ॥
परप्रेरितमन्त्राणां मन्त्राणां स्तम्भकारिणे ॥ ७८-४१ ॥
पयः पाषाणतरणकारणाय नमोनमः ॥
बालार्कमण्डलग्रासकारिणे दुःखहारिणे ॥ ७८-४२ ॥
नखायुधाय भीमाय दन्तायुधधराय च ॥
विहङ्गमाय शवाय वज्रदेहाय ते नमः ॥ ७८-४३ ॥
प्रतिग्रामस्थितायाथ भूतप्रेतवधार्थिने ॥
करस्थशैलशस्त्राय राम शस्त्राय ते नमः ॥ ७८-४४ ॥
कौपीनवाससे तुभ्यं रामभक्तिरताय च ॥
दक्षिणाशाभास्कराय सतां चन्द्रोदयात्मने ॥ ७८-४५ ॥
कृत्याक्षतव्यथाघ्नाय सर्वक्लेशहराय च ॥
स्वाम्याज्ञापार्थसङ्ग्रामसख्यसञ्जयकारिणे ॥ ७८-४६ ॥
भक्तानां दिव्यवादेषु सङ्ग्रामे जयकारिणे ॥
किल्किलावुवकाराय घोरशब्दकराय च ॥ ७८-४७ ॥
सर्वाग्निव्याधिसंस्तम्भकारिणे भयहारिणे ॥
सदा वनफलाहारसन्तृप्ताय विशेषतः ॥ ७८-४८ ॥
महार्णवशिलाबद्ध्वसेतुबन्धाय ते नमः ॥
इत्येतत्कथितं विप्र मारुतेः कवचं शिवम् ॥ ७८-४९ ॥
यस्मै कस्मै न दातव्यं रक्षणीयं प्रयत्नतः ॥
अष्टगन्धैर्विलिख्याथ कवचं धारयेत्तु यः ॥ ७८-५0 ॥
कण्ठे वा दक्षिणे बाहौ जयस्तस्य पदे पदे ॥
किं पुनर्बहुनोक्तेन साधितं लक्षमादरात् ॥ ७८-५१ ॥
प्रजप्तमेतत्कवचमसाध्यं चापि साधयेत् ॥ ७८-५२ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे हनुमत्कवचनिरूपणं नामाष्टसप्ततितमोऽध्यायः ॥ ७८ ॥