०७७

नारद उवाच ॥
साधु साधु महाप्राज्ञ सर्व तन्त्रविशारद ॥
त्वया मह्यं समाख्यातं विधानं तन्त्रगोपितम् ॥ ७७-१ ॥

अधुना तु महाभाग कीर्तवीर्यहनूमतोः ॥
कवचे श्रोतुमिच्छामि तद्वदस्वकृपानिधे ॥ ७७-२ ॥

सनत्कुमार उवाच ॥
श्रृणु विप्रेन्द्र वक्ष्यामि कवचं परमाद्भुतम् ॥
कार्तवीर्यस्य येनासौ प्रसन्नः कार्यसिद्धिकृत् ॥ ७७-३ ॥

सहस्रादित्यसङ्काशे नानारत्नसमुज्ज्वंले ॥
भास्वद्ध्वजपताकाढ्ये तुरगायुतभूषिते ॥ ७७-४ ॥

महासंवर्तकाम्भोधिभीमरावविराविणि ॥
समुद्धृतमहाछत्र्रवितानितवियत्पथे ॥ ७७-५ ॥

महारथवरे दीप्तनानायुधविराजिते ॥
सुस्थितं विपुलोदारं सहस्रभुजमण्डितम् ॥ ७७-६ ॥

वामैरुद्दण्डकोदण्डान्दधानमपरैः शरान् ॥
किरीटहारमुकुटकेयूरवलयाङ्गदैः ॥ ७७-७ ॥

मुद्रिकोदरबन्धाद्यैर्मौञ्जीनूपुरकादिभिः ॥
भूषितं विविधाकल्पैर्भास्वरैः सुमहाधनैः ॥ ७७-८ ॥

आबद्धकवचं वीरं सुप्रसन्नाननाम्बुजम् ॥
धनुर्ज्या सिंहनादेन कम्पयन्तं जगत्र्रयम् ॥ ७७-९ ॥

सर्वशत्रुक्षयकरं सर्वव्याधिविनाशनम् ॥
सर्वसम्पत्प्रदातारं विजयश्रीनिषेवितम् ॥ ७७-१0 ॥

सर्वसौभाग्यदं भद्रं भक्ताभयविधायिनम् ॥
दिव्यमाल्यानुलेपाढ्यं सर्वलक्षणसंयुतम् ॥ ७७-११ ॥

रथनागाश्वपादातवृन्दमध्यगमीश्वरम् ॥
वरदं चक्रवर्तीनं सर्वलोकैकपालकम् ॥ ७७-१२ ॥

समानोदितसाहस्रदिवाकरसमद्युतिम् ॥
महायोगभवैश्वर्यकीर्त्याक्रान्तजगत्र्रयम् ॥ ७७-१३ ॥

श्रीमच्‌चक्रं हरेरंशादवतीर्णं महीतले ॥
सम्यगात्मादिभेदेन ध्यात्वा रक्षामुदीरयेत् ॥ ७७-१४ ॥

अस्याङ्गमूर्तयः पञ्च पान्तु मां स्फटिकोज्ज्वलाः ॥
अग्नीशासुरवायव्यकोणेषु हृदयादिकाः ॥ ७७-१५ ॥

सर्वतोस्रज्वलद्रूपा दरचर्मासिपाणयः ॥
अव्याहतबलैश्वर्यशक्तिसामर्थ्यविग्रहाः ॥ ७७-१६ ॥

क्षेमङ्करीशक्तियुतश्चौरवर्गविभञ्जनः ॥
प्राचीं दिशं रक्षतु मे बाणबाणासनायुधः ॥ ७७-१७ ॥

श्रीकरीशक्तिसहितो मारीभयविनाशकः ॥
शरचापधरः श्रीमान् दिशं मे पातु दक्षिणाम् ॥ ७७-१८ ॥

महावश्यकरीयुक्तः सर्वशत्रुविनाशकृत् ॥
महेषुचापधृक्पातु मम प्राचेतसीं दिशम् ॥ ७७-१९ ॥

यशःकर्या समायुक्तो दैत्यसङ्घविनाशनः ॥
परिरक्षतु मे सम्यग्विदिशं चैत्रभानवीम् ॥ ७७-२0 ॥

विद्याकरीसमायुक्तः सुमहहुःखनाशनः ॥
पातु मे नैर्ऋतीं चापपाणिर्विदिशमीश्वरः ॥ ७७-२१ ॥

धनकर्या समायुक्तो महादुरित नाशनः ॥
इष्वासनेषुधृक्पातु विदिशं मम वायवीम् ॥ ७७-२२ ॥

आयुःकर्या युतः श्रीमान्महाभयविनाशनः ॥
चापेषुधारी शैवीं मे विदिशं परिरक्षतु ॥ ७७-२३ ॥

विजयश्रीयुतः साक्षात्सहस्रारधरो विभुः ॥
दिशमूर्द्ध्वामवतु मे सर्वदुष्टभयङ्करः ॥ ७७-२४ ॥

शङ्खभृत्सुमहाशक्तिसंयुतोऽप्यधरां दिशम् ॥
परिरक्षतु मे दुःखध्वान्तसम्भेदभास्करः ॥ ७७-२५ ॥

महायोगसमायुक्तः सर्वदिक्चक्रमण्डलः ॥
महायोगीश्वरः पातु सर्वतो मम पद्मभृत् ॥ ७७-२६ ॥

एतास्तु मूर्तयो रक्ता रक्तमाल्यांशुकावृताः ॥
प्रधानदेवतारूपाः पृथग्रथवरे स्थिताः ॥ ७७-२७ ॥

शक्तयः पद्महस्ताश्चत नीलेन्दीवरसन्न्निभाः ॥
शुक्लमाल्यानुवसनाः सुलिप्ततिलकोज्ज्वलाः ॥ ७७-२८ ॥

तत्पार्शदेश्वराः स्वस्ववाहनायुधभूषणाः ॥
स्वस्वदिक्षु स्थिताः पान्तु मामिन्द्राद्या महाबलाः ॥ ७७-२९ ॥

एतस्तस्य समाख्याताः सर्वावरणदेवताः ॥
सर्वतो मां सदा पातुं सर्वशक्तिसमन्विताः ॥ ७७-३0 ॥

हृदये चोदरे नाभौ जठरे गुह्यमण्डले ॥
तेजोरूपाः स्थिताः पातुं वाञ्छासुखनद्रुमाः ॥ ७७-३१ ॥

दिशं चान्ये महावर्णा मन्त्ररूपा महोज्ज्वलाः ॥
व्यापकत्वेन पान्त्वस्मानापादतलमस्तकम् ॥ ७७-३२ ॥

कार्तवीर्यः शिरः पातु ललाटं हैहयेश्वरः ॥
सुमुखो मे मुखं पातु कर्णौ व्याप्तजगत्त्रयः ॥ ७७-३३ ॥

सुकुमारो हनुं पातु भ्रूयुगं मे धनुर्धरः ॥
नयनं पुम्मडरीकाक्षगो नासिकां मे गुणाकरः ॥ ७७-३४ ॥

अधरोष्ठौ सदा पातु ब्रह्ज्ञेयो द्विजान्कविः ॥
सर्वशास्त्रकलाधारी जिह्वां चिबुकमव्ययः ॥ ७७-३५ ॥

दत्तात्रेयप्रियः कण्ठं स्कन्धौ राजकुलेश्वरः ॥
भुजौ दशास्यदर्पघ्नो हृदयं मे महाबलः ॥ ७७-३६ ॥

कुक्षिं रक्षतु मे विद्वान् वक्षः परपुरञ्जयः ॥
करौ सर्वार्थदः पातुकराग्राणि जगत्प्रियः ॥ ७७-३७ ॥

रेवाम्बगुलीलासंहप्तो जठरं परिरक्षतु ॥
वीरशूरस्तु मे नाभिं पार्श्वौ मे सर्वदुष्टहा ॥ ७७-३८ ॥

सहस्रभुजनृत्पृष्टं सप्तद्वीपाधिपः कटिम् ॥
ऊरू माहिष्मतीनाथो जानुनी वल्लभो भुवः ॥ ७७-३९ ॥

जङ्घे वीराधिपः पातु पातु पादौ मनोजवः ॥
पातु सर्वायुधधरः सर्वाङ्गं सर्वमर्मसु ॥ ७७-४0 ॥

सर्वदुष्टान्तकः पातु धात्वष्टककलेवरम् ॥
प्राणादिदशजीवेशान्सर्वशिष्टेष्टदोऽवतु ॥ ७७-४१ ॥

वशीकृतेन्द्रियग्रामः पातु सर्वेन्द्रियाणि मे ॥
अनुक्तमपि यत्स्थान शरीरान्तर्बहिश्च यत् ॥ ७७-४२ ॥

तत्सर्वं पातु मे सर्वलोकनाथेश्वरेश्वरः ॥
वज्रात्सारतरं चेदं शरीरं कवचावृतम् ॥ ७७-४३ ॥

बाधाशतविनिर्मुक्तमस्तु मे भयवर्जितम् ॥
बद्धेदं कवचं दिव्यमभेद्यं हैहयेशितुः ॥ ७७-४४ ॥

विचरामि दिवा रात्रौ निर्भयेनान्तरात्मना ॥
राजमार्गे महादुर्गे मार्गे चौरा दिसङ्कुले ॥ ७७-४५ ॥

विषमे विपिने घोरे दावाग्नौ गिरिकन्दरे ॥
सङ्ग्रामे शस्त्रसङ्घाते सिंहव्याघ्रनिषेविते ॥ ७७-४६ ॥

गह्वरे सर्वसङ्कीर्णे सन्ध्याकाले नृपालये ॥
विवादे विपुलावर्ते समुद्रे च नदीतटे ॥ ७७-४७ ॥

परिपन्थिजनाकीर्णे देशे दस्युगणावृते ॥
सर्वस्वहरणे प्राप्ते प्राप्ते प्राणस्य सङ्कटे ॥ ७७-४८ ॥

नानारोगज्वरावेशे पिशाचप्रेतयातने ॥
मारीदुःस्वप्नपीडासु क्लिष्टे विश्वासघातके ॥ ७७-४९ ॥

शारीरे च महादुःखे मानसे च महाज्वरे ॥
आधिव्याधिभये विघ्नज्वालोपद्रवकेऽपि च ॥ ७७-५0 ॥

न भवतु भयं किञ्चित्कवचेनावृतस्य मे ॥
आङ्गुतुकामानखिलानस्मद्वसुविलुम्पकान् ॥ ७७-५१ ॥

निवारयतु दोर्दण्डसहस्रेण महारथः ॥
स्वकरोद्धृतसाहस्रपाशबद्धान्सुदुर्जयान् ॥ ७७-५२ ॥

संरुद्धूगतिसामर्थ्यान्करोतु कृतवीर्यजः ॥
सृणिसाहस्रनिर्भिन्नान्सहस्रशरखण्डितान् ॥ ७७-५३ ॥

राजचूडामणिः क्षिप्रं करोत्वस्मद्विरोधकान् ॥
खङ्ग साहस्रदलितान्सहस्रमुशलार्दितान् ॥ ७७-५४ ॥

चौरादि दुष्टसत्त्वौघान्करोतु कमलेक्षणः ॥
स्वशङ्खनादसन्त्रस्तान्सहस्रारसहस्रभृत् ॥ ७७-५५ ॥

अवतारो हरेः साक्षात्पालयत्वखिलं मम ॥
कार्तवीर्य महावीर्य सर्वदुष्टविनाशन ॥ ७७-५६ ॥

सर्वत्र सर्वदा दुष्टचौरान्नाशाय नाशय ॥
किं त्वं स्वपिषि दुष्टघ्न किं तिष्टसि चिरायासि ॥ ७७-५७ ॥

उत्तिष्ठ पाहि नः सर्वभयेभ्यः स्वसुतानिव ॥
ये चौरा वसुहर्तारो विद्विषो ये च हिंसकाः ॥ ७७-५८ ॥

साधुभीतिकरा दुष्टाश्छद्मका ये दुराशयाः ॥
दुर्हृदो दुष्टभू पाला दुष्टामात्याश्च पापकाः ॥ ७७-५९ ॥

ये च कार्यविलोप्तोरो ये खलाः परिपन्थिनः ॥
सर्वस्वहारिणां ये च पञ्च मायाविनोऽपरेः ॥ ७७-६0 ॥

महाक्लेशकरा म्लेच्छा दस्यवो वृषलाश्च ये ॥
येऽग्निदा गरदातारो वञ्चकाः शस्त्रपाणयः ॥ ७७-६१ ॥

ये पापा दुष्टकर्माणो दुःखदा दुष्टबुद्धयः ॥
व्याजकाः कुपथासक्ता ये च नानाभयप्रदाः ॥ ७७-६२ ॥

छिद्रान्वेषरता नित्यं येऽस्मान्बाधितुमुद्यताः ॥
ते सर्वे कार्तवीर्यस्य महाशङ्खरवाहताः ॥ ७७-६३ ॥

सहसा विलयं यान्तु दूरदिव विमोहिताः ॥
ये दानवा महादित्या ये यक्षा ये च राक्षसाः ॥ ७७-६४ ॥

पिशाचा ये महासत्त्वा ये भूतब्रह्मराक्षसाः ॥
अपस्मारग्रहा ये च ये ग्रहाः पिशिताशनाः ॥ ७७-६५ ॥

महालोहितभोक्तारो वेताला ये च गुह्यकाः ॥
गन्धर्वाप्सरसः सिद्धा ये च देवादियोनयः ॥ ७७-६६ ॥

डाकिन्यो द्रुणसाः प्रेताः क्षेत्रपाला विनायकाः ॥
महाव्याघ्रमहामेघा महातुरागरूपकाः ॥ ७७-६७ ॥

महागजा महासिंहा महामहिषयोनयः ॥
ऋक्षवाराहशुनकवानरोलूकमूर्तयः ॥ ७७-६८ ॥

महोष्ट्रखरमार्जारसर्पगोवृषमस्तकाः ॥
नानारूपा महासत्त्वा नानाक्लेशसहस्रदाः ॥ ७७-६९ ॥

नानारोगकराः क्षुद्रा महावीर्या महाबलाः ॥
वातिकाः पैत्तिका घोरा श्लैष्मिकाः सान्निपातिकाः ॥ ७७-७0 ॥

माहेश्वरा वैष्णवाश्च वैरिञ्च्याश्च महाग्रहाः ॥
स्कान्दा वैनायकाः क्रूरा ये च प्रमथगुह्यकाः ॥ ७७-७१ ॥

महाशत्रुहा रौद्रा महामारीमसूरिकाः ॥
ऐकाहिका व्द्याहिकाश्च त्र्याहिकाश्च महाज्वराः ॥ ७७-७२ ॥

चातुर्थिकाः पाक्षिकाश्च मास्याः षाण्मासिकाश्च ये ॥
सांवत्सरा दुर्निवार्या ज्वराः परमदारुणाः ॥ ७७-७३ ॥

स्वाप्निका ये महोत्पाता ये च दुःस्वाप्निका ग्रहाः ॥
कूष्माण्डा जृम्भिका भौमा द्रोणाः सान्निध्यवञ्चकाः ॥ ७७-७४ ॥

भ्रमिकाः प्राणहर्तारो ये च बालग्रहादयः ॥
मनोबुद्वीन्द्रियहराः स्फोटकाश्च महाग्रहाः ॥ ७७-७५ ॥

महाशना बलिभुजो महाकुणपभोजनाः ॥
दिवाचरा रात्रिचरा ये च सन्ध्यासु दारुणाः ॥ ७७-७६ ॥

प्रमत्ता वाऽप्रमत्ता वै ये मां बाधितुमुद्यताः ॥
ते सर्वे कार्त्तवीर्यस्य धनुर्मुक्तशराहताः ॥ ७७-७७ ॥

सहस्रधा प्रणश्यन्तु भग्नसत्त्वबलोद्यमाः ॥
ये सर्पा ये महानागा महागिरिबिलेशयाः ॥ ७७-७८ ॥

कालव्याला महादंष्ट्रा महाजगरसञ्ज्ञकाः ॥
अनन्तशूलिकाद्याश्च दंष्ट्राविषमहाभयाः ॥ ७७-७९ ॥

अनेकशत शीर्षाश्च खण्डपुच्छाश्च दारुणाः ॥
महाविषजलौकाश्च वृश्चिका रुक्तपुच्छकाः ॥ ७७-८0 ॥

आशीविषाः कालकूटा महाहालाहलाह्वयाः ॥
जलसर्पा जलव्याला जलग्राहाश्च कच्छपाः ॥ ७७-८१ ॥

मत्स्यका विषपुच्छाश्च ये चान्ये जलवासिनः ॥
जलजाः स्थलजाश्चैव कृत्रिमाश्च महाविषाः ॥ ७७-८२ ॥

गुप्तरूपा गुप्तविषा मूषिका गृहगोधिकाः ॥
नानाविषाश्च ये घोरा महोपविषसञ्ज्ञकाः ॥ ७७-८३ ॥

येऽस्मान्बाधितुमिच्छन्ति शरीरप्राणनाशकाः ॥
ते सर्वे कार्तवीर्यस्य खङ्कसाहस्रदारिताः ॥ ७७-८४ ॥

दूरादेव विनश्यन्तु प्रणष्टेन्द्रियसाहसाः ॥
मनुष्याः पशवो त्वृक्षवानरा वनगोचराः ॥ ७७-८५ ॥

सिंहव्याघ्रवराहाश्च महिषा ये महामृगाः ॥
गजास्तुरङ्गा गवया रासभाः शरभा वृकाः ॥ ७७-८६ ॥

शुनका द्वीपिनः शुभ्रा मार्जारा बिललोलुपाः ॥
श्रृगालाः शशकाः श्येना गुरुत्मन्तो विहङ्गमाः ॥ ७७-८७ ॥

भेरुण्डा वायसा गूध्रा हंसाद्याः पक्षिजातयः ॥
उद्भिज्जाश्चाण्डजाश्चैव स्वेदजाश्च जरायुजाः ॥ ७७-८८ ॥

नानाभेदकुले जाता नानाभेदाः पृथग्विधाः ॥
येऽस्मान्बाधितुमिच्छन्ति सेध्यासु च दिवा निशि ॥ ७७-८९ ॥

ते सर्वे कार्तवीर्यस्य गदासाहस्रदारिताः ॥
दूरादेव विनश्यन्तु विनष्टगतिपौरुषाः ॥ ७७-९0 ॥

ये चाक्षेमप्रदातारः कूटमायाविनश्च ये ॥
मारणोत्सादनोन्मूलद्वेषमोहनकारकाः ॥ ७७-९१ ॥

विश्वास घातका दुष्टा ये च स्वामिद्रुहो नराः ॥
ये चाततायिनो दुष्टा ये पापा गोप्यहारिणः ॥ ७७-९२ ॥

दाहोपद्यातगरलशस्त्रपातातिदुःखदाः ॥
क्षेत्रवित्तादिहरणबन्धनादिभयप्रदाः ॥ ७७-९३ ॥

ईतयो विविधाकारो ये चान्ये दुष्टजातयः ॥
पीडाकरा ये सततं छिद्रमिच्छन्ति बाधितुम् ॥ ७७-९४ ॥

ते सर्वे कार्तवीर्यस्य चक्रसाहस्रदारिताः ॥
दूरादेव क्षयं यान्तु विनष्टबलसाहसाः ॥ ७७-९५ ॥

ये मेघा ये महावर्षा ये वाता याश्च विद्युतः ॥
ये महाशनयो दीप्ता ये निर्घाताश्च दारुणाः ॥ ७७-९६ ॥

उल्कापाताश्च ये घोरा ये महेन्द्रायुधादयः ॥
सूर्येन्दुकुजसौम्याश्च गुरुकाव्यशनैश्चराः ॥ ७७-९७ ॥

राहुश्च केतवो घोरा नक्षत्रा राशयस्तथा ॥
तिथयः सङ्क्रमा मासा हायना युगनायकाः ॥ ७७-९८ ॥

मन्वन्तराधिपाः सिद्धा ऋषयो योगसिद्धयः ॥
निधयो ऋग्यजुःसामाथर्वाणश्चैव वह्नयः ॥ ७७-९९ ॥

ऋतवो लोकपालाश्च पितरो देवसंहतिः ॥
विद्याश्चैव चतुःषष्टिभेदा या भुवनत्रये ॥ ७७-१00 ॥

ये त्वत्र कीर्तिताः सर्वे चये चान्ये नानुकीर्तिताः ॥
ते सन्तु नः सदा सौम्याः सर्वकालसुखावहाः ॥ ७७-१0१ ॥

आज्ञया कार्तवीर्यस्य योगीन्द्रस्यामितद्युतेः ॥
कार्तवीर्यार्जुनो धन्वी राजेन्द्रो हैहयेश्वरः ॥ ७७-१0२ ॥

दशास्यदर्पहा रेवालीलादृप्तकः सुदुर्जयः ॥
दुःखहा चौरदमनो राजराजेश्वरः प्रभुः ॥ ७७-१0३ ॥

सर्वज्ञः सर्वदः श्रीमान् सर्वशिष्टेष्टदः कृती ॥
राजचूडामणिर्योगी सप्तद्वीपाधिनायकः ॥ ७७-१0४ ॥

विजयी विश्वजिद्वाग्मी महागतिरलोलुपः ॥
यज्वा विप्रप्रियो विद्वान् ब्रह्मज्ञेयः सनातनः ॥ ७७-१0५ ॥

माहिष्मतीपतिर्योधा महाकीर्तिर्महाभुजः ॥
सुकुमारो महावीरो मारीघ्नो मदिरेक्षणः ॥ ७७-१0६ ॥

शत्रुघ्नः शाश्वतः शूरः शँखभृद्योगिवल्लभः ॥
महाभागवतो धीमान्महाभयविनाशनः ॥ ७७-१0७ ॥

असाध्यी विग्रहो दिव्यो भावो व्याप्तजगत्त्रयः ॥
जितेन्द्रियो जितारातिः स्वच्छन्दोऽनन्तविक्रममः ॥ ७७-१0८ ॥

चक्रभृत्परचक्रघ्नः सङ्ग्रामविधिपूजितः ॥
सर्वशास्त्रकलाधरी विरजा लोकवन्दितः ॥ ७७-१0९ ॥

वीरो विमलसत्त्वाढ्यो महाबलपराक्रमः ॥
विजयश्रीमहामान्यो जितारिर्मन्त्रनायकः ॥ ७७-११0 ॥

खङ्गभृत्कामदः कान्तः कालघ्नः कमलेक्षणः ॥
भद्रवादप्रियो वैद्यो विबुधो वरदो वशी ॥ ७७-१११ ॥

महाधनो निधिपतिर्महायोगी गुरुप्रियः ॥
योगाढ्यः सर्वरोगघ्नो राजिताखिलभूतलः ॥ ७७-११२ ॥

दिव्यास्त्रभृदमेयात्मा सर्वगोप्ता महोज्ज्वलः ॥
सर्वायुधधरोऽभीष्टप्रदः परपुरञ्जयः ॥ ७७-११३ ॥

योगसिद्धो महाकायो महावृन्दशताधिपः ॥
सर्वज्ञाननिधिः सर्वसिद्ध्विदानकृतोद्यमः ॥ ७७-११४ ॥

इत्यष्टशतनामोत्त्या मूर्तयो दश दिक्पथि ॥
सम्यग्दशदिशो व्याप्य पालयन्तु च मां सदा ॥ ७७-११५ ॥

स्वस्थाः सर्वेन्द्रियाः सन्तुं शान्तिरस्तु सदा मम ॥
शेषाद्या मूर्तयोऽष्टौ च विक्रमेणैव भास्वराः ॥ ७७-११६ ॥

अग्निनिर्ऋतिवाय्वीशकोणगाः पान्तु मां सदा ॥
मम सौख्यमसम्बाधमारोग्यमपराजयः ॥ ७७-११७ ॥

दुःखहानिरविघ्नश्च प्रजावृद्धिः सुखो दयः ॥
वाञ्छाप्तिरतिकल्याणमवैषम्यमनामयम् ॥ ७७-११८ ॥

अनालस्यमभीष्टं स्यान्मृत्युहानिर्बलोन्नतिः ॥
भयहानिर्यशः कान्तिर्विद्या ऋद्धिर्महाश्रियः ॥ ७७-११९ ॥

अनष्टद्रव्यता चैव नष्टस्य पुनरागमः ॥
दीर्घायुष्यं मनोहर्षः सौकुमार्यमभीप्सितम् ॥ ७७-१२0 ॥

अप्रधृष्यतमत्वं च महासामर्थ्यमेव च ॥
सन्तु मे कार्तवीर्य्यस्य हैहयेन्द्रस्य कीर्तनात् ॥ ७७-१२१ ॥

य इदं कार्तवीर्य्यस्य कवच पुण्यवर्द्धनम् ॥
सर्वपापप्रशमनं सर्वोपद्रवनाशनम् ॥ ७७-१२२ ॥

सर्वशान्तिकरं गुह्यं समस्तभयनाशनम् ॥
विजयार्थप्रदं नॄणां सर्वसम्पत्प्रदं शुभम् ॥ ७७-१२३ ॥

श्रृणुयाद्वा पठेद्वापि सर्वकामानवाप्नुयात् ॥
चौरैर्हृतं यदा पश्येत्पश्वादिधनमात्मनः ॥ ७७-१२४ ॥

सप्तवारं तदा जप्येन्निशि पश्चिमदिङ्मुखः ॥
सप्तरात्रेण लभते नष्टद्रव्यं न संशयः ॥ ७७-१२५ ॥

सप्तविंशतिधा जप्त्वा प्राचीदिग्वदनः पुमान् ॥
देवासुरनिभं चापि परचक्रं निवारयेत् ॥ ७७-१२६ ॥

विवादे कलहेघोरे पञ्चधा यः पठेदिदम् ॥
विजयो जायते तस्य न कदाचित्पराजयः ॥ ७७-१२७ ॥

सर्वरोगप्रपीडासु त्रेधा वा पञ्चधा पठेत् ॥
स रोगमृत्युवेतालभूतप्रेतैर्न बाध्यते ॥ ७७-१२८ ॥

सम्यग्द्वादशाधा रात्रौ प्रजपेद्बन्धमुक्तये ॥
त्रिदिनान्निगडादूद्ध्वो मुच्यते नात्र संशयः ॥ ७७-१२९ ॥

अनेनैव विधानेन सर्वसाधनकर्मणि ॥
असाध्यमपि सप्ताहात्साधयेन्मन्त्रवित्तमः ॥ ७७-१३0 ॥

यात्राकाले पठित्वेदं मार्गे गच्छति यः पुमान् ॥
न दुष्टचौरव्याघ्राद्यैर्भयं स्यात्परिपन्थिभिः ॥ ७७-१३१ ॥

जपन्नासेचनं कुर्वञ्जलेनाञ्जलिना तनौ ॥
न चासौ विषकृत्यादिरोगस्फोटैः प्रबाध्यते ॥ ७७-१३२ ॥

कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली ॥
सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः ॥ ७७-१३३ ॥

रक्तगन्धोरक्तमाल्यो राजा स्मर्तुरभीष्टदः ॥
द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत् ॥ ७७-१३४ ॥

सम्पदस्तस्य जायन्ते जनास्तस्य वशे सदा ॥
यः सेवते सदा विप्र श्रीमच्चचक्रावतारकम् ॥ ७७-१३५ ॥

तस्य रक्षां सदा कुर्याच्चक्रं विष्णोर्महात्मनः ॥
मयैतत्कवचं विप्र दत्तात्रेयान्मुनीश्वरात् ॥ ७७-१३६ ॥

श्रुतं तुभ्यं निगदितं धारयस्वाखिलेष्टदम् ॥ ७७-१३७ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे कार्तवीर्यकवचकथनं नाम सप्तसप्ततितोमोऽध्यायः ॥ ७७ ॥