०७३

सनत्कुमार उवाच ॥
अथ रामस्य मनवो वक्ष्यन्ते सिद्धिदायकाः ॥
येषामाराधनान्मर्त्यास्तरन्ति भवसागरम् ॥ ७३-१ ॥

सर्वेषु मन्त्रवर्येषु श्रेष्ठं वैष्णवमुच्यते ॥
गाणपत्येषु सौरेषु शाक्तशैवेष्वभीष्टदम् ॥ ७३-२ ॥

वैष्णवेष्वपि मन्त्रेषु राममन्त्राः फलाधिकाः ॥
गाणपत्यादिमन्त्रेभ्यः कोटिकोटिगुणाधिकाः ॥ ७३-३ ॥

विष्णुशय्यास्थितो वह्निरिन्दुभूषितमस्तकः ॥
रामाय हृदयान्तोऽयं महाघौधविनाशनः ॥ ७३-४ ॥

सर्वेषु राममन्त्रषु ह्यतिश्रेष्टः षडक्षरः ॥
ब्रह्महत्यासहस्राणि ज्ञाताज्ञातकृतानि च ॥ ७३-५ ॥

स्वर्णस्तेय सुरापानगुरुतल्पायुतानि च ॥
कोटिकोटिसहस्राणि ह्युपपापानि यानि वै ॥ ७३-६ ॥

मन्त्रस्योञ्चारणात्सद्यो लयं यान्ति न संशयः ॥
ब्रह्मा मुनिः स्याद्गायत्री छन्दो रामश्च देवता ॥ ७३-७ ॥

आद्यं बीजं च हृच्छक्तिर्विनियोगोऽखिलाप्तये ॥
षड्दीर्घभाजा बीजेन षडङ्गानि समाचरेत् ॥ ७३-८ ॥

ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृन्नाभ्योर्गुह्यपादयोः ॥
मन्त्रवर्णान्क्रमान्न्यस्य केशवादीन्प्रविन्यसेत् ॥ ७३-९ ॥

पीठन्यासादिकं कृत्वा ध्यायेद्धृदि रघूत्तमम् ॥
कालाम्भोधरकान्तं च वीरासनसमास्थितम् ॥ ७३-१0 ॥

ज्ञानमुद्रां दक्षहस्ते दधतं जानुनीतरम् ॥
सरोरुहकरां सीतां विद्युदाभां च पार्श्वगाम् ॥ ७३-११ ॥

पश्यन्तीं रामवक्राब्जं विविधाकल्पभूषिताम् ॥
ध्यात्वैवं प्रजपेद्वर्णलक्षं मन्त्री दशांशतः ॥ ७३-१२ ॥

कमलैर्जुहुयाद्वह्नौ ब्राह्मणान्भोजयेत्ततः ॥
पूजयेद्वैष्णवे पीठे विमलादिसमन्विते ॥ ७३-१३ ॥

मूर्तिं मूलेन सङ्कल्प्य तस्यामावाह्य साधकः ॥
सीतां वामे समासीनां तन्मन्त्रेण प्रपूजयेत् ॥ ७३-१४ ॥

रमासीतापदं ङेन्तं द्विठान्तो जानकीमनुः ॥
अग्रेः शार्ङ्गं च सम्पूज्य शरान्पार्श्वद्वयेऽर्चयेत् ॥ ७३-१५ ॥

केशरेषु षडङ्गानि पत्रेष्वेतान्समर्चयेत् ॥
हनुमन्तं च सुग्रीवं भरतं सबिभीषणम् ॥ ७३-१६ ॥

लक्ष्मणाङ्गदशत्रुघ्नान् जाम्बवन्तं क्रमात्पुनः ॥
वाचयन्तं हनूमन्तग्रतो धृतपुस्तकम् ॥ ७३-१७ ॥

यजेद्भरतशत्रुघ्नौ पार्श्वयोर्धृतचामरौ ॥
धृतातपत्रं हस्ताभ्यां लक्ष्मणं पृष्टतोऽर्चयेत् ॥ ७३-१८ ॥

ततोऽष्टपत्रे सृष्टिं च जपन्तं विजयं तथा ॥
सुराष्ट्रं राष्ट्रपालं च अकोपं धर्मपालकम् ॥ ७३-१९ ॥

सुमन्तं चेति सम्पूज्य लोके शानायुधैर्युतान् ॥
एवं रामं समाराध्य जीवन्मुक्तः प्रजायते ॥ ७३-२0 ॥

चन्दनाक्तैः प्रजुहुयाज्जातीपुष्पैः समाहितः ॥
राजवश्याय कमलैर्धनधान्यादिसिद्धये ॥ ७३-२१ ॥

लक्ष्मीकामः प्रजुहुयात्प्रसूनैर्विल्वसम्भवैः ॥
आज्याक्तैर्नीलकमलैर्वशयेदखिलं जगत् ॥ ७३-२२ ॥

घृताक्तशतवर्वीभिर्दीर्घायुश्च निरामयः ॥
रक्तोत्पलानां होमेन धनं प्राप्नोति वाञ्छितम् ॥ ७३-२३ ॥

पालाशकुसुमैर्हुत्वा मेधावी जायते नरः ॥
तज्जप्ताम्भः पिबेत्प्रातर्वत्सरात्कविराड् भवेत् ॥ ७३-२४ ॥

तन्मन्त्रितान्नं भुञ्जीतमहारोगप्रशान्तये ॥
रोगोक्तौषधहोमेन तद्रोगान्मुच्यते क्षणाम् ॥ ७३-२५ ॥

नदीतीरे च गोष्ठे वा जपेल्लक्षं पयोब्रतः ॥
पायसेनाज्ययुक्तेन हुत्वा विद्यानिधिर्भवेत् ॥ ७३-२६ ॥

परिक्षीणाधिपत्यो यः शाकाहारो जलान्तरे ॥
जपेल्लक्षं च जुहुयाद्विल्वपुष्पैर्दशांशतः ॥ ७३-२७ ॥

तदैव पुनराप्नोति स्वाधिपत्यं न संशयः ॥
उपोष्य गङ्गातीरान्ते स्थित्वा लक्षं जपेन्नरः ॥ ७३-२८ ॥

दशांशं कमलैर्हुत्वा विल्वोत्थैर्वा प्रसूनकैः ॥
मधुरत्रयसंयुक्तैरादज्यश्रियमवाप्नुयात् ॥ ७३-२९ ॥

मार्गमासे जले स्थित्वा कन्दमूलफलाशनः ॥
लक्षं जप्त्वा दशांशेन पायसैर्जुहुयाद्वसौ ॥ ७३-३0 ॥

श्रीरामचन्द्रसदृशः पुत्रः पौत्रोऽपि जायते ॥
अन्येऽपि बहवः सन्ति प्रयोगामन्त्रराजके ॥ ७३-३१ ॥

किन्तु प्रयोगकर्तॄणां परलोको न विद्यते ॥
षट्कोणं वसुपत्रं च तद्बाह्यार्कदलं लिखेत् ॥ ७३-३२ ॥

षट्कोणेषु षडर्णानि मन्त्रस्य विलिखेद् बुधः ॥
अष्टपत्रे तथाष्टार्णांल्लिखेत्प्रणवगर्भितान् ॥ ७३-३३ ॥

कामबीजं रविदले मध्ये मन्त्रावृताभिधाम् ॥
सुदर्शनावृतं बाह्ये दिक्षु युग्मावृतं तथा ॥ ७३-३४ ॥

वज्रोल्लसद्भूमिगेहं कन्दर्पाङ्कुशपाशकैः ॥
भूम्या च विलसत्कोणं यन्त्रराजमिदं स्मृतम् ॥ ७३-३५ ॥

भूर्जेऽष्टगन्धैः संलिख्य पूजयेदुक्तवर्त्मना ॥
षट्कोणेषु दलार्काब्जान्यावेष्टवृत्तयुग्मतः ॥ ७३-३६ ॥

केशरेष्वष्टपत्रस्य स्वरद्वन्द्वं लिखेद् बुधः ॥
बहिस्तु मातृकां चैव मन्त्रं प्राणनिधयनम्‌ ॥ ७३-३७ ॥

यन्त्रमेतच्छुभे घस्रे कण्ठे वा दक्षिणे भुजे ॥
मूर्ध्नि वा धारयेन्मन्त्री सर्वपापैः प्रमुच्यते ॥ ७३-३८ ॥

सुदिने शुभनक्षत्रे सुदेशे शल्यवर्जिते ॥
वश्याकर्षणविद्वेषद्रावणोच्चाटनादिकम् ॥ ७३-३९ ॥

पुष्यद्वयं तथादित्यार्द्रामघासु यथाक्रमम् ॥
दूर्वोत्था लेखनी वश्ये तथाकृष्टौ करञ्जजा ॥ ७३-४0 ॥

नरास्थिजा मारणे तु स्तम्भने राजवृक्षजा ॥
शान्तिपुष्टष्ट्यायुषां सिद्धयै सर्वापच्छमनाय च ॥ ७३-४१ ॥

विभ्रमोत्पादने चैव शिलायां विलिखेद् बुधः ॥
खरचर्मणि विद्वेषे ध्वजे तूञ्चाटनाय च ॥ ७३-४२ ॥

शत्रूणां ज्वरसन्तापशोकमारणकर्मणि ॥
पीतवस्रं लिखित्वा तु साधयेत्साधकोत्तमः ॥ ७३-४३ ॥

वश्याकृष्टौ चाष्टगन्धैः सम्पूज्य च यथाविधि ॥
चिताङ्गारादिना चैव ताडनोच्चाटनादिकम् ॥ ७३-४४ ॥

विषार्कक्षीरयोगेन मारणं भवति ध्रुवम् ॥
लिखित्वैवं यन्त्रराजं गन्धपुष्पादिभिर्यजेत् ॥ ७३-४५ ॥

त्रिलोहवेष्टितं कृत्वा धारयेत्साधकोत्तमः ॥
बीजं रामाय ठद्वन्द्वं मन्त्रोऽयं रसवर्णकः ॥ ७३-४६ ॥

महासुदर्शनमनुः कथ्यते सिद्धिदायकः ॥
सुदर्शनमहाशब्दाच्चक्रराजेश्वरेति च ॥ ७३-४७ ॥

दुष्टान्तकदुष्टभयानकदुष्टभयङ्करम् ॥
छिन्धिद्वयं भिन्धियुग्मं विदारययुगं ततः ॥ ७३-४८ ॥

परमन्त्रान् ग्रसद्वन्द्वं भक्षयद्वितयं ततः ॥
त्रासयद्वितयं वर्मास्त्राग्निजायान्तिमो मनुः ॥ ७३-४९ ॥

अष्टषष्ट्यक्षरः प्रोक्तो यन्त्रसंवेष्टने त्वयम् ॥
तारो हृद्भगवान् ङेन्तो ङेन्तो हि रघुनन्दनः ॥ ७३-५0 ॥

रक्षोघ्नविशदायान्ते मधुरादिप्रसन्न च ॥
वरदानायामितान्ते नुतेजसेपदमीरयेत् ॥ ७३-५१ ॥

बालायान्ते तु रामाय विष्णवे हृदयान्तिमः ॥
सप्तचत्वारिंशदर्णो मालामन्त्रोऽयमीरितः ॥ ७३-५२ ॥

विश्वामित्रो मुनिश्चास्य गायत्री छन्द ईरितम् ॥
श्रीरामो देवता बीजं ध्रुवः शक्तिश्च ठद्वयम् ॥ ७३-५३ ॥

षड्दीर्घस्वरयुग्मायाबीजेनाङ्गानि कल्पयेत् ॥
ध्यानपूजादिकं सर्वमस्य पूर्ववदाचरेत् ॥ ७३-५४ ॥

अयमाराधितो मन्त्रः सर्वान्कामान्प्रयच्छति ॥
स्वकामसत्यवाग्लक्ष्मीताराढ्यः पञ्चवर्णकः ॥ ७३-५५ ॥

षडक्षरः षड्विधः स्याञ्चतुर्वर्गफलप्रदः ॥
ब्रह्मा सम्मोहनः शक्तिर्दक्षिणामूर्तिसञ्ज्ञकः ॥ ७३-५६ ॥

अगस्त्यः श्रीशिवः प्रोक्तास्ते तेषां मुनयः क्रमात् ॥
अथवा कामबीजादेर्विश्वामित्रो मुनिः स्मृतः ॥ ७३-५७ ॥

छन्दः प्रोक्तं च गायत्री श्रीरामो देवता पुनः ॥
बीजशक्तिराधमान्त्यं मन्त्रार्णैः स्यात्षडङ्गकम् ॥ ७३-५८ ॥

बीजैः षड्दीर्घयुक्तैर्वा मन्त्रार्णान्पूर्ववन्न्यसेत् ॥
ध्यायेत्कल्पतरोर्मूले सुवर्णमयमण्डपे ॥ ७३-५९ ॥

पुष्पकाख्यविमानान्तः सिंहासनपरिच्छदे ॥
पद्मे वसुदलेदेवमिन्द्रनीलसमप्रभम् ॥ ७३-६0 ॥

वीरासनसमासीनं ज्ञानमुद्रोपशोभितम् ॥
वामोरुन्यस्ततद्धस्तसीतालक्ष्मणसेवितम् ॥ ७३-६१ ॥

रत्नाकल्पं विभुन्ध्यात्वा वर्णलक्षं जपेन्मनुम् ॥
यद्वा स्मारादिमन्त्राणां जयाभं च हरिं स्मरेत् ॥ ७३-६२ ॥

येजनं काम्यकर्माणि सर्वं कुर्यात्षडर्णवत् ॥
रामश्च चन्द्रभ द्रान्तो ङेनमोन्तो ध्रुवादिकः ॥ ७३-६३ ॥

मन्त्रावष्टाक्षरौ ह्येतौ तारान्त्यौ चेन्नवाक्षरौ ॥
एतेषां यजनं सर्वं कुर्यान्मन्त्री षडर्णवत् ॥ ७३-६४ ॥

जानकीवल्लभो ङेन्तो द्विठान्तः कवचादिकः ॥
दशार्णोऽयं महामन्त्रो विशिष्टोऽस्य मुनिः स्वराट् ॥ ७३-६५ ॥

छन्दश्च देवता सीता पतिर्बीजं तथादिमम् ॥
स्वाहा शक्तिश्च कामेन कुर्यादङ्गानि षट् क्रमात् ॥ ७३-६६ ॥

शिरोललाटभ्रूमध्यतालुकण्ठेषु हृद्यपि ॥
नाभ्यङ्घ्रिजानुपादेषु दशार्णान्विन्यसेन्मनोः ॥ ७३-६७ ॥

अयोध्यानगरे रत्नचित्रसौवर्णमण्डपे ॥
मन्दारपुष्पैराबद्धविताने तोरणान्विते ॥ ७३-६८ ॥

सिंहासनसमासीन पुष्पकोपरि राघवम् ॥
रक्षोभिर्हरिभिर्देवैः सुविमानगतैः शुभैः ॥ ७३-६९ ॥

संस्तूयमानं मुनिभिः प्रह्वैश्च परिसेवितम् ॥
सीतालङ्कृतवामाङ्गं लक्ष्मणेनोपशोभितम् ॥ ७३-७0 ॥

श्यामं प्रसन्नवदनं सर्वाभरणभूषितम् ॥
एवं ध्यात्वा जपेन्मन्त्री वर्णलक्षं समाहितः ॥ ७३-७१ ॥

दशांशः कमलैर्होमो यजनं च षडर्णवत् ॥
रामो ङेन्न्तो धनुष्पाणिर्ङैतोंऽते वह्निसुन्दरी ॥ ७३-७२ ॥

दशाक्षरोऽयं मन्त्रोऽस्य मुनिर्ब्रह्मा विराट् पुनः ॥
छन्दस्तु देवता प्रोक्तो रामो राक्षसमर्दनः ॥ ७३-७३ ॥

आद्यं बीजं द्विठः शक्तिबीञ्जेनाङ्गानि कल्पयेत् ॥
वर्णन्यासं तथा ध्यानं पुरश्चर्यार्चनादिकमन् ॥ ७३-७४ ॥

दशाक्षरोक्तवत्कुर्याच्चापबाणधरं स्मरेत् ॥
तारो नमो भगवते रामान्ते चन्द्रभद्रकौ ॥ ७३-७५ ॥

ङेन्तावर्काक्षरौ मन्त्रौ ऋषिध्यानादि पूर्ववत् ॥
श्रीपूर्वं जयपूर्वं च तद्द्विधा रामनाम च ॥ ७३-७६ ॥

त्रयोदशाक्षरो मन्त्रो मुनिर्ब्रह्मा विराट् स्मृतम् ॥
छन्दस्तु देवता प्रोक्तो रामः पापौघनाशनः ॥ ७३-७७ ॥

षडङ्गानि प्रकुर्वीत द्विरावृत्त्या पदत्रयैः ॥
ध्यानार्चनादिकं सव ह्यस्य कुर्याद्दशार्णवत् ॥ ७३-७८ ॥

तारो नमो भगवते रामायान्ते महापदम् ॥
पुरुषाय हृदन्तोऽयं मनुरष्टादशाक्षरः ॥ ७३-७९ ॥

विश्वामित्रो मुनिश्छदो धृती रामोऽस्य देवता ॥
तारो बीजं नमः शक्तिश्चन्द्राक्ष्यब्ध्यग्निषड्भुजैः ॥ ७३-८0 ॥

वर्णैमन्त्रोत्थितैः कुर्यात्षडङ्गानि समाहितः ॥
निश्शाणभेरीपटहशङ्खतुर्यादिनिःस्वनैः ॥ ७३-८१ ॥

प्रवृत्तनृत्ये परितो जयमङ्गलभाषिते ॥
चन्दनागरुकस्तूरीकर्पूरादिसुवासिते ॥ ७३-८२ ॥

नानाकुसुमसौरभ्यवाहिगन्धवहान्विते ॥
देवगन्धर्वनारीभिर्गायन्तीभिरलकृते ॥ ७३-८३ ॥

सिंहासने समासीनं पुष्पकोपरि राघवम् ॥
सौमित्रिसीतासहितं जटामुकुटशोभितम् ॥ ७३-८४ ॥

चापबाणधरं श्यामं ससुग्रीवविभीषणम् ॥
हत्वा रावणमायान्तं कृतत्रैलोक्यरक्षणम् ॥ ७३-८५ ॥

एवं ध्यात्वा जपेद्वर्णं लक्षं मत्री दशांशतः ॥
घृताक्तैः पायसैर्हुत्वा यजनं पूर्ववञ्चरेत् ॥ ७३-८६ ॥

प्रणवो हृदयं सीतापतये तदनन्तरम् ॥
रामाय हनयुग्मान्ते वर्मास्त्राग्निप्रियान्तिमः ॥ ७३-८७ ॥

एकोनविंशद्वर्णोऽयं मन्त्रः सर्वार्थसाधकः ॥
विश्वामित्रो मुनिश्चास्यानुष्टुप्छन्द उदाहृतम् ॥ ७३-८८ ॥

देवता रामभद्रो जं बीजं शक्तिर्नम इति ॥
मन्त्रोत्थितैः क्रमाद्वर्णैस्ततो ध्यायेञ्च पूर्ववत् ॥ ७३-८९ ॥

पूजनं काम्यकर्मादि सर्वमस्य षडर्णवत् ॥
तारः स्वबीजं कमला रामभद्रेति सम्पठेत् ॥ ७३-९0 ॥

महेष्वासपदान्ते तु रघुवीर नृपोत्तम ॥
दशास्यान्तकशब्दान्ते मां रक्ष देहि सम्पठेत् ॥ ७३-९१ ॥

परमान्ते मे श्रियं स्यान्मन्त्रो बाणगुणाक्षरः ॥
बीजैर्वियुक्तो द्वात्रिंशदर्णोऽयं फलदायकः ॥ ७३-९२ ॥

विश्वामित्रो मुनिश्चास्यानुष्टुप्छन्द उदाहृतम् ॥
देवता रामभद्रोऽत्र बीजं स्वं शक्तिरिन्दिरा ॥ ७३-९३ ॥

बीजत्रयाद्यैः कुर्वीत पदैः सर्वेण मन्त्रवित् ॥
पञ्चाङ्गानि च विन्यस्य मन्त्रवर्णान्क्रमान्न्यसेत् ॥ ७३-९४ ॥

मूर्ध्नि भाले दृशोः श्रोत्रे गण्डयुग्मे सनासिके ॥
आस्ये दोःसन्धियुगले स्तनहृन्नाभिषु क्रमात् ॥ ७३-९५ ॥

कटौ मेढ्रे पायुपादसन्धिष्वर्णान्न्यसेन्मनोः ॥
ध्यानार्चनादिकं चास्य पूर्ववत्समुपाचरेत् ॥ ७३-९६ ॥

लक्षत्रयं पुरश्चर्यां पायसैर्हवनं मतम् ॥
ध्यात्वा रामं पीतवर्णं जपेल्लक्षं समाहितः ॥ ७३-९७ ॥

दशांशं कमलैर्हुत्वा धनैर्धनपतिर्भवेत् ॥
तारो माया रमाद्वन्द्वं दाशरथाय हृञ्च वै ॥ ७३-९८ ॥

एकादशाक्षरो मन्त्रो मुन्याद्यर्चास्य पूर्ववत् ॥
त्रैलोक्यान्ते तु नाथाय हृदन्तो वसुवर्णवान् ॥ ७३-९९ ॥

अस्यापि पूर्ववत्सर्वं न्यासध्यानार्चनादिकम् ॥
आञ्जनेयपदान्ते तु गुरवे हृदयान्तिमः ॥ ७३-१00 ॥

मन्त्रो नवाक्षरोऽस्यापि यजनं पूर्ववन्मतम् ॥
ङेतं रामपद पश्चाद्धृदयं पञ्चवणवत् ॥ ७३-१0१ ॥

मुनिध्यानार्चनं चास्य प्रोक्तं सर्वं षडर्णवत् ॥
रामान्ते चन्द्रभद्रौ च ङेन्तौ पावकवल्लभा ॥ ७३-१0२ ॥

मन्त्रो द्वौ च समाख्यातौ मुन्याद्यर्चादि पूर्ववत् ॥
वह्निः शेषान्वितश्चैव चन्द्रभूषितमस्तकः ॥ ७३-१0३ ॥

एकाक्षरो रघुपतेर्मन्त्रः कल्पद्रुमोऽपरः ॥
ब्रह्मा मुनिः स्याद्गायत्री छन्दो रामोऽस्य देवता ॥ ७३-१0४ ॥

षड्दीर्घाढ्येन मन्त्रेण षडङ्गानि समाचरेत् ॥
सरयूतीरमन्दारवेदिकापङ्कजासने ॥ ७३-१0५ ॥

श्यामं वीरासनासीनं ज्ञानमुद्रोपशोभितम् ॥
वामोरुन्यस्तं तद्धस्तं सीतालक्ष्मणसंयुतम् ॥ ७३-१0६ ॥

अवेक्षणाणमात्मानं मन्मथामिततेजसम् ॥
शुद्धस्फटिकसङ्काशं केवलं मोक्षकाङ्क्षया ॥ ७३-१0७ ॥

चिन्तयेत्परमात्मानमृतुलक्षं जपेन्मनुम् ॥
सर्व्वं षडर्णवञ्चास्य होमनित्यार्चनादिकम् ॥ ७३-१0८ ॥

वह्निः शेषासनो भान्तः केवलो द्व्यक्षरो मनुः ॥
एकाक्षरोक्त वत्सर्वं मुनिध्यानार्चनादिकम् ॥ ७३-१0९ ॥

तारमानारमानङ्गचास्त्रबीजैर्द्विवर्णकः ॥
त्र्यक्षरो मन्त्रराजः स्यात्षड्विधः सकलेष्टदः ॥ ७३-११0 ॥

व्द्यक्षरश्चन्द्रभद्रान्तो द्विविधश्चतुरक्षरः ॥
एकार्णोक्तवदेतेषां मुनिध्यानार्चनादिकम् ॥ ७३-१११ ॥

तारो रामश्चतुर्थ्यन्तो वर्मास्त्रं वह्निवल्लभा ॥
अष्टार्णोऽयं महामन्त्रो मुन्याद्यर्चा षडर्णवत् ॥ ७३-११२ ॥

तारो मया हृदन्ते स्याद्रामाय प्रणवान्तिमः ॥
शिवोमाराममन्त्रोऽयमष्टार्णः सर्वसिद्धिदः ॥ ७३-११३ ॥

ऋषिः सदाशिवः प्रोक्तो गायत्री छन्द ईरितम् ॥
शिवोमारामचन्द्रोऽत्र देवता परिकीर्तितः ॥ ७३-११४ ॥

षड्वीर्ययामाय यातु ध्रुवपञ्चार्णयुक्तया ॥
षडङ्गानि विधायाथ ध्यायेद्धृदि सुरार्चितम् ॥ ७३-११५ ॥

रामं त्रिनेत्रं सोमार्द्धधारिणं शूलिनं वरम् ॥
भस्मोद्धूलितसर्वाङ्गं कपर्द्‌दिनमुपास्महे ॥ ७३-११६ ॥

रामाभिरामं सौन्दर्यसीमां सोमावतंसिनीम् ॥
पाशाङ्कुशधनुर्बाणधरां ध्यायेत्रिलोचनाम् ॥ ७३-११७ ॥

एवं ध्यात्वा जपेद्वर्णलक्षं त्रिमधुरान्वितैः ॥
बिल्पपत्रैः फलैः पुष्पैस्तिलैर्वा पङ्कजैर्हुनेत् ॥ ७३-११८ ॥

स्वयमायान्ति निधयः सिद्धयश्च सुरेप्सिताः ॥
तारो माया च भरताग्रजराममनोभवः ॥ ७३-११९ ॥

वह्निजायाद्वादशार्णो मन्त्रः कल्पद्रुमोऽपरः ॥
अङ्गिराश्च मुनिश्छन्दो गायत्री देवता पुनः ॥ ७३-१२0 ॥

श्रीरामो भुवनाबीजं स्वाहाशक्तिः समीरितः ॥
चन्द्रैकमुनिभूनेत्रैर्मन्त्रार्णैरङ्गकल्पनम् ॥ ७३-१२१ ॥

ध्यानपूजादिकं चास्च सर्वं कुर्यात्षडर्णवत् ॥
प्रणवो हृदयं सीतापते रामश्च ङेन्तिमः ॥ ७३-१२२ ॥

हनद्वयान्ते वर्मास्त्रं मन्त्रः षोडशवर्णवान् ॥
अगस्त्योऽस्य मुनिश्छन्दो बृहती देवता पुनः ॥ ७३-१२३ ॥

श्रीरामोऽहं तथा बीजं रां शक्तिः समुदीरिता ॥
रामाब्धिवह्निवेदाक्षिवर्णैः पञ्चाङ्गकल्पना ॥ ७३-१२४ ॥

ध्यानपूजादिकं सर्वमस्य कुर्यात्षडर्णवत् ॥
तारो हृञ्चैव ब्रह्मण्यसेव्याय पदमीरयेत् ॥ ७३-१२५ ॥

रामायाकुण्ठशब्दान्तं तेजसे च समीरयेत् ॥
उत्तमश्लोकधुर्याय स्वं भृगुः कामिकान्वितः ॥ ७३-१२६ ॥

दण्डार्पितां प्रिये मन्त्रो रामरामाक्षरो मतः ॥
ऋषिः शुक्रस्तथानुष्टुप्छन्दो रामोऽस्य देवता ॥ ७३-१२७ ॥

पादैः सर्वेण पञ्चाङ्गं कुर्याच्छेषं षडर्णवत् ॥
लक्षं जपो दशांशेन जुहुयात्पायसैः सुधीः ॥ ७३-१२८ ॥

सिद्धमन्त्रस्य भुक्तिः स्यान्मुक्तिः पातकनाशनम् ॥
आदौ दाशरथायान्ते विद्महे पदमुच्चरेत् ॥ ७३-१२९ ॥

ततः सीतावल्लभाय धीमहीति समुच्चरेत् ॥
तन्नो रामः प्रोचो वर्णो दयादिति च संवदेत् ॥ ७३-१३0 ॥

एषोक्तारा मगायत्री सर्वाभीष्टफलप्रदा ॥
पद्मासीतापदं ङेतं ठद्वयान्तः षडक्षरः ॥ ७३-१३१ ॥

वाल्मीकिश्च मुनिश्छन्दो गायत्री देवता पुनः ॥
सीता भगवती प्रोक्ता श्रीं बीजं वह्निसुन्दरी ॥ ७३-१३२ ॥

शक्तिः षड्दीर्घयुक्तेन बीजेनाङ्गानि कल्पयेत् ॥
ततो ध्यायन्महादेवीं सीतां त्रैलोक्यपूजिताम् ॥ ७३-१३३ ॥

तप्तहाटकवर्णाभां पद्मयुग्मं करद्वये ॥
सद्रत्नभूषणस्फूर्जद्दिव्यदेहां शुभात्मिकाम् ॥ ७३-१३४ ॥

नानावस्त्रां शशिमुखीं पद्माक्षीं मुदितान्तराम् ॥
पश्यन्तीं राघवं पुण्यं शय्यार्ध्यां षड्गुणेश्वरीम् ॥ ७३-१३५ ॥

एवं ध्यात्वा जपेद्वर्णलक्षं मन्त्री दशांशतः ॥
जुहुयात्कमलैः फुल्लैः पीठे पूर्वोदिते यजेत् ॥ ७३-१३६ ॥

मूर्तिं सङ्कल्प्य मूलेन तस्यामावाह्य जानकीम् ॥
सम्पूज्य दक्षिणे राममभ्यर्च्याग्रेऽनिलात्मजम् ॥ ७३-१३७ ॥

पृष्टे लक्ष्मणमभ्यर्च्य षट्कोणेष्वङ्गपूजनम् ॥
पत्रेषु मन्त्रिमुख्यंश्च बाह्ये लोकेश्वरान्पुनः ॥ ७३-१३८ ॥

वज्राद्यानपि सम्पूज्य सर्वसिद्धीश्वरो भवेत् ॥
जातीपुष्पैश्चन्दनाक्तै राजवश्याय होमयेत् ॥ ७३-१३९ ॥

कमलैर्धनधान्याप्तिर्नीलाब्जैर्वशयन् जगत् ॥
बिल्वपत्रैः श्रियः प्राप्त्यै दूर्वाभीरोराशान्तये ॥ ७३-१४0 ॥

किं बहूक्तुन सौभाग्यं पुत्रान्पौत्रान्परं सुखम् ॥
धनं धान्यं च मोक्षं च सीताराधनतो लभेत् ॥ ७३-१४१ ॥

शक्रः सेन्दुर्लक्ष्मणाय हृदयं सप्तवर्णवान् ॥
अगस्त्योऽस्य मुनिश्छन्दो गायत्री देवता पुनः ॥ ७३-१४२ ॥

लक्ष्मणाख्यो महावीरश्चाढ्यं हृद्वीजशक्तिके ॥
षड्दीर्घाढ्येन बीजेन षडङ्गानि समाचरेत् ॥ ७३-१४३ ॥

द्विभुजं स्वर्णरुचुरतनुं पद्मनिभेक्षणम् ॥
धनुर्बाणकरं रामसेवासंसक्तमानसम् ॥ ७३-१४४ ॥

ध्यात्वैवं प्रजपेद्वर्णलक्षं मन्त्री दशांशतः ॥
मध्वाक्तैः पायसैर्हुत्वा रामपीठे प्रपूजयेत ॥ ७३-१४५ ॥

रामवद्यजनं चास्य सर्वसिद्धिप्रदो ह्ययम् ॥
साकल्यं रामपूजाया यदीच्छेन्नियतं नरः ॥ ७३-१४६ ॥

तेन यत्नेन कर्त्तव्यं लक्ष्मणार्चनमादरात् ॥
श्रीरामचन्द्रभेदास्तु बहवः सन्ति सिद्धिदाः ॥ ७३-१४७ ॥

तत्साधकैः सदा कार्यं लक्ष्मणाराधनं शुभम् ॥
अष्टोत्तरसहस्रं वा शतं वा सुसमाहितैः ॥ ७३-१४८ ॥

लक्ष्मणस्य मनुर्जप्यो मुमुक्षुभिरतन्द्रितैः ॥
अजप्त्वा लक्ष्मणमनुं राममन्त्रान् जपन्ति ये ॥ ७३-१४९ ॥

न तेषां जायते सिद्धिर्हानिरेव पदे पदे ॥
यो जपेल्लक्ष्मणमनुं नित्यमेकान्तमास्थितः ॥ ७३-१५0 ॥

मुच्यते सर्वपापेभ्यः सर्वान्कामानवाप्नुयात् ॥
जयप्रधानो मन्त्रोऽयं राज्यप्राप्त्यैकसाधनम् ॥ ७३-१५१ ॥

नष्टराज्याप्तये मन्त्रं जपेल्लक्षं समाहितः ॥
सोऽचिरान्नष्टराज्यं स्वं प्राप्नोत्येव न संशयः ॥ ७३-१५२ ॥

ध्यायन्राममयोध्यायामभिषिक्त मनन्यधीः ॥
पञ्चायुतं मनुं जप्त्वा नष्टराज्यमवाप्नुयात् ॥ ७३-१५३ ॥

नागपाशविनिर्मुक्तं ध्यात्वा लक्ष्मणमादरात् ॥
अयुतं प्रजपेन्मन्त्रं निगडान्मुच्यते ध्रुवम् ॥ ७३-१५४ ॥

वातात्मजेनानीताभिरोषधीभिर्गतव्यथम् ॥
ध्यात्वा लक्षं जपन्मन्त्रमल्पमृत्युं जयेद्धुवम् ॥ ७३-१५५ ॥

घातयन्तं मेघनादं ध्यात्वा लक्षं जपेन्मनुम् ॥
दुर्जयं वापि वेगेन जयेद्रिपुकुलं महत् ॥ ७३-१५६ ॥

ध्यात्वा शूर्पणखानासाछेदनोद्युक्तमानसम् ॥
सहस्रं प्रजपेन्मन्त्रं पुरुहूतादिकान् जयेत् ॥ ७३-१५७ ॥

रामपादाब्जसेवार्थं कृतोद्योगमथो स्मरन् ॥
प्रजपल्लँक्षमेकान्ते महारोगात्प्रमुच्यते ॥ ७३-१५८ ॥

त्रिमासं विजिताहारो नित्यं सप्तसहस्रकम् ॥
अष्टोत्तरशतैः पुष्पैर्निश्छेद्रैः शातपत्रकैः ॥ ७३-१५९ ॥

पूजयित्वा विधानेन पायसं च सशर्करम् ॥
निवेद्य प्रजपेन्मन्त्रं कुष्टरोगात्प्रनुच्यते ॥ ७३-१६0 ॥

विजने विजिताहारः षण्मासं विधिनामुना ॥
क्षयरोगात्प्रमुच्येत सत्यं सत्यं न संशयः ॥ ७३-१६१ ॥

अभिमन्त्र्य जलं प्रातर्मन्त्रेण त्रिः समाहितः ॥
त्रिसन्ध्यं वा पिबेन्नित्यं मुच्यते सर्वरोगतः ॥ ७३-१६२ ॥

दारिद्र्यं च पराभूतं जायते धनदोपमः ॥
विषादिदोषसंस्पर्शो न भवेत्तु कदाचन ॥ ७३-१६३ ॥

मनुना मन्त्रितैस्तोयैः प्रत्येहं क्षालयेन्मुखम् ॥
मुखनेत्रादिसम्भूताञ्जयेद्द्व्रोगांश्च दारुणान् ॥ ७३-१६४ ॥

पीत्वाभिमन्त्रितं त्वम्भः कुक्षिरोगान् जयेद्ध्रुवम् ॥
लक्ष्मणप्रतिमां कृत्वा दद्याद्भक्त्या विधानतः ॥ ७३-१६५ ॥

स सर्वेभ्योऽथ रोगेभ्यो मुच्यते नात्र संशयः ॥
कन्यार्थी विमलापाणिग्रहणासक्तमानसः ॥ ७३-१६६ ॥

ध्यायन् लक्षं जपेन्मन्त्री अब्जैर्हुत्वा दशांशतः ॥
ईप्सितां लभते कन्यां शीग्रमेव न संशयः ॥ ७३-१६७ ॥

दीक्षितं जुम्भणास्त्राणां मन्त्रेषु नियतव्रतम् ॥
ध्यात्वा च विधिवन्नित्यं जपेन्मासत्रयं मनुम् ॥ ७३-१६८ ॥

पूजापुरःसरं सप्तसहस्रं विजितेन्द्रियः ॥
सर्वासामपि विद्यानां तत्त्वज्ञो जायते नरः ॥ ७३-१६९ ॥

विश्वामित्रक्रतुवरे कृताद्भुतपराक्रमम् ॥
ध्यायँल्लक्षं जपेन्मन्त्रं मुच्यते महतो भयात् ॥ ७३-१७0 ॥

कृतनित्यक्रियः शुद्धस्त्रिकालं प्रजपेन्मनुम् ॥
सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम् ॥ ७३-१७१ ॥

दीक्षितो विधिवन्मन्त्री गुणैर्विगतकल्मषः ॥
स्वाचारनियतो दान्तो गृहस्थो विजितेन्द्रियः ॥ ७३-१७२ ॥

ऐहिकाननपेक्ष्यैव निष्कामो योऽर्चयेद्विभुम् ॥
स सर्वान्पुण्यपापौधान्दग्ध्वा निर्मलमानसः ॥ ७३-१७३ ॥

पुनरावृत्तिरहितः शाश्वतं पदमश्वतं पदमश्नुते ॥
सकामो वाञ्छितान् लब्ध्वा भुक्त्वा भोगान् मनोगतान् ॥ ७३-१७४ ॥

जातिरमरश्चिरं भूत्वा याति विष्णोः परं पदम् ॥
निद्राचन्द्रान्विता पश्चाद्भरताय हृदन्तिमः ॥ ७३-१७५ ॥

सप्ताक्षरो मनुश्चास्य मुन्याद्यर्चादि पूर्ववत् ॥
बकः सेन्दुश्च शत्रुध्नपरं ङेतं हृदन्तिमः ॥ ७३-१७६ ॥

सप्ताक्षरोऽयं शत्रुध्नमन्त्रः सर्वेष्टसिद्धिदः ॥ ७३-१७७ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बुहदुपाख्याने सनत्कुमारविभागे तृतीयपादे रामाद्युपासनावर्णनं नाम त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥