०६९

सनत्कुमार उवाच ॥
अथ वक्ष्ये त्रयीमूर्तेर्विधानं त्वब्जिनीपतेः ॥
मन्त्राणां यत्समाराध्य सर्वेष्टं प्रामुयाहृवि ॥ ६९-१ ॥

तारो रेचिकया युक्तो मेधानेत्रयुता रतिः ॥
ससर्गा बामकर्णोढ्यो भृगुर्वढ्यासनो मरुत् ॥ ६९-२ ॥

शेषोदित्य इति प्रोक्तो वस्वर्णो भुक्तिमुक्तिदः ॥
देवभागो मुनिश्छन्दो गायत्री देवता रविः ॥ ६९-३ ॥

माया वीजं रमा शक्तिर्दृष्टादृष्टे नियोगकः ॥
सत्याय हृदयं पश्चाद्ब्रह्मणे शिर ईरितम् ॥ ६९-४ ॥

विष्णवे तु शिखावर्म रुद्राय परिकीर्तितम् ॥
नेत्रं स्यादग्रये पश्चात्शर्वायास्रमुदाहृतम् ॥ ६९-५ ॥

नेत्रो ज्वाला मनो हुं फट्स्वाहान्ता मनवो गणाः ॥
पुनः षडर्णैर्ह्री लक्ष्म्याः कृत्वान्तः स्थैः षडङ्गकम् ॥ ६९-६ ॥

शिष्टारौजठरे पृष्टे तयोर्ङेन्ताख्यया न्यसेत् ॥
आदित्यं च रविं पश्चाद्भानुं भास्करमेव च ॥ ६९-७ ॥

सूर्यं च मूर्ध्नि वदने हृदि गुह्ये च पादयोः ॥
सद्यादिपञ्च ह्रस्वाद्यान् न्यसेन्ङे हृदयोंऽतिमान् ॥ ६९-८ ॥

ह्रीं रमामध्यगामष्टौ वर्णांस्तारादिकान्न्यसेत् ॥
मूर्द्धास्यकण्ठहृत्कुक्षिनाभिलिङ्गगुदेषु च ॥ ६९-९ ॥

सचन्द्रस्वरपूर्वं तु ङेतं शीतांशुमण्डलम् ॥
मूर्द्धादिकण्ठपर्यन्तं न्यसेञ्चान्द्रिमनुस्प्ररन् ॥ ६९-१० ॥

स्पर्शान्सेन्दून्समुञ्चार्य ङेन्तं भास्करमण्डलम् ॥
न्यसेत्कण्ठादिनाभ्यन्तं ध्यायन्प्रद्योतनं हृदि ॥ ६९-११ ॥

यादीन्सचन्द्रानुञ्चार्य ङेतं च वह्निमण्डलम् ॥
नाभ्यादिपादपर्यन्तं न्यसेद्वह्निमनुस्मरन् ॥ ६९-१२ ॥

प्रोक्तोऽयं मण्डलन्यासो महातेजोविधायकः ॥
आदिठान्तार्णपूर्वं ङेन्नमोन्तं सोममण्डलम् ॥ ६९-१३ ॥

मूर्द्धादिहृदयान्तं तु विन्यसेत्साधकोत्तमः ॥
डकारादिक्षकारान्तवर्णाद्यं पह्निमण्डलम् ॥ ६९-१४ ॥

ङेन्तं हृदादिपादान्तं विन्यसेत्सुसमाहितः ॥
अग्रीषोमात्मको न्यासः कथितः सर्वसिद्धिदः ॥ ६९-१५ ॥

न्यसेत्सेन्दून्मातृकार्णाञ्जयान्तपुरुषात्मने ॥
नमोन्ते व्यापकं मन्त्री हंस्नयासोऽयमीरितः ॥ ६९-१६ ॥

अष्टावष्टौ स्वराञ्शेषान्पञ्चपञ्च मितान्पुनः ॥
उक्तादित्यमुखानेतान्विन्यसेञ्च नवग्रहान् ॥ ६९-१७ ॥

आधारलिङ्गयोर्नाभौ हृदि कण्ठे मुखान्तरे ॥
भ्रूमध्ये च तथा भाले ब्रह्मरङ्घ्रे न्यसेत्क्रमात् ॥ ६९-१८ ॥

हंसाख्यमग्नीषोमाख्यं मण्डलत्रयमेव च ॥
पुनर्न्यासत्रयं कुर्यान्मूलेन व्यापकं चरेत् ॥ ६९-१९ ॥

एवं न्यासविधिं कृत्वा ध्यायेत्सूर्यं हृदबुजे ॥
दानाभयाब्जयुगलं धारयन्तं करै रविम् ॥ ६९-२० ॥

कुण्डलां गदकेयूरहारिणं च त्रयीतनुम् ॥
ध्यात्वैवं प्रजपेन्मन्त्री वसुलक्षं दशांशतः ॥ ६९-२१ ॥

रक्ताम्भोजैस्तिलैर्वापि जुहुयाद्विधिवद्वसौ ॥
प्रथमं पीठयजने धर्मादीनां स्थले यजेत् ॥ ६९-२२ ॥

प्रभूतं विमलं शारं समाराध्यमनन्तरम् ॥
परमादिमुखं मध्ये खबिम्बान्तं प्रपूजयेत् ॥ ६९-२३ ॥

सोमाग्निमण्डलं पूज्यरविमण्डलमर्चयेत् ॥
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा ॥ ६९-२४ ॥

अमोघा विद्युता सर्वतोमुखी पीठशक्तयः ॥
ह्रस्वत्रयोक्तिजाः क्लीबही ना वह्नीन्दुसंयुताः ॥ ६९-२५ ॥

स्वरा बीजानि शक्तीनां तदाद्याः पूजयेत्तुः ताः ॥
ब्रह्मविष्णुशिवात्मा ते सृष्टिः शेषान्विताप्यसौ ॥ ६९-२६ ॥

एवं चान्ते योग पीठात्मने हृदयमीरयेत् ॥
ताराद्योऽयं पीठमन्त्रस्त्वनेनासनमादिशेत् ॥ ६९-२७ ॥

ध्रुवो वियद्बिन्दुयुतं खं खखोल्काय दृन्मनुः ॥
नवार्णाय च मनवे मूर्तिं सङ्कल्पयेत्सुधीः ॥ ६९-२८ ॥

साक्षिणं जगतां तस्यामावाह्य विधिवद्यजेत् ॥
ततः षडङ्गामाराध्य द्विक्ष्वष्टाङ्गं प्रपूजयेत् ॥ ६९-२९ ॥

सम्पूज्य मध्ये वादित्यं रविं भानुं च भास्करम् ॥
सूर्यं दिशासु सद्यादिपञ्च ह्रस्वादिकानिमान् ॥ ६९-३० ॥

स्वस्वनामादिवर्णाद्याः शक्तयोऽर्च्या विदिक्षु च ।
उषां प्रज्ञां प्रभां सन्ध्यां ततो ब्रह्मादिकान्यजेत् ॥ ६९-३१ ॥

पुरतोऽरुणमभ्यर्च्य सोमं ज्ञं च गुरुं भृगुम् ॥
दिक्ष्वर्यमादिकानिष्ट्वा भूमिजं च शनैश्चरम् ॥ ६९-३२ ॥

राहुं केतुं च कोणेषु पूर्ववत्परिपूजयेत् ॥
इन्द्राद्यानपि वज्राद्यान्पूजयेत्पूर्ववत्सुधीः ॥ ६९-३३ ॥

इत्थं सम्पूज्य विधिवद्भास्करं भक्तवत्सलम् ॥
समाहितो दिनेशाय दद्यादर्ध्यं दिने दिने ॥ ६९-३४ ॥

प्राणानायम्य सद्भूमौ न्यासान्कृत्वा पुरोदितान् ॥
विधाय मण्डलं भानोः पीठं पूर्ववदर्चयेत् ॥ ६९-३५ ॥

ध्यात्वार्कं प्रयजेद्द्विव्यैर्मानसैरुपचारकैः ॥
पात्रं ताम्रमयं प्रस्थतोयग्राहि सुशोभनम् ॥ ६९-३६ ॥

निधाय मण्डले रक्तचन्दनादिविनिर्मिते ॥
विलोममातृकामूलमुञ्चरन्पूरयेज्जलैः ॥ ६९-३७ ॥

सूर्यबिम्बविनिर्गच्छत्सुधाम्बुधिविभावितैः ॥
कुङ्कुमं रोजनां राजीं चन्दनं रक्तचन्दनम् ॥ ६९-३८ ॥

करवीरं जपाशालिकुशश्यामाकतण्डुलान् ॥
तिलवेणुयवांश्चैव निक्षिपेत्सलिले शुभे ॥ ६९-३९ ॥

साङ्गं सावरणं तत्रावाह्यार्कं पूर्ववद्यजेत् ॥
गन्धपुष्पधूपदीपनैवेद्याद्यै र्विधानतः ॥ ६९-४० ॥

प्राणायामत्रयं कृत्वा कुर्यादङ्गानि पूर्ववत् ॥
सुधाबीजं चन्दनेन दक्षे करतले लिखेत् ॥ ६९-४१ ॥

तेनाच्छाद्यार्ध्यपात्रं च जपेन्मनुमनन्यधीः ॥
अष्टोत्तरशतावृत्त्या पुनः सम्पूज्य भास्करम् ॥ ६९-४२ ॥

हस्ताभ्यां पात्रमादाय जानुभ्यामवनीं गतः ॥
आमूर्ध्नि पात्रमुद्धृत्याम्बरेण वरणे रवेः ॥ ६९-४३ ॥

दृष्टिं चाधाय मनसा पूजयित्वा रविं पुनः ॥
साधकेन स्वकैक्येन मूलमन्त्रं धिया जपन् ॥ ६९-४४ ॥

अर्ध्यं दद्याद्रविं ध्यायव्रक्तचन्दनमण्डले ॥
दत्त्वा पुष्पाञ्जलिं भूयो जपेदष्टोत्तरं शतम् ॥ ६९-४५ ॥

नित्यं वा तद्विनेऽप्येवमर्ध्यं दद्याद्विवस्वते ॥
तेन तुष्टो दिनेशोऽस्मै दद्याद्वित्तं यशः सुखम् ॥ ६९-४६ ॥

पुत्रान्पौत्रानभीष्टं च यद्यत्सर्वं प्रयच्छति ॥
अर्ध्यदानमिदं प्रोक्तमायुरारोग्यवर्द्धनम् ॥ ६९-४७ ॥

धनधान्यपशुक्षेमक्षेत्रमित्रकलत्रदम् ॥
तेजोवीर्ययशःकीर्तिविद्याविभवभोगदम् ॥ ६९-४८ ॥

गायत्र्याराधनासक्तः सन्ध्यावन्दनतत्परः ॥
एवं मनुं जपन्विप्रो दुःखं नैवाप्नुयात्क्वचित् ॥ ६९-४९ ॥

विकर्तनाय निर्माल्यमेवं सम्पूज्य दापयेत् ॥
वियद्वह्निमरुत्साद्यान्तार्वीसेन्दुसमन्वितम् ॥ ६९-५० ॥

मार्तण्डभैरवाख्यं हि बीजं त्रैलोक्यमोहनम् ॥
बिम्बबीजेन पुटितं सर्वकामफलप्रदम् ॥ ६९-५१ ॥

पूर्ववत्सकलं चान्यदत्र ज्ञेयं मनीषिभिः ॥
भृगुर्जलेन्दुमन्वाढ्यः सोमाय हृदयान्तिमः ॥ ६९-५२ ॥

षडक्षरो मन्त्रराजो मुनिरस्य भृगुर्मतः ॥
छन्दः पङ्क्तिस्तु सोमोऽस्य देवता परिकीर्तिता ॥ ६९-५३ ॥

आद्यं बीजं नमः शक्तिर्विनियोगोऽखिलाप्तये ॥
षड्दीर्घेण स्वबीजेन षडङ्गानि समाचरेत् ॥ ६९-५४ ॥

पूर्णेद्वास्यं स्फटिकभं नीलालकलसन्मुखम् ॥
विभ्राणमिष्टं कुमुदं ध्यायेन्मुक्तास्रजं विधुम् ॥ ६९-५५ ॥

ऋतुलक्षं जपेन्मन्त्रं पायसेन ससर्पिषा ॥
जुहुयात्तद्दशांशेन पीठे सोमान्तपूजिते ॥ ६९-५६ ॥

मूर्तिमूलेन सङ्कल्प्य पूजयेद्विधिवद्विधुम् ॥
केसरेष्वङ्गपूजा स्यात्पत्रेष्वेताश्च शक्तयः ॥ ६९-५७ ॥

रोहिणी कृत्तिका चैव रेवती भरणी पुरः ॥
रात्रिरार्द्रा ततो ज्योत्स्ना कला हारसमप्रभा ॥ ६९-५८ ॥

सुशुक्लमाल्यवसनामुक्ताहारविभूषिताः ॥
सर्वास्स्तनभराक्रान्ता रचिताञ्जलयः शुभाः ॥ ६९-५९ ॥

स्वप्रियासक्तमनसो मदविभ्रममन्थराः ॥
समभ्यर्च्याः सरोजाक्ष्यः पूर्णेन्दुसदृशाननाः ॥ ६९-६० ॥

दलाग्रेषु समभ्यर्च्यास्त्वष्टौ सूर्यादिका ग्रहाः ॥
आदित्यभूसुतबुधमन्ददेवेज्यराहवः ॥ ६९-६१ ॥

शुक्रकेतुयुता ह्येते पूज्याः पत्रग्रगाग्रहाः ॥
रक्तारुणश्वेतनीलपीतधूम्रसिताऽसिताः ॥ ६९-६२ ॥

वामोरुन्यस्ततद्धस्ता दक्षिणेन धृताभयाः ॥
सोकपालांस्तदस्त्राणि तद्वाह्ये पूजयेत्सुधीः ॥ ६९-६३ ॥

एव संसाधितो मन्त्रः प्रयच्छेदिष्टमात्मनः ॥
पौर्णमास्यां जिताहारो दद्यादर्ध्यं विधूदये ॥ ६९-६४ ॥

मण्डलत्रितर्यं कुर्यात्प्राक्प्रत्यगायतं भुवि ॥
पश्चिमे मण्डले स्थित्वा पूजाद्रव्यं च मध्यमे ॥ ६९-६५ ॥

संस्थाप्य सोममन्यस्मिन्मण्डलेऽब्जसमन्विते ॥
समभ्यर्च्यं विधानेन पीठपूजनपूर्वकम् ॥ ६९-६६ ॥

स्थापयेद्राजतं पात्रं पुरतस्तत्र मन्त्रवित् ॥
सुरभीपयसापूर्य्य तं स्पृशन्प्रजपेन्मनुम् ॥ ६९-६७ ॥

अष्टोत्तरशतं पश्चाद्विद्या मन्त्रेण मन्त्रवित् ॥
दद्यान्निशाकरायार्ध्यं सर्वाभीष्टार्थसिद्धये ॥ ६९-६८ ॥

कुर्यादनेन विधिना प्रतिमासमतन्द्रितः ॥
वर्षान्तरेण सवष्टं प्राप्नोति भुविमानवः ॥ ६९-६९ ॥

विद्ये विद्यामालिनि स्यादन्त चन्द्रिणि कतवदेत् ॥
चन्द्रमुखि द्विठान्तोऽयं विद्यामन्त्र उदाहृतः ॥ ६९-७० ॥

एवं कुमुदिनीनाथमन्त्रं यो जपति ध्रुवम् ॥
धनं धान्यं सुतान्पौत्रान्सौभाग्यं लभतेऽचिरात् ॥ ६९-७१ ॥

अथाङ्गारकमन्त्रं तु वक्ष्ये धनसुतप्रदम् ॥
तारो दीर्घेन्दुयुग्व्योम तदेवेन्दुयुतः पुनः ॥ ६९-७२ ॥

षान्तः सर्गी च चण्डीशौ क्रमार्दिदुविसर्गिणै ॥
षडर्णोऽयं महामन्त्रो मङ्गलस्याखिलेष्टदः ॥ ६९-७३ ॥

विरूपाक्षो मुनिश्छन्दोगायत्रं देवता कुजः ॥
मन्त्रार्णैः षड्भिरङ्गानि क्रुर्वन्ध्यायेद्धरात्मजम् ॥ ६९-७४ ॥

मेषस्थं रक्तवस्राङ्गं शूलशक्तिगदावरान् ॥
करैर्बिभ्राणमीशानस्वेदजं भूंसुतं स्मरेत् ॥ ६९-७५ ॥

रसलक्षं जपेन्मन्त्रं दशांशं खदिरोद्भवैः ॥
समिद्भिर्जुहुयादग्नौ शैवे पीठे यजेत्कुजम् ॥ ६९-७६ ॥

प्रागङ्गानि समाराध्य ह्येकविंशतिकोष्टकम् ॥
मङ्गलोभूमिपुत्रश्च ऋणहर्ता धनप्रदः ॥ ६९-७७ ॥

स्थिरासनो महाकायः सर्वकर्मावरोधकः ॥
लोहितो लोहिताक्षश्च सामगानां कृपाकरः ॥ ६९-७८ ॥

धरात्मजः कुजो भौमो भूमिदो भूमिनन्दनः ॥
अङ्गारको महीसूनुः सर्वरोगापहारकः ॥ ६९-७९ ॥

वृष्टिकर्ता वृष्टिहर्ता सर्वकार्यार्थसिद्धिदः ॥
इत्येक र्विशतिः प्रोक्ता मूर्तयो भूसुतस्य वै ॥ ६९-८० ॥

मङ्गलादीन्यजेन्मन्त्री स्वस्वस्थानस्थितान्क्रमात् ॥
इन्द्राद्यानपि वज्रादीनेवं सिद्धो भवेन्मनुः ॥ ६९-८१ ॥

सुतकामा कुरङ्गाक्षी भौमव्रतमुपाचरेत् ॥
मार्गशीर्षेऽथ वैशाखे व्रतारम्भः प्रशस्यते ॥ ६९-८२ ॥

अरुणोदयवेलायामुत्थायावश्यकं पुनः ॥
विनिर्वर्त्य रदान्धावेदपामार्गेण वाग्यता ॥ ६९-८३ ॥

स्नात्वा रक्ताम्बरधरा रक्तमाल्यविलेपना ॥
नैवेद्यादींश्च सम्भारान्रक्तान्सर्वान्प्रकल्पयेत् ॥ ६९-८४ ॥

योग्यं विप्रं समाहूय कुजमर्चेत्तदाज्ञया ॥
रक्तगोगोमयालिप्तभूमौ रक्तासने विशेत् ॥ ६९-८५ ॥

आचम्य देशकालौ च स्मृत्वा काम्य समुच्चरन् ॥
मङ्गलादीनि नामानि स्वकीयाङ्गेषु विन्यसेत् ॥ ६९-८६ ॥

मुखे प्रविन्यसेत्साध्वी सामगानां कृपाकरम् ॥
धरात्मजं नसोरक्ष्णोः कुजं भौमं ललाटके ॥ ६९-८७ ॥

भूमिदं तु भ्रुवोर्मध्ये मस्तके भूमिनन्दनम् ॥
अङ्गारकं शिखायां च सर्वाङ्गे च महीसुतम् ॥ ६९-८८ ॥

बाहुद्वये न्यसेत्पश्चात्सर्वरोगापहारकम् ॥
मूर्द्धादि वृष्टिकर्तारमापादान्तं न्यसेत्सुधीः ॥ ६९-८९ ॥

विन्यसेद्रृष्टिहर्तारं मूर्द्धान्तं चरणादितः ॥
न्यसेदन्ते ततो दिक्षु सर्वकार्यार्थसिद्धिदम् ॥ ६९-९० ॥

नाभौ हृदि शिरस्यारं वक्रे भूमिजमेव च ॥
विन्यस्यैवं निजे देहे ध्यायेत्प्राग्वद्धरात्मजम् ॥ ६९-९१ ॥

मानसैरुपचारैश्च सम्पूज्यार्ध्यं निधापयेत् ॥
एकविंशतिकोष्ठाढ्ये त्रिकोणे ताम्रपत्रगे ॥ ६९-९२ ॥

आवाह्याङ्गारकं तत्र रक्तपुष्पादिभिर्यजेत् ॥
अङ्गानि पूर्वमाराध्य मङ्गलादीन्प्रपूजयेत् ॥ ६९-९३ ॥

एकविंशतिकोष्ठेषु चक्रमारं च भूमिजम् ॥
त्रिकोणेषु च सम्पूज्य बहिरष्टौ च मातृकाः ॥ ६९-९४ ॥

इन्द्रादीनथ वज्रादीन्बाह्ये सम्पूजयेत्पुनः ॥
धूपदीपौ समर्प्याथ गोधूमान्नं निवेदयेत् ॥ ६९-९५ ॥

ताम्रपात्रे शुद्धतोयपूरिते रक्तचन्दनम् ॥
रक्तपुष्पाक्षतफलान्याक्षिप्यार्ध्यं समर्पयेत् ॥
मङ्गलाय ततो मन्त्री इदं मन्त्रद्वयं पठेत् ॥ ६९-९६ ॥

भूमिपुत्र महातेजः स्वेदोद्भवपिनाकिनः ॥
सुतार्थिनी प्रपन्ना त्वां गृहाणार्ध्यं नमोऽस्तु ते ॥ ६९-९७ ॥

रक्तप्रवालसङ्काश जपाकुसुमसन्निभ ॥
महीसुत महाभाग गृहाणार्ध्यं नमोऽस्तु ते ॥ ६९-९८ ॥

एकविंशतिपूर्वोक्तैर्ङेनमोन्तैंश्च नामभिः ॥
ताराद्यैः प्रणमेत्पश्चात्तावत्यश्च प्रदक्षिणाः ॥ ६९-९९ ॥

धरणीगर्भसम्भूतं विद्युत्तेजः समप्रभम् ॥
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥ ६९-१०० ॥

ततो रेखात्रयं कुर्यात्खदिराङ्गारकेण च ॥
मार्जयेद्वामपादेन मन्त्राभ्यां च समाहिता ॥ ६९-१०१ ॥

दुःखदौर्भाग्यनाशाय पुत्रसन्तानहेतवे ॥
कृतरेखात्रयं वामपादेनैतत्प्रमार्ज्म्यहम् ॥ ६९-१०२ ॥

ऋणदुः खविनाशाय मनोभीष्टार्थसिद्धिये ॥
मार्जयाम्यसिता रेखास्तिस्रो जन्मत्रयोद्भवाः ॥ ६९-१०३ ॥

स्तुवीत धरणीपुत्रं पुष्पाञ्जलिकरा ततः ॥
ध्यायन्ती तत्पदाम्भोजं पूजासाङ्गत्वसिद्धये ॥ ६९-१०४ ॥

ऋणहर्त्रे नमस्तुभ्यं दुःखदारिद्र्यनाशिने ॥
सौभाग्यसुखदो नित्यं भव मे धरणीसुत ॥ ६९-१०५ ॥

तप्तकाञ्चनसङ्काश तरुणार्कसमप्रभ ॥
सुखसौभाग्यधनद ऋणदारिद्य्रनाशक ॥ ६९-१०६ ॥

ग्रहराज नमस्तेऽस्तु सर्वकल्याणकारक ॥
प्रसादं कुरु देवेश सर्वकल्याणभाजन ॥ ६९-१०७ ॥

देवदानवगन्धर्वयक्षराक्षसपन्नगाः ॥
आप्नुवन्ति शिवं सर्वे सदा पूर्णमनोरथाः ॥ ६९-१०८ ॥

आचिरादेव लोकेऽस्मिन्यस्याराधनतो जनाः ॥
प्राप्नुवन्ति सुखं तस्मै नमो धरणिसूनवे ॥ ६९-१०९ ॥

यो वक्रगतिमापन्नो नृणां दुःखं प्रयच्छति ॥
पूजितः सुखसौभाग्यं तस्मै क्ष्मासूनवे नमः ॥ ६९०-११० ॥

नभसि द्योतमानाय सर्वकल्याणहेतवे ॥
मङ्गलाय नमस्तुभ्यं धनसन्तानहेतवे ॥ ६९-१११ ॥

प्रसादं कुरु मे भौममङ्गलप्रद मङ्गल ॥
मेषवाहन रुद्रात्मन्देहि पुत्रान्धनं यशः ॥ ६९-११२ ॥

एवं स्तुत्वा प्रणम्याथ विसृज्य धरणीसुतम् ॥
यथाशक्त्या प्रदाय स्वं गृह्णीयाद्ब्रणाशिषः ॥ ६९-११३ ॥

गुरवे दक्षिणां दत्त्वा भुञ्जीयात्तन्निवेदितम् ॥ ६९-११४ ॥

एवमावत्सरं कुर्यात्प्रतिमङ्गलवासरम् ॥
तिलैर्होमं विधायाथ शतार्द्धं भोजयोद्द्विजान् ॥ ६९-११५ ॥

भौममूर्तिं स्वर्णमयीमाचार्याय समर्पयेत् ॥
मण्डलस्थे घटेऽभ्यर्च्येत्सुतसौभाग्यसिद्धये ॥ ६९-११६ ॥

एवं व्रतपरा नारी प्राप्नुयात्सुभगान्सुतान् ॥
ऋणनाशाय वित्तार्थं व्रतं कुर्यात्पुमानपि ॥ ६९-११७ ॥

ब्राह्मणः प्रजपेन्मन्त्रम्मग्निर्मूर्द्धेति वैदिकम् ॥
अङ्गारकस्य गायत्रीं वक्ष्ये यजनसिद्धये ॥ ६९-११८ ॥

अङ्गारकाय शब्दान्ते विद्महे पदमीरयेत् ॥
शक्तिहस्ताय वर्णान्ते धीमहीति समुञ्चरेत् ॥ ६९-११९ ॥

तन्नो भौमः प्रचोवर्णान्दयान्दिति च संवदेत् ॥
भौमस्यैषा तु गायत्री जप्तुः सर्वेष्टसिद्धिदा ॥ ६९-१२० ॥

भौमोपासनमेतद्धि बुधमन्त्रमथोच्यते ॥
फान्तः कर्णेन्दुसंयुक्तो बुधो ङेन्ते हदन्तिमः ॥ ६९-१२१ ॥

रसाणों बुधमन्त्रोऽयं मुनिब्रह्मास्य कीर्तितः ॥
पङ्क्तिश्छैदो देवता तु बुधः सर्वेष्टदो नृणाम् ॥ ६९-१२२ ॥

आद्यं बीजं नमः शक्तिर्विनियोगोऽखिलाप्तये ॥
वन्दे बुधं सदा भक्त्या पीताम्बरविभूषणम् ॥ ६९-१२३ ॥

जानुस्थवामहस्ताढ्यं साभयेतरपाणिकम् ॥
ध्यात्वेवं प्रजपेसहस्रं विजितेन्द्रियः ॥ ६९-१२४ ॥

दशांशं जुहुयादाज्यैः पीठे पूर्वोदितेऽर्चयेत् ॥
अङ्गमातृदिशापालहेतिभिर्बुधमर्चयेत् ॥ ६९-१२५ ॥

एवं सिद्धे मनौ मन्त्री साधयेत्स्वमनोरथान् ॥
सहस्रं प्रजपेन्मन्त्रं नित्यं दशदिनावधि ॥ ६९-१२६ ॥

तस्याशु ग्रहजा पीडा नश्यत्येव न संशयः ॥
बुधस्याराधनं प्रोक्तं गुरोराराधनं श्रृणु ॥ ६९-१२७ ॥

बृंहस्पतिपदं ङेंऽतं सेन्द्वाद्यर्णाघमण्डितम् ॥
नमोन्तो वसुवर्णोऽयं मुनिर्ब्रह्मास्य सम्मतः ॥ ६९-१२८ ॥

छन्दोऽनुष्टुप्सुराचार्यो देवता बीजमादिमम् ॥
हृच्छक्तिर्दीर्घवह्नीन्दुयुगलेनाङ्गकल्पना ॥ ६९-१२९ ॥

न्यस्तवामकरं राशौ रत्नानां दक्षिणात्करात् ॥
किरन्तं पीतपुष्पालङ्कारालेपांशुकार्चितम् ॥ ६९-१३० ॥

सर्वविद्यानिधिं देवगुरुं स्वर्णद्युतिं स्मरेत् ॥
लक्षं जपो दशांशेन घृतेनान्नेन वा हुनेत् ॥ ६९-१३१ ॥

धर्मादिपीठे प्रयजेदङ्गदिक्पालहेतिभिः ॥
एवं सिद्धे मनौ मन्त्री साधयेदिष्टमात्मनः ॥ ६९-१३२ ॥

विपरोगादिपीडासु कलहे स्वजनोद्भवे ॥
पिप्पलोत्थसमिद्भिश्च जुहुयात्तन्निवृत्तये ॥ ६९-१३३ ॥

हुत्वा दिनत्रयं मन्त्री निशापुष्पैर्घृतप्लुतैः ॥
स विंशतिशतं शीघ्रं वासांसि लभते महीम् ॥ ६९-१३४ ॥

गुरोराराधनं प्रोक्तं श्रृणु शुक्रस्य साम्प्रतम् ॥
वस्रं मे देहि शुक्राय ठद्वयान्तो ध्रुवादिकः ॥ ६९-१३५ ॥

रुद्रार्णोऽयं मनुर्ब्रह्मा मुनिश्छन्दो विराहुत ॥
दैत्येज्यो देवता बीजं ध्रुवः शक्तिर्वसुप्रिया ॥ ६९-१३६ ॥

भूनेत्र चन्द्रनेत्राग्निनेत्रार्णैः स्यात्षडङ्गकम् ॥
शुक्लाम्बरालेपभूषं करेण ददतं धनम् ॥ ६९-१३७ ॥

वामेन शुक्रं व्याख्यानमुद्रादोषं स्मरेत्सुधीः ॥
अयुतं प्रजपेन्मन्त्रं दशांशं जुहुयाद् घृतैः ॥ ६९-१३८ ॥

धर्मादिपीठे प्रयजेदङ्गेन्द्रादितदायुधैः ॥
श्वेतपुष्पैः सुगन्धैश्च जुहुयाद् भृगुवासरे ॥ ६९-१३९ ॥

एकविंशतिवारं यो लभतेसोंऽशुकं मणीन् ॥
मनवोऽमो सदा गोप्या न देया यस्य कस्यचित् ॥ ६९-१४० ॥

भक्तियुक्ताय शिष्याय देया वा निजसूनवे ॥ ६९-१४१ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे मन्त्रविधाननिरूपणं नामैकोनसप्ततितमोऽध्यायः ॥