सनत्कुमार उवाच ॥
अथ जीवस्य पाशौघच्छेदनायेष्टसिद्धिदम् ॥
दीक्षाविधिं प्रवक्ष्यामि मन्त्रसामर्थ्यदायकम् ॥ ६४-१ ॥
दिव्यं भावं यतो दद्यात्क्षिणुया द्दुरितानि च ॥
अतो दीक्षेति सा प्रोक्ता सर्वागमविशारदैः ॥ ६४-२ ॥
मननं सर्ववेदित्वं त्राणं सङ्खार्यनुग्रहः ॥
मननात्राणधर्मत्त्वान्मन्त्र इत्यभिधीयते ॥ ६४-३ ॥
स्त्रीपुन्नपुंसकात्मानस्ते मन्त्रास्तु त्रिधा मताः ॥
स्त्रीमन्त्रास्तु द्विठान्ताः स्युः पुम्मन्त्रा हुम्फडन्तकाः ॥ ६४-४ ॥
क्लीबाश्चैव नर्मोऽताः स्युर्मन्न्त्राणां जातयः स्मृताः ॥
पुन्दैवतास्तु मन्त्रा स्युर्विद्याः स्त्रीदैवता मताः ॥ ६४-५ ॥
षट् क्रमसु प्रशस्तास्ते मनवस्त्रिविधाः पुनः ॥
तारान्त्यरेफः स्वाहास्तु तत्राग्नेयाः समीरिताः ॥ ६४-६ ॥
सौम्यास्तु भृगुपीयूषबीजढ्याः कथिता मुने ॥
अग्नीषोमात्मका ह्येवं मन्त्रा ज्ञेया मनीषिभिः ॥ ६४-७ ॥
बोधमायान्ति चाग्नेयाः श्वसने पिङ्गलाश्रिते ॥
सौमयाश्चैव प्रबुध्यन्ते वामे वहति मारुतेः ॥ ६४-८ ॥
सर्वे मन्त्राः प्रबुध्यन्ते वायौ नाडिद्वयाश्रिते ॥
स्वापकाले तु मन्त्रस्य जपोऽनर्थफलप्रदः ॥ ६४-९ ॥
प्रत्येकं मन्त्रमुञ्चार्य नाव्यानां तान्समुञ्चरेत् ॥
अनुलोभे बिन्दुयुक्तान्विलोभे सर्गसंयुतान् ॥ ६४-१० ॥
जप्तो यदि स वै देवं प्रबुद्धः क्षिप्रसिद्धिदः ॥
अनया मालया जप्तो दुष्टमन्त्रोऽपि सिद्ध्यति ॥ ६४-११ ॥
क्रूरे कर्माणि चाग्नेयाः सौम्याः सौम्य फलप्रदाः ॥
शान्तज्ञानेतिरौद्रेयशान्तिजाति समन्वितः ॥ ६४-१२ ॥
शान्तोऽपि रौद्रतामेति हुम्फटीपल्लवयोजनात् ॥
छिन्नादिदोषयुक्तास्ते नैव रक्षन्ति साधकम् ॥ ६४-१३ ॥
छिन्नो रुद्धः शक्तिहीनस्ततश्चैव पराङ्मुखः ॥
कर्महीनो नेत्रहीनः कीलितः स्तम्भितस्तथा ॥ ६४-१४ ॥
दग्धः स्रस्तश्च भीतश्च मलिनश्च तिरस्कृतः ॥
भेदितश्च सुषुप्तश्च मदोन्मत्तश्च मूर्च्छितः ॥ ६४-१५ ॥
हतवीर्यो भ्रान्तसञ्ज्ञः प्रध्वस्तो बालकस्तथा ॥
कुमारोऽथ युवा प्रौढो वृद्धो निस्त्रिंशकस्तथा ॥ ६४-१६ ॥
निर्बीजः सिद्विहीनश्च मन्दः कूटो निरंशकः ॥
सत्त्वहीनः केकरश्च बीजहीनश्च धृमितः ॥ ६४-१७ ॥
आलिङ्गितो मोहितश्च क्षुधार्तश्चातिदीप्तकः ॥
अङ्गहीनोऽतिक्रुद्धश्चातिक्रूरे व्रीडितस्तथा ॥ ६४-१८ ॥
प्रशान्तमानसः स्थानभ्रष्टश्च विकलस्तथा ॥
अतिवृद्धोऽतिनिःस्नेहः पीडितश्च तथा पुनः ॥ ६४-१९ ॥
दोषा ह्येते समाख्याता वक्ष्याम्येषां च लक्षणम् ॥
संयुक्तं वा वियुक्तं वा त्रिधा वा स्वरसंयुतम् ॥ ६४-२० ॥
मनोर्यस्यादिमध्यन्ति वह्निबीजं तथोच्यते ॥
चतुर्द्धा पञ्चधा वापि स मन्त्रश्छिन्नसञ्ज्ञकः ॥ ६४-२१ ॥
मनोर्यस्यादिमध्यान्ते भूबीजद्वयमुच्यते ॥
स तु रुद्धो मनुज्ञेयो ह्यतिक्लशेन सिद्धिदः ॥ ६४-२२ ॥
तारवर्मत्रया लक्ष्मीरेवं हीनस्तु यो मनुः ॥
शक्तिहीनः स विज्ञेयश्चिरकालफलप्रदः ॥ ६४-२३ ॥
कामबीजं मुखे मायाह्यन्ते चैवाङ्कुशं तथा ॥
असौ पराङ्मुखो ज्ञेयो भजतां चिरसिद्धिदः ॥ ६४-२४ ॥
आदिमध्यावसानेषु सकारो दृश्यते यदि ॥
स मन्त्रो बधिरः प्रोक्तः कष्टेनाल्पफलप्रदः ॥ ६४-२५ ॥
पञ्चार्णो यदि रेफर्कबिन्दुवर्जितविग्रहः ॥
नेत्रहीनस्तु विज्ञेयः क्लेशेनापि न सिद्धिदः ॥ ६४-२६ ॥
आदिमध्यावसानेषु हंसः प्रासादवाग्भवौ ॥
हंसेन्दुर्वा सकारो वा फकारो वर्म वा पुन ॥ ६४-२७ ॥
माप्रा नमामि च पदं नास्ति यस्मिन्स कीलितः ॥
एवं मध्ये द्वयं मूर्घ्नि यस्मिन्नस्रलकारकौ ॥ ६४-२८ ॥
न विद्येते स मन्त्रस्तु स्तम्भितः सिद्धिरोधकृत् ॥
अग्निः पवनसंयुक्तो मनोर्यस्य तु मूर्द्धनि ॥ ६४-२९ ॥
स सार्णो दृश्यते यस्तु स मन्त्रो दग्धसञ्ज्ञकः ॥
अस्रं द्वाभ्यां त्रिभिः षड्भिरष्टाभिर्दृश्यतेऽक्षरेः ॥ ६४-३० ॥
त्रस्तः स मन्त्रो विज्ञेयो मुखे तारविवर्जितः ॥
हकारः शक्तिरथवा भीतो मन्त्रः स एव हि ॥ ६४-३१ ॥
मनोर्यस्यादिमध्यान्ते स्यान्मकारचतुष्टयम् ॥
मलिनस्तु स विज्ञेयो ह्यतिक्लेशेन सिद्धिदः ॥ ६४-३२ ॥
दार्णो यस्य मनोर्मध्ये मूर्ध्नि क्रोधयुगं तथा ॥
अस्रं चास्ति स मन्त्रस्तु तिरस्कृत उदीरितः ॥ ६४-३३ ॥
म्योद्वयं हृदयं शीर्षे वषड्वौषट्कमध्यमः ॥
यस्य स्याद्भेदितो मन्त्रस्त्याज्यः क्लिष्टफलप्रदः ॥ ६४-३४ ॥
त्र्यक्षरो हंसहीनो यः सुषुप्तः कीर्तितस्तु सः ॥
विद्या वाप्यथवा मन्त्रो भवेत्सप्तदशाक्षरः ॥ ६४-३५ ॥
षट्कारपञ्चकादिर्यो मदोन्मत्तस्तु स स्मृतः ॥
यस्य मध्ये स्थितं चास्रं स मन्त्रो मूर्च्छितः स्मृतः ॥ ६४-३६ ॥
विरामस्थानगं चास्रं हतवीर्यः स उच्यते ॥
मन्त्रस्यादौ च मध्ये च मूर्ध्नि चास्रचतुष्टयम् ॥ ६४-३७ ॥
ज्ञातव्यो भ्रान्त इत्येष यः स्यादष्टा दशाक्षरः ॥
पुनर्विशतिवर्णो वा यो मन्त्रः स्मरसंयुतः ॥ ६४-३८ ॥
हृल्लेखाकुंशबीजाढ्यः प्रध्वस्तः स कथ्यते ॥
सप्तार्णो बालमन्त्रस्तु कुमारो वसुवर्णवान् ॥ ६४-३९ ॥
षोडशार्णो युवा प्रौढश्चत्वारिंशतिवर्णकः ॥
त्रिंशद्वर्णश्चतुःषष्टिवर्णश्चापि शताक्षरः ॥ ६४-४० ॥
चतुःशताक्षरो मन्त्रो वृद्ध इत्यभिधीयते ॥
नवार्णस्तारसंयुक्तो मन्त्रो निस्त्रिंश उच्यते ॥ ६४-४१ ॥
यस्यान्ते हृदयं प्रोक्तं शिरोमन्त्रोऽथ मध्यगः ॥
शिखा वर्म च यस्यान्ते नेत्रमस्रं च दृश्यते ॥ ६४-४२ ॥
शिव शक्त्यार्णहीनो वा निर्बीजः स मनुः स्मृतः ॥
आद्यन्तमध्ये फट्कारः षोढा यस्मिन्प्रदृश्यते ॥ ६४-४३ ॥
स मनुः सिद्धिहीनः स्यान्मन्दः पङ्क्त्यक्षरो मनुः ॥
कूट एकाक्षरो मन्त्रः स एवोक्तो निरंशकः ॥ ६४-४४ ॥
द्विवर्णः सत्त्वहीनः स्यात्केकरश्चतुरक्षरः ॥
षड्वर्णो बीजहीनो वा सार्द्धसप्ताक्षरोऽपि वा ॥ ६४-४५ ॥
सार्द्धद्वादशवर्णो वा धूमितो र्निदितस्तु सः ॥
सार्द्धबीजत्रययुतो मन्त्रो विंशतिवर्णवान् ॥ ६४-४६ ॥
त्रिंशद्वर्णश्चैकविंशद्वर्णश्चार्लिङ्गितस्तु सः ॥
यो मन्त्रो दन्तवर्णस्तु मोहितः स तु कीर्तितः ॥ ६४-४७ ॥
चतुर्विशतिवर्णो वा सप्तविंशतिवर्णवान् ॥
क्षुधार्तः स तु विज्ञेयो मन्त्रसिद्धिविवर्जितः ॥ ६४-४८ ॥
एकादशाक्षरो वापि पञ्चविंशतिवर्णकः ॥
त्रयोर्विंशतिवर्णो वा स मनुर्दृप्तसञ्ज्ञकः ॥ ६४-४९ ॥
षड्विंशत्यक्षरो वापि षट्त्रिंशद्वर्णङ्कोऽपि वा ॥
एकोन त्रिंशदर्णो वा मन्त्रो हीनाङ्गकः स्मृतः ॥ ६४-५० ॥
अष्टाविंशतिवर्णो वा तथैकत्रिंशदर्णकः ॥
अतिक्रूरः स विज्ञेयोऽखिलकर्मसु गर्हितः ॥ ६४-५१ ॥
चत्वारिंशत्समारभ्य त्रिषष्ट्यन्तस्तु यो मनुः ॥
व्रीडितः स तु विज्ञेयः सर्वकर्मसु न क्षमः ॥ ६४-५२ ॥
पञ्चषष्ट्यक्षरा मन्त्रा ज्ञेया वै शान्तमानसाः ॥
पञ्चषष्ट्यर्णमारभ्य नवनन्दाक्षरावधि ॥ ६४-५३ ॥
ये मन्त्रास्ते तु विज्ञेयाः स्थानभ्रष्टा मुनीश्वर ॥
त्रयोदशार्णा ये मन्त्रास्तिथ्यर्णाश्च तथा पुनः ॥ ६४-५४ ॥
विकसास्तें समाख्याताः सर्वतन्त्रविशारदैः ॥
शतं सार्द्धशतं वापि शतद्वयमथापि वा ॥ ६४-५५ ॥
द्विनवत्येकहीनो वा शतत्रयमथापि वा ॥
ये मन्त्रा वर्णसङ्ख्याका निःस्नेहास्ते प्रकीर्तिताः ॥ ६४-५६ ॥
चतुःशतं समारभ्य सहस्रार्णावधि द्विज ॥
अतिवृद्धाः प्रयोगेषु शिथिलास्ते समीरिताः ॥ ६४-५७ ॥
सहस्रवर्णदधिका मन्त्रास्ते पीडिताह्वयाः ॥
तद्वर्द्ध्वं चैव ये मन्त्राः स्तोत्ररूपास्तु ते स्मृताः ॥ ६४-५८ ॥
एवं विधाः समाख्याता मनवो दोष संयुताः ॥
दोषानेतानविज्ञाय मन्त्रानेताञ्जपन्ति ये ॥ ६४-५९ ॥
सिद्धिर्न जायते तेषां कल्पकोटिशतैरपि ॥
छिन्नादिदोषदुष्टानां मन्त्राणां साधनं ब्रुवे ॥ ६४-६० ॥
योनिमुद्रासने स्थित्वा प्रजपेद्यः समाहितः ॥
यं कञ्चिदपि वा मन्त्रं तस्य स्युः सर्वसिद्धयः ॥ ६४-६१ ॥
सव्यपाष्णि गुदे स्थाप्य दक्षिणं च ध्वजोपरि ॥
योनिमुद्राबन्ध एवं भवेदासनमुत्तमम् ॥ ६४-६२ ॥
अन्योऽप्यत्र प्रकारोऽस्ति योनिमुद्रानिबन्धने ॥
तदग्रे सरहस्यं ते कथयिष्यामि नारद ॥ ६४-६३ ॥
पारम्पर्यक्रमप्राप्तो नित्यानुष्टानतत्परः ॥
गुर्वनुज्ञारतः श्रीमानभिषेकसमन्वितः ॥ ६४-६४ ॥
सुन्दरः सुमुखः शान्तः कुलीनः सुलभो वशी ॥
मन्त्रतन्त्रार्थतत्त्वज्ञो निग्रहानुग्रहक्षमः ॥ ६४-६५ ॥
निरपेक्षो मुनिर्दान्तो हितवादी विचक्षणः ॥
तत्त्वनिष्कासने दक्षो विनयी च सुवेषवान् ॥ ६४-६६ ॥
आश्रमी ध्याननिरतः संशयच्छित्सुवुद्धिमान् ॥
नित्यानुष्टानसंयुक्तस्त्वाचार्यः परिकीर्तितः ॥ ६४-६७ ॥
शान्तो विनीतः शुद्धात्मा सर्वलक्षणसंयुतः ॥
शमादिसाधनोपेतः श्रद्धावान् सुस्थिराशयः ॥ ६४-६८ ॥
शुद्धदेहोऽन्नपानद्यैर्द्धार्मिकः शुद्धमानसः ॥
दृढव्रतसमाचारः कृतज्ञः पापभीरुकः ॥ ६४-६९ ॥
गुरुध्यानस्तुतिकथासेवनासक्तमानसः ॥
एवंविधो भवेच्छिष्यस्त्वन्यथा गुरुदुःखदः ॥ ६४-७० ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे चतुष्षष्टितमोऽध्यायः ॥ ६४ ॥