०६१

सनत्कुमार उवाच ॥
अशोकं शोकनाशार्थं शास्त्रं शान्तिकरं शिवम् ॥
निशम्य लभ्यते बुद्धिर्लब्धायां सुखमेधते ॥ ६१-१ ॥

हर्षस्थानसहस्राणि शोकस्थानशतानि च ॥
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ ६१-२ ॥

अनिष्टसम्प्रंयोगाश्च विप्रयोगात्प्रियस्य च ॥
मनुष्या मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः ॥ ६१-३ ॥

द्रव्येषु समतीतेषु ये गुणास्तेन्न चिन्दयेत् ॥
ताननाद्रियमाणश्च स्नेहबन्धाद्विमुच्यते ॥ ६१-४ ॥

दोषदर्शी भवेत्तत्र यत्र रागः प्रवर्त्तते ॥
अनिष्टबुद्धितां यच्छेत्ततः क्षिप्रं विराजते ॥ ६१-५ ॥

नार्थो न धर्मो न यशो योऽतीतमनुशोचति ॥
अस्याभावेन युज्येतं तञ्चास्य तु निवर्तते ॥ ६१-६ ॥

गुणैर्भूतानि युज्यन्ते तथैव च न युज्यते ॥
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ॥ ६१-७ ॥

मृतं वा यदि वा नष्टं योऽतीतमनुशोचति ॥
दुःखेन लभते दुःखं महानर्थे प्रपद्यते ॥ ६१-८ ॥

दुःखोपघाते शारीरे मानसे चाप्युपस्थिते ॥
यस्मिन्न शक्यते कर्तुं यत्नस्तन्नानुर्चितयेत् ॥ ६१-९ ॥

भैषज्यमेतद्दःखस्य यदेतन्नानुचिन्तयेत् ॥
चिन्त्यमानं हि न व्येति भूयश्चाभिप्रवर्द्धते ॥ ६१-१० ॥

प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः ॥
एतद्विज्ञाय सामर्थ्यं न वान्यैः समतामियात् ॥ ६१-११ ॥

अनित्यं जीवितं रूपं यौवनं द्रव्यसञ्चयः ॥
आरोग्यं प्रियसंवासं न मृध्येत्पण्डितः क्वचित् ॥ ६१-१२ ॥

नाज्ञानप्रभवं दुःखमेकं शोचितुमर्हति ॥
अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम् ॥ ६१-१३ ॥

सुखात्प्रियतरं दुःखं जीविते नात्र संशयः ॥
जरामरणदुःखेभ्यः प्रियमात्मानमुद्धरेत् ॥ ६१-१४ ॥

भजन्ति हि शारीराणि रोगाः शरीरमानसाः ॥
सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः ॥ ६१-१५ ॥

व्याधितस्य चिकित्साभिस्त्रस्यतो जीवितैषिणः ॥
आमयस्य विनाशाय शरीरमनुकृष्यते ॥ ६१-१६ ॥

स्रंसन्ति न निवर्तन्ते स्रोतांसि सरितामिव ॥
आयुरादाय मर्त्यानां रात्र्यहानि पुनःपुनः ॥ ६१-१७ ॥

अपयन्त्ययमत्यन्तं पक्षयोः शुक्लकृष्णयोः ॥
जातं मर्त्यं जरयति निमिषं नावतिष्टते ॥ ६१-१८ ॥

सुखदुःखाभिभूतानामजरो जरयत्यसून् ॥
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ॥ ६१-१९ ॥

अदृष्टपूर्वानादाय भावानपरिशङ्कितान् ॥
इष्टानिष्टा मनुष्याणां मतं गच्छन्ति रात्रयः ॥ ६१-२० ॥

यो यदिच्छेद्यथाकामं कामानां तत्तदाप्नुयात् ॥
यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम् ॥ ६१-२१ ॥

संयताश्चैव तक्षाश्च मतिमन्तश्च मानवाः ॥
दृश्यन्ते निष्फलाः सन्तः प्रहीनाश्च स्वकर्मभिः ॥ ६१-२२ ॥

अपरे निष्फलाः सन्तो निर्गुणाः पुरुषाधमाः ॥
आशाभिरण्यसंयुक्ता दृश्यन्ते सर्वकामिनः ॥ ६१-२३ ॥

भूतानामपरः कश्चिद्धिंसायां सततोत्थितः ॥
वञ्चनायां च लोकेषु ससुखेष्वेव जीयते ॥ ६१-२४ ॥

अचेष्टमानमासीनं श्रीः कञ्चिदुपतिष्टति ॥
कश्चित्कर्माणि कुरुते न प्राप्यमधिगच्छति ॥ ६१-२५ ॥

अपराधान्समाच्ष्टुं पुरुषस्य स्वभावतः ॥
शुक्रमन्यत्र सम्भूतं पुनरन्यत्र गच्छति ॥ ६१-२६ ॥

तस्य योनौ प्रसक्तस्य गर्भो भवति मानवः ॥
आम्रपुष्पोपमा यस्य निवृत्तिरुपलभ्यते ॥ ६१-२७ ॥

केषाञ्चित्पुत्रकामानामनुसन्तानमिच्छताम् ॥
सिद्धौ प्रयतमानानां नैवाण्डमुपजायते ॥ ६१-२८ ॥

गर्भादुद्विजमानानां क्रुद्धादशीविषादिव ॥
आयुष्मान् जायते पुत्रः कथं प्रेतः पितेव सः ॥ ६१-२९ ॥

देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रहेतुभिः ॥
दशमासान्परिधृता जायते कुलपांसनाः ॥ ६१-३० ॥

अपरे धनधान्यानि भोगांश्च पितृसञ्चितान् ॥
विमलानभिजायन्ते लब्ध्वा तैरेव मङ्गलैः ॥ ६१-३१ ॥

अन्योन्य समभिप्रेत्य मैथुनस्य समागमे ॥
उपद्रवइवादृष्टो योनौ गर्भः प्रपद्यते ॥ ६१-३२ ॥

स्निग्धत्वादिन्द्रियार्थेषु मोहान्मरणमप्रियम् ॥
परित्यजति यो दुःखं सुखमप्युभयं नरः ॥ ६१-३३ ॥

अत्येति ब्रह्म सोऽत्यन्तं सुखमप्यश्नुते परम् ॥
दुःखमर्था हि त्यज्यन्ते पालने च न ते सुखाः ॥ ६१-३४ ॥

श्रुत्वैव नाधिगमनं नाशमेषां न चिन्तयेत् ॥
अन्यामन्यां धनावस्थां प्राप्य वैशेषिका नराः ॥ ६१-३५ ॥

अतृप्ता यान्ति विध्वंसं सन्तोषं यान्ति पण्डिताः ॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ॥ ६१-३६ ॥

संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥
अन्तो नास्ति पिपासायास्तुष्टिस्तु परमं सुखम् ॥ ६१-३७ ॥

तस्मात्सन्तोषमेवेह धनं शंसन्ति पण्डिताः ॥
निमेषमात्रमपि हि योऽधिगच्छन्न तिष्टति ॥ ६१-३८ ॥

सशरीरेष्वनित्येषु नित्यं किमनुचिन्तयेत् ॥
भूतेषु भावं सञ्चिन्त्य ये बुद्ध्या तमसः परम् ॥ ६१-३९ ॥

न शोचन्ति गताध्वानः पश्यन्ति परमां गतिम् ॥
सञ्चिन्वन्नेकमेवैनं कामानावितृप्तकम् ॥ ६१-४० ॥

व्याघ्र पशुमिवासाद्य मृत्युरादाय गच्छति ॥
अथाप्युपायं सम्पश्येद्दुःखस्यास्य विमोक्षणे ॥ ६१-४१ ॥

अशोचन्नारभेन्नैव युक्तश्चाव्यसनी भवेत् ॥
शब्दे स्पर्शे रसे रूपे गन्धे च परमं तथा ॥ ६१-४२ ॥

नोपभोगात्परं किञ्चिद्धनिनो वाऽधनस्य वा ॥
वाक्सम्प्रयोगाद्भृतानां नास्ति दुःखमनामयम् ॥ ६१-४३ ॥

विप्रयोगश्च सर्वस्य न वाचा न च विद्यया ॥
प्रणयं परिसंहृत्य संस्तुतेष्वितरेषु च ॥ ६१-४४ ॥

विचरेदसमुन्नद्धः स सुखी स च पण्डितः ॥
अध्यात्मगतमालीनो निरपेक्षो निरामिषः ॥ ६१-४५ ॥

आत्मनैव सहायेन चश्चरेत्स सुखी भवेत् ॥
सुखदुःखविपर्यासो यदा समुपपद्यते ॥ ६१-४६ ॥

नैनं प्रज्ञा सुनियतं त्रायते नापि पौरुषम् ॥
स्वभावाद्यत्नमातिष्ठेद्यत्नवान्नावसीदति ॥ ६१-४७ ॥

उपद्रव इवानिष्टो योनिं गर्भः प्रपद्यते ॥
तानि पूर्वशरीराणि नित्यमेकं शरीरिणम् ॥ ६१-४८ ॥

प्राणिनां प्राणसंरोधे मांसश्लेष्मविचेष्टितम् ॥
निर्दग्धं परदेहेन परदेंहं बलाबलम् ॥ ६१-४९ ॥

विनश्यति विनाशान्ते नावि नावमिवाचलाम् ॥
सङ्गत्या जठरे न्यस्तं रेतोबिन्दुमचेतनम् ॥ ६१-५० ॥

केन यत्नेन जीवन्तं गर्भं त्वमिह पश्यसि ॥
अन्नपानानि जीर्यन्ते यत्र भक्ष्याश्च भक्षिताः ॥ ६१-५१ ॥

तस्मिन्नेवोदरे गर्भः किं नान्नमिव जीर्यति ॥
गर्भे मूत्रपुरीषाणां स्वभावनियता गतिः ॥ ६१-५२ ॥

धारणे वा विसर्गे च न कर्तुं विद्यतेऽवशः ॥
प्रभवन्त्युदरे गर्भा जायमानास्तथापरे ॥ ६१-५३ ॥

आगमेन महान्येषां विनाश उपपद्यते ॥
एतस्माद्योनिसम्बन्धाद्यो जीवन्परिमुच्यते ॥ ६१-५४ ॥

पूजां न लभते काञ्चित्पुनर्द्धन्द्वेषु मज्जति ॥
गर्भस्य सह जातस्य सप्तमीमीदृशीं दशाम् ॥ ६१-५५ ॥

प्राप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः ॥
नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः ॥ ६१-५६ ॥

व्याधिभिश्च विवध्यन्ते व्याघ्रैः क्षुद्रमृगा इव ॥
व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलन्धनम् ॥ ६१-५७ ॥

वेदना नापकर्षन्ति यतमानास्चिकित्सकाः ॥ ६१-५८ ॥

ते चापि विविधा वैद्याः कुशला सम्मतौषधाः ॥
व्याधिभिः परिकृष्यन्ते मृगा ज्याघ्रैरिवार्दिताः ॥ ६१-५९ ॥

ते पिबन्ति कषायांश्च सर्पीषि विविधानि च ॥
दृश्यन्ते जरया भग्ना नागैर्नागा इवोत्तमाः ॥ ६१-६० ॥

कैर्वा भुवि चिकित्स्येन्त रोगार्त्ता मृगपक्षिणः ॥
श्वापदाश्च दरिद्राश्च प्रायो नार्ता भवन्ति ते ॥ ६१-६१ ॥

घोरानपि दुराधर्षान्नृपतीनुग्रतेजस ॥
आक्रम्य रोग आदत्ते पशून्पशुपचो यथा ॥ ६१-६२ ॥

इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् ॥
स्रोतसा महसा क्षिप्रं ह्रियमाणं बलीयसा ॥ ६१-६३ ॥

न धनेन न राज्येन नोग्रेण तपसा तथा ॥
स्वभावा ह्यतिवर्तन्ते ये निर्मुक्ताः शरीरिषु ॥ ६१-६४ ॥

उपर्यपरि लोकस्य सर्वो भवितुमिच्छति ॥
यतते च यथाशक्ति न च तद्वर्तते तथा ॥ ६१-६५ ॥

न म्रियेरन्नजीर्येरन्सर्वे स्युः सार्वकामिकाः ॥
नाप्रियं प्रतिपद्येरन्नुत्थानस्य फलं प्रति ॥ ६१-६६ ॥

ऐश्वर्यमदमत्ताश्च मानान्मयमदेन च ॥
अप्रमत्ताः शठाः क्रूरा विक्रान्ताः पर्युपासते ॥ ६१-६७ ॥

शोकाः प्रतिनिवर्तन्ते केषाञ्चिदसमीक्षताम् ॥
स्वं स्वं च पुनरन्येषां न कञ्चिदतिगच्छति ॥ ६१-६८ ॥

महञ्च फलवैषम्यं दृश्यते कर्मसन्धिषु ॥
वहन्ति शिबिकामन्ये यान्त्यन्ये शिबिकारुहः ॥ ६१-६९ ॥

सर्वेषामृद्धिकामानामन्ये रथपुरः सराः ॥
मनुजाश्च गतश्रीकाः शतशो विविधाः स्त्रियाः ॥ ६१-७० ॥

द्वन्द्वारामेषु भूतेषु गच्छन्त्येकैकशो नराः ॥
इदमन्यत्परं पश्य नात्र मोहं करिष्यसि ॥ ६१-७१ ॥

धर्मं चापि त्यजा धर्मं त्यज सत्यानृतां धियम् ॥
सर्वं त्यक्त्वा स्वरूपस्थः सुखी भव निरामयः ॥ ६१-७२ ॥

एतत्ते परमं गुह्यमाख्यातमृषिसत्तम ॥
येन देवाः परित्यज्य भर्त्यलोकं दिवं गताः ॥ ६१-७३ ॥

सनन्दन उवाच ॥
इत्युक्त्वा व्यासतनयं समापृच्छ्य महामुनिः ॥
सनत्कुमारः प्रययौ पूजितस्तेन सादरम् ॥ ६१-७४ ॥

शुकोऽपि योगिनां श्रेष्टः सम्यग्ज्ञात्वा ह्यवस्थितम् ॥
ब्रह्मणः पदमन्वेष्टुमुत्सुकः पितरं ययौ ॥ ६१-७५ ॥

ततः पित्रा समागम्य प्रणम्य च महामुनिः ॥
शुकः प्रदक्षिणीकृत्य ययौ कैलासपर्वतम् ॥ ६१-७६ ॥

व्यासस्तद्विरहाद्दूनः पुत्रस्नेहसमावृतः ॥
क्षणैकं स्थीयतां पुत्र इति च क्रोश दुर्मनाः ॥ ६१-७७ ॥

निरपेक्षः शुको भूत्वा निःस्नेहो मुक्तबन्धनः ॥
मोक्षमेवानुसञ्चित्य गत एव परं पदम् ॥ ६१-७८ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे एकषष्टितमोऽध्यायः ॥ ६१ ॥