०५८

नारद उवाच ॥
अनूचानप्रसङ्गेन वेदाङ्गान्यखिलानि च ॥
श्रुतानि त्वन्मुखाम्भोजात्समासव्यासयोगतः ॥ ५८-१ ॥

शुकोत्पत्तिं समाचक्ष्व विस्तरेण महामते ॥
सनन्दन उवाच ॥
मेरुश्रृङ्गे किल पुरा कर्णिकारवनायते ॥ ५८-२ ॥

विजहार महोदेवो भौमैभूतगणैवृतः ॥
शैलराजसुता चैव देवी तत्राभवत्पुरा ॥ ५८-३ ॥

तत्र दिव्यं तपस्तेपे कृष्णद्वैपायनः प्रभुः ॥
योगेनात्मानमाविश्य योगधर्मपरायणः ॥ ५८-४ ॥

धारयन्स तपस्तेपे पुत्रार्थं सुनिसन्त्तमः ॥
अग्नेर्भूमेस्तथा वायोरन्तरिक्षस्य चाभितः ॥ ५८-५ ॥

वीर्येण सम्मतः पुत्रो मम भूयादिति स्म ह ॥
सङ्कल्पेनाथ सोऽनेन दुष्प्रापमकगृतात्मभिः ॥ ५८-६ ॥

वरयामास देवेशमास्थितस्तप उत्तमम् ॥
अतिष्टन्मारुताहारः शतं किल समाः प्रभुः ॥ ५८-७ ॥

आराधयन्महादेवं बहुरूपमुमापतिम् ॥
तत्र ब्रह्मर्षयश्चैव सर्वे देवर्षयस्तथा ॥ ५८-८ ॥

लोकपालाश्च साध्याश्च वसुभिश्चाष्टभिः सह ॥
आदित्याश्चैव रुद्राश्च दिवाकरनिशाकरौ ॥ ५८-९ ॥

विश्वा वसुश्च गन्धर्वः सिद्धाश्चाप्सरासाङ्गणाः ॥
तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम् ॥ ५८-१० ॥

धारयानः स्रजं भाति शारदीव निशाकरः ॥
तस्निन् दिव्ये वने रम्ये देवदेवर्षिसङ्कुले ॥ ५८-११ ॥

आस्थितः परमं योगं व्यासः पुत्रार्थमुद्यतः ॥
न चास्य हीयते वर्णो न ग्लानिरुपजायते ॥ ५८-१२ ॥

त्रयाणामपिलोकानां तदद्भुतमिवाभवत् ॥
जटाश्च तेजसा तस्य वैश्वानरशिखोपमाः ॥ ५८-१३ ॥

प्रज्वलन्त्यः स्म दृश्यन्ते युक्तस्यामिततेजसः ॥
एवं विधेन तपसा तस्य भक्त्या च नारद ॥ ५८-१४ ॥

महेश्वरः प्रसन्नात्मा चकार मनसा मतिम् ॥
उवाच चैनं भगवांस्त्र्यम्बकः प्रहसन्निव ॥ ५८-१५ ॥

यथा ह्यग्नियथा वायुर्यथा भूमिर्यथा जलम् ॥
यथा खे च तथा शुद्धो भविष्यति सुतस्तंव ॥ ५८-१६ ॥

तद्भावभागी तद्बुद्धिस्तदात्मा तदुपाश्रयः ॥
तेजसा तस्य लोकांस्त्रीन्यशः प्राप्स्यति केवलम् ॥ ५८-१७ ॥

एवं लब्ध्वा वरं देवो व्यासः सत्यवतीसुतः ॥
अरणिं त्वथ सङ्गृह्य ममन्थाग्निचिकीर्षया ॥ ५८-१८ ॥

अथ रूपं परं विप्र बिभ्रतीं स्वेन तेजसा ॥
घृताचीं नामाप्सरसं ददर्श भगवान्नृषिः ॥ ५८-१९ ॥

स तामप्सरसं दृष्ट्वा सहसा काममोहितः ॥
अभवद्भगवान्व्यासो वने तस्मिन्मुनीश्वर ॥ ५८-२० ॥

सा तु कृत्वा तदा व्यासं कामसंविग्नमानसम् ॥
शुकीभूया महारम्या घृताची समुपागमत् ॥ ५८-२१ ॥

स तामप्सरसं दृष्ट्वा रूपेणान्येनसंवृताम् ॥
स्मरराजेनानुगतः सर्वगात्रातिगेन ह ॥ ५८-२२ ॥

स तु महता निगृह्णन् हृच्छयं मुनिः ॥
न शशाक नियन्तुं तं व्यासः प्रविसृतं मनः ॥ ५८-२३ ॥

भावित्वाञ्चैव भाव्यस्य घृताच्या वपुषा ॥
हृतम् यत्नान्नियच्छतश्चापि मुने एतञ्चिकीर्षया ॥ ५८-२४ ॥

अरण्यामेव सहसा तस्य शुक्रमवापतत् ॥
शुक्रे निर्मथ्यमानेऽस्यां शुको जज्ञे महातपाः ॥ ५८-२५ ॥

परमर्षिर्महायोगी अरणीगर्भसम्भवः ॥
यथैव हि समिद्धोऽग्निर्भाति हव्यमुपात्तवान् ॥ ५८-२६ ॥

तथा रूपः शुको जज्ञे प्रज्वलन्निव तेजसा ॥
बिभ्रञ्चित्रं च विप्रेन्द्र रूपवर्णमनुत्तमम् ॥ ५८-२७ ॥

तं गङ्गां सरितां श्रेष्ठां मेरुपृष्ठे स्वरूपिणीम् ॥
अभ्येत्य स्नापयामास वारिणा स्वेन नारद ॥ ५८-२८ ॥

कृष्णाजिनं चान्तरिक्षाच्छुकार्थे भुव्यवापतत् ॥
जगीयन्त च गन्धर्वा ननृतुञ्चाप्सरोगणाः ॥ ५८-२९ ॥

देवदुन्दुभयश्चैव प्रावाद्यन्त महास्वनाः ॥
विश्वावसुश्च गन्धर्वस्तथा तुम्बुरुनारदौ ॥ ५८-३० ॥

हाहाहूहूश्च गन्धर्वौ तुष्टुवुः शुकसम्भवम् ॥
तत्र शक्रपुरोगाश्च लोकपालाः समागताः ॥ ५८-३१ ॥

देवा देवर्षथयश्चटैव तथा ब्रह्मर्षयोऽपि च ॥
दिव्यानि सर्वपुष्पाणि प्रववर्ष च मारुतः ॥ ५८-३२ ॥

जङ्गमं स्थावरं चैव प्रहृष्टमभवज्जगत् ॥
तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः ॥ ५८-३३ ॥

जातमात्रं मुनेः पुत्रं विधिनोपानयत्तदा ॥
तस्य देवेश्वरः शक्तो दिव्यमद्भुतदर्शनम् ॥ ५८-३४ ॥

ददौ कमण्डलुं प्रीत्या देवा वासांसि चाभितः ॥
हंसाश्च शतपत्राश्च सारसाश्च सहस्रशः ॥ ५८-३५ ॥

प्रदक्षिणमवर्तन्त शुकाश्चाषाश्च नारद ॥
आरणे यस्तदा दिव्यं प्राप्य जन्म महामुनिः ॥ ५८-३६ ॥

तत्रैवोवास मेधावी व्रतचारी समाहितः ॥
उत्पन्नमात्रं तं वेदाः सरहस्याः ससङ्ग्रहाः ॥ ५८-३७ ॥

उपतस्थुर्मुनिश्रेष्टं यथास्य पितरं तथा ॥
बृहस्पतिं स वव्रे च वेदवेदाङ्गभाष्यवित् ॥ ५८-३८ ॥

उपाध्यायं द्विजश्रेष्ट धर्ममेवानुचिन्तयन् ॥
सोऽधीत्य वेदानखिलान्सरहस्यान्ससङ्ग्रहान् ॥ ५८-३९ ॥

इतिहासं च कार्त्स्न्येन वेदशास्त्राणि चाभितः ॥
गुरवे दक्षिणां दत्त्वा समावृत्तो महामुनिः ॥ ५८-४० ॥

उग्रं तपः समारेभे ब्रह्मचारी समाहिताः ॥
देवतानामृषीणां च बाल्येऽपि सुमहातपाः ॥ ५८-४१ ॥

सम्मत्रणीयो जन्यश्च ज्ञानेन तपसा तथा ॥
न त्वस्य रमते बुद्धिराश्रमेषु मुनीश्वर ॥ ५८-४२ ॥

त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः ॥
स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगात् ॥ ५८-४३ ॥

प्राहाभिवाद्य च तदा श्रेयोऽर्थी विनयान्वितः ॥
मोक्षधर्मेषु कुशलो भगवान् प्रब्रवीतु मे ॥ ५८-४४ ॥

यथैव मनसः शान्तिः परमा सम्भवेन्मुने ॥
श्रृत्वा पुत्रस्य वचनं परमर्षिरुवाच तम् ॥ ५८-४५ ॥

अधीष्व मोक्षशास्त्रं वै धर्मांश्च विविधानपि ॥
पितुर्निदेशाज्जग्राह शुको ब्रह्मविदां वरः ॥ ५८-४६ ॥

योगशास्त्रं च निखिलं कापिलं चैव नारद ॥
शतं ब्राह्म्या श्रिया युक्तं ब्रह्मतुल्यपराक्रमम् ॥ ५८-४७ ॥

मेने पुत्रं यथा व्यासो मोक्षशास्त्रविशारदम् ॥
उवाच गच्छेति तदा जनकं मिथिलेश्वरम् ॥ ५८-४८ ॥

स ते वक्ष्यति मोक्षार्थं निखिलेन नराधिपः ॥
पितुर्नियोगादगमज्जनकं मेथखिलं नृपम् ॥ ५८-४९ ॥

प्रष्टुं धर्मस्य निष्टां वै मोक्षस्य च परायणम् ॥
उक्तश्च मानुषेण त्वं तथा गच्छेत्यविस्मितः ॥ ५८-५० ॥

न प्रभावेण गन्तव्यमन्तरिक्षचरेण वै ॥
आर्जवेनैव गन्तव्यं न सुखाय क्षणात्त्वया ॥ ५८-५१ ॥

न द्रष्टव्या विशेषा हि विशेषा हि प्रसङ्गिनः ॥
अहङ्कारो न कर्तव्यो याज्ये तस्मिन्नराधिपे ॥ ५८-५२ ॥

स्थातव्यं वसथे तस्य स ते छेत्स्यति संशयम् ॥
स धर्मकुशलो राजा मोक्षशास्त्रविशारदः ॥ ५८-५३ ॥

यथा यथा च ते ब्रूयात्तत्कार्यमविशङ्कया ॥
एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः ॥ ५८-५४ ॥

पभ्द्यां शक्तोन्तरिक्षेण क्रान्तुं भूमिं ससागराम् ॥
सगिरीं श्चाप्यतिक्रम्य भारतं वर्षमासदत् ॥ ५८-५५ ॥

स देशान्विविधान्स्फीतानतिक्रम्य महामुनिः ॥
विदेहान्वै समासाद्य जनकेन समागमत् ॥ ५८-५६ ॥

राजद्वारं समासाद्य द्वारपालैर्निवारितः ॥
तस्थौ तत्र महायोगी क्षुत्पिपासादिवर्जितः ॥ ५८-५७ ॥

आतपे ग्लानिरहितो ध्यानयुक्तश्च नारद ॥
तेषां तु द्वारपालानामेकस्तत्र व्यवस्थितः ॥ ५८-५८ ॥

मध्यङ्गतमिवादित्यं दृष्ट्वा शुकमवस्थितम् ॥
जूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः ॥ ५८-५९ ॥

प्रावेशयत्ततः कक्षां द्वितीयां राजवेश्मनः ॥
तत्रान्तःपुरसम्बद्धं महच्चैत्रग्थोपमम् ॥ ५८-६० ॥

सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम् ॥
दर्शयित्वासने स्थाप्य राजानं च व्यजिज्ञपत् ॥ ५८-६१ ॥

श्रुत्वा राजा शुकं प्राप्तं वारस्त्रीः स न्ययुङ्क्त च ॥
सेवायै तस्य भावस्य ज्ञानाय मुनिसतम ॥ ५८-६२ ॥

तं चारुकेश्यः शुश्रेण्यस्तरुण्यः प्रियदर्शनाः ॥
सूक्ष्मरक्ताम्बरधरास्तप्तकाञ्चनभूषणाः ॥ ५८-६३ ॥

संलापालापकुशाला भावज्ञाः सर्वकोविदाः ॥
परं पञ्चाशतस्तस्य पाद्यादीनि व्यकल्पयन् ॥ ५८-६४ ॥

देश कालोपपन्नेन साध्वन्नेनाप्यतर्पयन् ॥
तस्य भुक्तवतस्तात तास्ततः पुरकाननम् ॥ ५८-६५ ॥

सुरम्यं दर्शयामासुरेकैकत्वेन नारद ॥
क्रीडन्त्यश्च हसन्त्यश्च गायन्त्यश्चैव ताः शुकम् ॥ ५८-६६ ॥

उदारसत्वं सत्वज्ञास्सर्वाः पर्य्यचरंस्तदा ॥
आरणेयस्तु शुद्धात्मा जितक्रोधो जितेन्द्रियः ॥ ५८-६७ ॥

ध्यानस्थ एव सततं न हृष्यति न कुप्यति ॥
पादशौचं तु कृत्वा वै शुकः सन्ध्यामुपास्य च ॥ ५८-६८ ॥

निषसादासने पुण्ये तमेवार्थं व्यचिन्तयत् ॥
पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः ॥ ५८-६९ ॥

मध्यरात्रे यथान्याय्यं निद्रामाहारयत्प्रभुः ॥
ततः प्रातः समुत्थाय कृत्वा शौचमनन्तरम् ॥ ५८-७० ॥

स्त्रीभिः परिवृत्तो धीमान्ध्यानमेवान्वपद्यत ॥
अनेन विधिना तत्र तदहःशेषमप्युत ॥ ५८-७१ ॥

तां च रात्रिं नृपकुले वर्तयामास नारद ॥ ५८-७२ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयभागे शुकप्रलोभनं नामाष्टपञ्चाशत्तमोऽध्यायः ॥