०५५

सनन्तन उवाच ॥
मूर्द्धास्यबाहुहृत्क्रोडान्तर्बस्तिव्यञ्जसोनखः ॥
जानुजङ्घाङ्घ्नियुगलं कालाङ्गानि क्रियादयः ॥ ५५-१ ॥

भौमास्फुजिबुधेन्दुश्च रविसौम्यसिताः कुजः ॥
गुरुमन्दार्किगुरवो मेषादीनामधीश्वराः ॥ ५५-२ ॥

होरे विषमभेर्केदोः समये शशिसूर्ययोः ॥
आदिपञ्चनवाधीशाद्रेष्काणेशाः प्रकीर्तिताः ॥ ५५-३ ॥

पञ्चेष्टाष्टाद्रिपञ्चांशा कुजार्कीज्यज्ञशुक्रगाः ॥
ओजे विपर्ययाद्युग्मे त्रिशांशेशाः समीरिताः ॥ ५५-४ ॥

क्रियणतौलिकर्काद्या मेषादिषु नवांशकाः ॥
स्वभाद्द्वादशभागेशाः षड्र्गं राशिपूर्वकम् ॥ ५५-५ ॥

गोजाश्च कर्कयुग्मेन रात्र्याख्या पृष्टकोदयाः ॥
शेषा दिनाख्यास्तूभयं तिमिः क्रूरः सौम्यः पुमान् ॥ ५५-६ ॥

पुमान् स्री च क्लीबश्चरस्थिरद्विःस्वभावकाः ॥
मेषाद्याः पूर्वतोदिक्स्थाः स्वस्वस्थानचरास्तथा ॥ ५५-७ ॥

अजोक्षेणाङ्गनाकीटझषजूका इनादितः ॥
उच्चानि द्वित्रिमनुयुक्तिथीषुभनखांशकैः ॥ ५५-८ ॥

तत्तत्सप्तमनीचानि प्राङ्मध्यान्त्यांशकाः क्रमात् ॥
वर्गोत्तमाश्चराधेषु भावाद्द्वादश मूर्तिमान् ॥ ५५-९ ॥

सिंहोक्षाविस्रश्चतौ लिकुभाः सूर्यात्रिकोणभम् ॥
चतुरस्रं तूर्यमृत्युत्रिकोणं नवपञ्चमम् ॥ ५५-१० ॥

रिःफाष्टषट्कं त्रिकभं केन्द्रं प्राक्तुर्यसप्तखम् ॥
नृपादः कीटपशवो बलाढ्याः केन्द्रगाः क्रमात् ॥ ५५-११ ॥

केन्द्रात्परं पणफरमापोक्लिममतः परम् ॥
रक्तः श्वेतः शुकनिभः पाटलो धूम्रपाण्डुरौ ॥ ५५-१२ ॥

चित्रः कृष्णः पीतपिङ्गौ बभ्रुः स्वच्छः प्रभाक्रियात् ॥
साम्याशाख्यप्लवत्वं स्याद्द्वितीये वशिरर्कभात् ॥ ५५-१३ ॥

कालात्मार्को मनस्चद्रः कुजः सत्वं वचोबुधः ॥
जीवो ज्ञानं सुखं शुक्रः कामो दुःखं दिनेशजः ॥ ५५-१४ ॥

नृपौ रवीन्दू नेतासृक् कुमारो ज्ञः कवीज्यकौ ॥
सचिवो सूर्यजः प्रेष्यो मतो ज्योतिर्विदां वरैः ॥ ५५-१५ ॥

ताम्रशुक्लरक्तहरित्पीतचित्रासिता रवेः ॥
वर्णा व अव्यहहरीद्रा शचीकौधिपारवेः ॥ ५५-१६ ॥

रविशुक्रारराह्वर्केन्दुविदीज्या दिगीश्वराः ॥
क्षीणेन्द्वर्काररविजाः पापा पापयुतो बुधः ॥ ५५-१७ ॥

क्लिबौ बुधार्की शुक्रेन्दू स्रियौ शेषा नराः स्मृताः ॥
शिखिभूमिपयोवारिवासिनो भूसुतादयः ॥ ५५-१८ ॥

कवीज्यौ कुजसूर्यौ च वेदो ज्ञो वर्णपाः क्रमात् ॥
सौरोंऽत्यजाधिपः प्रोक्तो राहुर्म्लेच्छाधिपस्तथा ॥ ५५-१९ ॥

चन्द्रार्कजीवाज्ञसितौ कुजार्की सात्त्विकादिकाः ॥
देवतेन्द्वग्निरैवलाभूकोसखायोपराधिपाः ॥ ५५-२० ॥

वस्रं स्थलं नवं वह्निकहतं मद्यदं तथा ॥
स्फुटितं रवितस्ताम्म्रं तारे ताम्रपुनिस्तथा ॥ ५५-२१ ॥

हेमकांस्यायसी त्र्यंशैःशिशिराद्याः प्रकीर्तिताः ॥
सौरशुक्रारचन्द्रज्ञगुरुषूद्यत्सु च क्रमात् ॥ ५५-२२ ॥

त्र्याशत्रिकोणतुर्याष्टसप्तमान्येन वृद्धितः ॥
सौरेज्यारापरे पूर्णे क्रमात्पश्यन्ति नारद ॥ ५५-२३ ॥

अयनक्षणघस्रर्तुमासार्द्धशरदो रवेः ॥
कटुतिक्तक्षारमिश्रमधुराम्लकषायकाः ॥ ५५-२४ ॥

त्रिकोणात्सान्त्यधाधर्मायुः सुखखोद्यपः सुहृत् ॥
जीवो जीवज्ञौ सितज्ञौ व्यर्का व्याराः क्रमादमी ॥ ५५-२५ ॥

वीन्द्वर्का विकुजेन्द्वर्काः सुहृदोऽन्येरवेर्धृताः ॥
मिथोधनव्ययायत्रिबन्धुव्यापारगः सुहृत् ॥ ५५-२६ ॥

ध्येकानुभक्ता मयान् ज्ञात्वा मिश्रीदीत्सहजान्मुने ॥
मत्कालोधिसुहृन्मित्रपूर्वकान्कल्पयेत्पुनः ॥ ५५-२७ ॥

स्वोच्चत्रिकोणगेहा प्रनवांशैस्थानजं बलम् ॥
दिक्षु सौम्येज्ययोः सूर्यारयोः सौरे सिताब्जयोः ॥ ५५-२८ ॥

रवाहृतूदगनेन्ये तु वक्रि च समागमे ॥
उत्तरस्था दीप्तकराश्चेष्टा वीर्ययुता मताः ॥ ५५-२९ ॥

निशीन्दुकुजसौराश्च सर्वदा क्षोह्नि चापरे ॥
क्रूराः कृष्णे सिते सौम्याः मतं कालबलं बुधैः ॥ ५५-३० ॥

सौरारज्ञेज्यशुक्रेन्दुसूर्याधिक्यं परस्परम् ॥
पापास्तु बलिनः सौम्या विवक्षाः कण्टकोपगे ॥ ५५-३१ ॥

क्लीबे तदूशनाद्वापि चन्द्रार्कांशसमं जनुः ॥
स्वांशे पापाः परांशस्थाः सौम्यालग्नं वियोनिजम् ॥ ५५-३२ ॥

निर्बलं च तदादेश्यं वियोनेर्जन्म पण्डितैः ॥
शीर्षं वक्रगले पादावंसौ पृष्टमुरस्तथा ॥ ५५-३३ ॥

पार्श्वे कुक्षी त्वपानाङ्घ्री मेढ्रमुष्कौ तथा स्फिजौ ॥
पुच्छं चतुष्पदाङ्गेषु मेषाद्या राशयः स्मृताः ॥ ५५-३४ ॥

लग्नांशाद्ग्रहयुग्दृष्ट्वा वर्णान्बलयुताद्वदेत् ॥
दृक्समानप्रमाणांश्च इष्टे रेखां स्मरस्थितैः ॥ ५५-३५ ॥

खगत्र्यंशे बलाग्नेगे चरमांशे ग्रहान्विते ॥
वांशे स्थलाम्बुजः सौरेर्द्वीक्षायोगभवा द्विजाः ॥ ५५-३६ ॥

विप्रलैस्तनुजचन्द्रेज्यार्कैस्तरूणां जनिं वदेत् ॥
स्थलाम्बुभेन्दोशकृतश्चेतरेषामुदाहृतः ॥ ५५-३७ ॥

स्थलाम्बु च पतिः खेटो लग्नाद्यावन्मिते गृहे ॥
तावन्त एव तखः स्थलजा जलजास्तथा ॥ ५५-३८ ॥

अन्तःसारा रवौ सौरे दुर्भगाः क्षीरिणो विधौ ॥
भौमे कण्टकिनो वृक्षा ईज्ये ज्ञे सफलाफलौ ॥ ५५-३९ ॥

पुष्पिता भार्गवे स्निग्धाश्चन्द्रेऽथ कटुकाः कुजे ॥
अशुभर्क्षे शुभः खेटः शुभं वृक्षं कुभूमिजम् ॥ ५५-४० ॥

कुर्याद्विलोमगो वापि स्वांशोक्तपरगैः समम् ॥
कुजेन्दुहेतुकं स्रीणां प्रतिमासमिहार्तवम् ॥ ५५-४१ ॥

नेष्टस्थेज्येऽन्यथास्ते स्रीयुङ्क्तासन्नरेक्षिते ॥
पापयुक्तेक्षिते द्यूने रुषा प्रीत्या शुभग्रहैः ॥ ५५-४२ ॥

शुक्रार्केन्दुजैः स्वांशस्थैरीज्य चाङ्गत्रिकोणगे ॥
भवेदपत्यं विप्रेन्द्र पुंसां सद्वीर्यशालिनाम् ॥ ५५-४३ ॥

अस्रेऽर्केन्दो कुजार्की चेत्पुंस्रियोरामयप्रदौ ॥
व्ययखगो युक्तौ चैकदृष्ट्या नृत्युप्रदौ तयोः ॥ ५५-४४ ॥

शुक्रार्क्रौ मातृपितरौ दिवा नक्तं शशीनजौ ॥
मातृष्वसृपितृव्याख्यौ वा पद्मेजि समे शुभौ ॥ ५५-४५ ॥

पापदृष्टे शुभे क्षीणे तुङ्गे वा लग्नगेयमे ॥
क्षीणेन्दुकुजसन्दृष्टे मृत्युमेत्य गता ध्रुवम् ॥ ५५-४६ ॥

युगपद्वा पृथक्सस्थौ लग्नेन्दू पापमध्यगौ ॥
यदा तदा गर्भयुता नारी मृत्युमवाप्नुयात् ॥ ५५-४७ ॥

लग्नाञ्ञ्चद्राच्च तुर्यस्थैः पापैर्निधनगे कुजे ॥
नष्टेन्दौ कुजरव्योश्च बन्धुरिष्पगयोर्मृतिः ॥ ५५-४८ ॥

तन्वस्तसंस्थयोर्भौमरव्योः शस्रभवः क्षयः ॥
यन्मासाधिपतिर्नष्टस्तन्मासं संस्रवे त्यजेत् ॥ ५५-४९ ॥

लग्नेन्दुगैः शुभैः खेटैस्रिकोणार्थास्तभूखगैः ॥
पापैस्रिषष्टलाभस्थैः सुखी गर्भो रवीक्षितः ॥ ५५-५० ॥

ओजभे पुरुषांशेऽर्केज्येन्दुलग्नैर्बलान्वितैः ॥
गुर्वर्कौ विषमस्थौ वा युञ्जन्म प्रवदेत्तदा ॥ ५५-५१ ॥

युग्मभांशस्थितैस्तैस्तु वक्रेन्दुभृगुभिस्तथा ॥
यामस्थानगतैर्वाच्यं स्रियो जन्म मनीषिभिः ॥ ५५-५२ ॥

द्व्यङ्गस्था बुधसन्दृष्टाः स्वपक्षेय मलङ्कराः ॥
लग्नं विनौजभावस्थः सौरः पुञ्जन्मकृत्तथा ॥ ५५-५३ ॥

मिथो रवीन्दूर्ज्ञार्की वा पश्यतः समगं रविः ॥
वक्रो वाङ्गविधू ओजे जज्ञौ युग्मौजसंस्थितौ ॥ ५५-५४ ॥

कुजेक्षितेपुमांशेदुहिता क्लीब जन्मदा ॥
समे सितेन्दू ओजस्था ज्ञाराङ्गोज्या नृवीक्षितौ ॥ ५५-५५ ॥

लग्नेन्दुसमगौ युग्मस्थाने वा यमलङ्कराः ॥
ग्रहोदयस्थान्द्यङ्गांशान्पश्यति ज्ञे स्वभागगे ॥ ५५-५६ ॥

त्रितयं ज्ञांशकाद्युग्मममिश्रैः सममादिशेत् ॥
लग्ने चापान्त्यभागस्थे तदंशस्थबलिग्रहैः ॥ ५५-५७ ॥

वीर्याढ्यज्ञार्किसदृष्टैः कोशस्थावहवोगिनः ॥
सितारेज्यार्कचन्द्रार्किज्ञाङ्गेशोर्केन्दवोऽधिपाः ॥ ५५-५८ ॥

मासानां तत्समं वाच्यं गर्बगस्थस्य शुभाशुभम् ॥
त्रिकोमे ज्ञे परैर्नष्टैर्द्विमुखाह्निकपान्वितः ॥ ५५-५९ ॥

अवागावाटावशुभैर्भसन्धिस्थैः प्रजायते ॥
वीरान्सगीश्चदष्टेध्वष्टार्कातभसंहिताः ॥ ५५-६० ॥

आरार्की चेज्यभांशस्थौ सदन्तोगर्भकस्तदाः ॥
खर्भेजे भुविमन्दारदृष्टे कुब्जस्तु गर्भगः ॥

पर्गुर्मीने यमेद्वारैर्दष्टेथाङ्गेभघसन्धिगे ॥ ५५-६१ ॥
पापैर्जडो विधौ गर्भः शुभदृष्टिविवर्जिते ॥

मृगान्त्यगे वामनकः सौरेन्द्रर्कनिरीक्षिते ॥
धीनयोदपगैस्त्र्यंशैः पापास्तैरसिरोह्रदाः ॥ ५५-६२ ॥

रवीन्दुयुक्ते सिंहेङ्गे माहेयार्किनिरीक्षिते ॥
नेत्रहीना मिश्रखेटैर्दृष्टे बुद्धुदलोचनाः ॥

व्ययेजो वामनयनं दक्षं सूर्यो विनाशयेत् ॥ ५५-६३ ॥
नेष्टा योगाः शुभैर्दृष्टाः पापाः स्युर्नात्र संशयः ॥

मन्देऽस्ते मन्दभांशेङ्गे निषैकेब्दत्रये जनिः ॥ ५५-६४ ॥

द्वादशाब्दे शशिन्येवं सुतावपि विचिन्तयेत् ॥ ५५-६५ ॥

आधानेन्दुद्वादशांशा पापास्तद्राशिभिः पुरः ॥ ५५-६६ ॥

शशाङ्के जन्मभागादिद्वि घ्नमिष्टकलाः स्मृताः ॥ ५५-६७ ॥

पितुः परोक्षे जन्मस्यादिन्दौ लग्नमपश्यति ॥ ५५-६८ ॥

मध्याद्भ्रष्टेर्के विदेशस्थे जनने नारिजन्म वै ॥
मन्देङ्गस्थे कुजेस्ते च ज्ञोस्फुजि मध्यगे विधौ ॥ ५५-६९ ॥

पापाङ्गेब्जे त्रिभागे लौ स्वायगैः सद्भिरुद्गतः ॥
सूर्यस्तद्दृष्टिगो वापि ज्ञेयो ज्योतिर्विदां वरैः ॥ ५५-७० ॥

चतुष्पदर्क्षगे भानौ शेर्षैबलयुतैः खगैः ॥
कोशादतौ तु यमलौ जायेते मुनिसत्तम ॥ ५५-७१ ॥

सार्क्यारसिंहोज्ञाजांसे भांशतुत्याङ्गनालयुक् ॥
लग्नमिन्दुं च सार्केन्दुं न पश्यति यदा गुरुः ॥ ५५-७२ ॥

सपापगोऽर्को जायो वा परवीर्यप्रसूतिकृत् ॥
पापभस्थौ पापखेटैः सूर्यार्घानत्रिकोणगौ ॥ ५५-७३ ॥

विदेशगः पितावृद्धः खेवा राशिवशात्यये ॥
पूर्ण इण्ढौ स्वभेशेज्ञे शुभे मुव्यंवुजे तनौ ॥ ५५-७४ ॥

द्यूनस्थे वा विधौ यातेङ्गना नारी प्रसूयते ॥
अब्धाङ्गमन्भगः पूर्णे ज्यो वा पश्यति नारद ॥ ५५-७५ ॥

स्वबंलग्नगः सूतिः सलिले नात्र संशयः ॥
पापदृष्टे यमे गुद्यां जन्माङ्गाजव्ययस्थिते ॥ ५५-७६ ॥

कर्कातिलग्नगेशौरेवटे जन्माब्जवीक्षिते ॥
मन्दे जन्मगते लग्ने बुधसूर्येन्दुवीक्षिते ॥ ५५-७७ ॥

क्रीडास्थाने देवगेहेप्यूषरे च क्रमाज्जनिः ॥
श्मशाने लग्नदृगसृग्राम्यस्थानेब्जभार्गवौ ॥ ५५-७८ ॥

अग्निहोत्रगृहे जीवोऽर्को भूषाभरणे गृहे ॥
शिल्पालये बुधो जन्म कुर्याद्बलसमन्वितः ॥ ५५-७९ ॥

भासमाने सरे मार्गे स्थिरे स्वर्क्षांशगे गृहे ॥
त्रिकोणगज आरार्क्योरस्ते वा सृज्यतेऽम्बया ॥ ५५-८० ॥

गुरुदृष्टे तु दीर्घायुः परं च प्राप्यते पुनः ॥
पापदृष्टे विधौलग्नेऽस्तेकुजे तु विनश्यति ॥ ५५-८१ ॥

भवे कुजार्क्योः सन्दृष्टे परहस्तगतः सुखी ॥
पापेद्यतायुर्भवति मासः सार्थैः परैरपि ॥ ५५-८२ ॥

पितृमातृगेहे जन्म तदधीशबलान्मुने ॥
तरुगेहे शुभे नीचे नैकस्थदृष्टौ लग्नेन्दुः ॥ ५५-८३ ॥

एतल्लक्षणसम्पन्ना प्रसीतिर्विजने तदा ॥
मन्दर्क्षांशे विधौ तुर्ये मन्ददृष्टेऽब्जगेऽपि वा ॥ ५५-८४ ॥

मन्दार्चने वा तमसि शयनं नीचगेभुवि ॥
शीर्षे पृष्टोदये जन्म तद्वदेव विनिर्दिशेत् ॥ ५५-८५ ॥

चन्द्रास्तसुखगः पापैर्मातुः पीडां समादिशेत् ॥
जीर्णोद्धृतं गृहं मन्दे सृजि दग्धं न वा विधौ ॥ ५५-८६ ॥

काष्टाढ्यमदृढं सूय बहुशिल्पयुतं बुधे ॥
चित्रयुक्तं नवं शुक्रे दृढे रम्ये गुरौ गृहम् ॥ ५५-८७ ॥

धटाजकर्क्यलिघटे पूर्वे ज्ञेज्यगृहे ह्युदक् ॥
वृषे पश्चान्मृगे सिंहे दक्षिणे वसतिर्भवेत् ॥ ५५-८८ ॥

गृहप्राच्यादिगौ द्वौ द्वौ व्द्यङ्गाः कोणेष्वजादयः ॥
पर्यङ्के वास्तुवत्पादास्रिषदङ्कान्त्यराशयः ॥ ५५-८९ ॥

चन्द्रागान्तरगैः खेटैः सूतिकाः समुदाहृताः ॥
चक्राद्धि बहिरन्तश्च दृश्यादृश्योपरेऽन्यथा ॥ ५५-९० ॥

लग्राशयसमानाङ्गोबालिखेटंसमोपि वा ॥
चन्द्रनन्दांशवद्वर्णः शीर्षाद्यङ्गविभाग युक् ॥ ५५-९१ ॥

शीर्षकं दक्श्रवे नासा कपोलहनवो मुखम् ॥
कण्ठांसपार्श्वहृद्द्वोषः क्रोडन्नाभिश्च बास्तिकाः ॥ ५५-९२ ॥

शिंश्नापाते च वृषणौ जघने जानुनी तथा ॥
जङ्घेपादौ चोभघयत्र त्र्यंशैः समुदितैर्वदेत् ॥ ५५-९३ ॥

पापयुक्ते व्रणस्तस्मिन्नङ्गे लक्ष्म च तद्युते ॥
स्वर्क्षांशे स्थिरयुक्ते तु नैज आगन्तुकोऽन्यथा ॥ ५५-९४ ॥

मन्देऽनिलाश्मजो भौमे विषशस्राग्निजो बुधे ॥
भुजेऽर्के काष्टपशुजो जेतुः श्रृङ्ग्यजयोनिजः ॥ ५५-९५ ॥

यस्मिन्सञ्ज्ञास्रयः खेटा अङ्गेस्युस्तत्र निश्चितम् ॥
व्रणोशुभकृतः पृष्टेतनौ राशिसमाश्रिते ॥ ५५-९६ ॥

तिलकृन्मसकृदष्टसौम्यैर्युक्तश्च लक्ष्मवान् ॥
चतुरस्रः पिङ्गदृक् च पैत्तिकोऽल्पकचो रविः ॥ ५५-९७ ॥

वृतो वातकफी प्राज्ञो मन्दवाक् शुभदृक् शशी ॥
क्रृरदृक्तरुणो भौमः पैत्तिकश्चपलस्तथा ॥ ५५-९८ ॥

त्रिधानुपवृतिर्हास्यरुचिज्ञः श्लिष्टवाक्तथा ॥
पिङ्गके श्लक्षणो दीर्घः कफीधीमान्गुरुर्मतः ॥ ५५-९९ ॥

सुवपुर्लोचनः कृष्णवक्रकेशो भृगुः सुखी ॥
दीर्घः कपिलदृड्भन्दो निलीखरकचोलसः ॥ ५५-१०० ॥

स्नाय्वस्थिरक्तत्वक्शुक्रवसामज्जास्तु धातवः ॥
मन्दार्कचन्द्रसोम्यास्पुजिज्जीवकुभुवः क्रमात् ॥ ५५-१०१ ॥

चन्द्राङ्गपापैर्भान्त्यस्थैः सेंवुपापचतुष्टयैः ॥
चक्रपूर्वापरे पापसौम्यैः कीटतनौ मृतिः ॥ ५५-१०२ ॥

उदयास्तगतौ पापौ चन्द्रः क्रूरयुतैः शुभैः ॥
न चेद्दृष्टस्तदा मृत्युर्जातस्य भवति ध्रुवम् ॥ ५५-१०३ ॥

क्षीणेऽब्जे व्ययगे पापैर्लग्नाष्टस्थैः शुभा न चेत् ॥
केन्द्रेषु वाब्जोसंयुक्तः स्मरान्त्यमृतिलग्नगः ॥ ५५-१०४ ॥

केन्द्राद्या हस्त सन्खेटैरदृष्टो मृत्युदस्तथा ॥
षष्टेमेब्जेऽसदृष्टेसद्यो मृत्युः शुभेक्षिते ॥ ५५-१०५ ॥

समाष्टके मिश्रखेटैर्दृष्टे मृतिः शिशोः ॥
क्षीणेब्जेङ्गे रन्ध्रकेन्दे पापे पापान्तरस्थिते ॥ ५५-१०६ ॥

भूद्यूननिधने वाब्जे लग्नेऽप्येवं शिशोर्मृतिः ॥
पापैश्चन्द्रास्तगैर्मात्रा सार्द्धं सदृष्टिमन्तरा ॥ ५५-१०७ ॥

शुभादृष्टे भान्त्यगेब्जे त्रिकोणोपरतैः खलैः ॥
सग्नस्थे वा विधौपापैरस्तस्थैर्मृतिमाप्नुयात् ॥ ५५-१०८ ॥

ग्रस्तेऽब्जेऽसद्भिरष्टस्थै सृज्यवात्मजयोर्मृतिः ॥
लग्ने रवौ तु शस्रेण सवीर्यासद्भिरष्टगैः ॥ ५५-१०९ ॥

कर्केन्द्वीज्ययुते लग्ने केन्द्रे सौम्ये च भार्गवे ॥
शषैस्त्र्यरीशगैरायुरमितं भवति ध्रुवम् ॥ ५५-११० ॥

वंर्गोत्तमे मीनलग्ने वृषेऽब्जे तत्त्वलिप्सिके ॥
स्वतुङ्गस्थेष्वशेषेषु परमायुः प्रकीर्तितम् ॥ ५५-१११ ॥

शुभैर्दृष्टः सवीर्योगे केन्द्रस्थे चायुरर्थदः ॥
स्वच्चोब्जे स्वर्क्षगैः सौम्यैः सवीर्येङ्गाधिपे तनौ ॥ ५५-११२ ॥

षष्ट्यब्दकेन्द्रसौम्येभेष्टशुद्धे सप्ततिर्गुरौ ॥
मूलत्रिकोणगैः सौम्यैर्गुरो स्वोच्चसमन्विते ॥ ५५-११३ ॥

लग्नाधिपे बलयुतशीत्यब्दं त्वायुरीरितम् ॥
सवीर्ये सत्सु केन्द्रेषु त्रिंशच्छुद्धियुतेऽष्टमे ॥ ५५-११४ ॥

लयेशे धर्मगेजीवेष्टस्थे क्रूरक्षिते जिताः ॥
लग्नाष्टमेशावष्टस्थौ भाब्दमायुः करौ मतौ ॥ ५५-११५ ॥

लग्नेऽशुभेज्यौ ग्लौदृष्टौ मृत्यौ कश्चन चाकृतिः ॥
धर्माङ्गस्थेशनौ शुक्रे केन्द्रेऽब्जे व्ययधर्मगे ॥ ५५-११६ ॥

शताब्दं गीष्पतौ कर्के कटकस्थसितेज्ययोः ॥
लयेशेङ्गे शुभैर्हीनेऽष्टमे रवाब्धिमितं वयः ॥ ५५-११७ ॥

लग्ने शेष्टमगेष्टेशे तनुस्थे पञ्चवत्सरम् ॥
कवीज्ययोगे सौम्याब्जौ लग्ने मृत्यौ च स्वेषवः ॥ ५५-११८ ॥

एतद्योगजमायुः स्यादथ स्पष्टमुदीयते ॥
सूर्याधिक बले पैण्डं निसर्गाञ्च विधोर्बले ॥ ५५-११९ ॥

अंशायुः सबले लग्ने तत्साधनमथो श्रृणु ॥
गोब्जास्तत्त्वतिथी सूर्यास्तिथिः स्वर्गा नखाः क्रमात् ॥ ५५-१२० ॥

नखा विधुर्द्वावङ्काश्च धृतिः स्वाक्षिखमार्गणाः ॥ ५५-१२१ ॥

पिण्डे निसर्गे रवोच्चे नो ग्रहः षट्भाल्पको यदा ॥
चक्रशुद्धस्तदा ग्राह्येस्यांशा आयुषिसम्मताः ॥ ५५-१२२ ॥

अंशोनाः शन्त्रुभे कार्या ग्रहं वक्रगतिं विना ॥
मन्दशुक्तौ विनार्द्धोना ग्रहस्यास्तङ्गतस्य च ॥ ५५-१२३ ॥

हानिद्वयेऽधिकाः कार्या यदा क्रूरस्तनौ तदा ॥
विहायारीनंशाद्यैर्हन्यादायुर्लवान् भजेत् ॥ ५५-१२४ ॥

भगणांशैर्लब्धहीनास्तेषां कार्या विचक्षणैः ॥
पापस्यांशाः समग्रोना सौम्यस्यार्द्धविवर्जिताः ॥ ५५-१२५ ॥

स्पष्टास्तेंशाः खषट्त्र्यासा गुणयित्वा स्वकैर्गणैः ॥
वर्षाणि शेषमर्कध्नं हारात्सम्मासकाः स्मृताः ॥ ५५-१२६ ॥

तच्छेषश्च त्रिगुणितः तेनैवाप्तं दिनानि च ॥
शेषे षष्ट्या हते भक्ते हारेण घटिकादिकम् ॥ ५५-१२७ ॥

हित्वा भाज्यङ्गभागादीन्कलीकृत्य खखाक्षिभिः ॥
भजेद्वर्षाणि शेषे तु गुणिते द्वादशादिभिः ॥ ५५-१२८ ॥

द्विसप्तांशे च मासादिलग्रायुर्जायते स्फुटम् ॥
अशायुषी सलग्नानां खेटानामंशका हृताः ॥ ५५-१२९ ॥

खयुगैरायुरंशाः स्युस्तत्संस्कारं वदामि ते ॥
ग्रहनलग्नं षड्रात्यं चेत्संस्कारोऽन्यथा नहि ॥ ५५-१३० ॥

तदंशः स्वाग्नयो भक्ता लब्धोनोभूर्गुणो भवेत् ॥
यदैकाल्यं तदास्तांशाः स्वाग्र्याप्तोना च भूर्गुणः ॥ ५५-१३१ ॥

सौमयस्यार्द्धेन पापस्य समग्रेणेति निश्चयः ॥
गुमकध्नाश्चायुरंशाः संस्कारोऽयमुदाहृतः ॥ ५५-१३२ ॥

आयुरंशकलाभक्ताद्विंशत्याब्दा इनाहतम् ॥
शेषं द्विशतभक्तं स्युर्मासाः शेषा दिनादिकम् ॥ ५५-१३३ ॥

लग्नायुरंशास्त्रिगुणा दिग्भिक्ता स्युः समास्ततः ॥
शेषेऽर्कादिगुणे भक्ते दिग्भर्मासादिकं भवेत् ॥ ५५-१३४ ॥

सबलेङ्गेभतुल्याब्दैर्युतमायुर्भवेत्स्फुटम् ॥
अंशद्विध्नमक्षांशं मासाः खत्र्यादिसङ्गुणात् ॥ ५५-१३५ ॥

शेषा दिनादिकं योज्यं नैतत्पिण्डनिसर्गयोः ॥
लग्नार्कचन्द्रमध्ये तु यो बली तद्दशा पुरा ॥ ५५-१३६ ॥

ततः केन्द्रादिगानां तु द्वित्र्यादौ सबलस्य च ॥
बह्वायुर्यो वीर्यसाम्येर्काद्युतस्य प्राक् याचकः ॥ ५५-१३७ ॥

षड्वर्गार्द्धस्य त्रिंशस्य त्रिकोणगश्च स्मरगः ॥
सप्तमासस्य तूर्यस्य चतुरस्रगतस्य च ॥ ५५-१३८ ॥

क्रमः केन्द्रादिकोऽत्रापि द्वित्र्यादौ सबलस्य च ॥
पाकपस्याब्धिनागाश्च ह्यर्णवा सहगस्य च ॥ ५५-१३९ ॥

त्रिकोणस्थस्य चाष्टाक्षिसूर्याद्यूनगतस्य च ॥
तुर्याष्टगस्य तु स्वर्गा गुणकाः परिकीर्तिताः ॥ ५५-१४० ॥

दशागुणैर्हता भक्त्या गुणैक्येन समागताः ॥
शेषेऽर्कादिहते भक्ते मासाद्यैक्येन नारद ॥ ५५-१४१ ॥

अन्तर्दशासु विदशास्तासु चोपदशास्तथा ॥
दशेशमित्रस्वोच्चक्षङ्गोब्जोब्ध्येकाद्रिवृद्धिगः ॥ ५५-१४२ ॥

शुभगो यद्भगस्तद्भिस्न्वादिस्थेन तद्धिकृत् ॥
प्रोक्तेतरस्थानगतस्तत्तद्भावक्षयं करः ॥ ५५-१४३ ॥

खगस्य यद्भवेद्द्रव्यं भावभे क्षणयोगजम् ॥
जीविकादिफलं सर्वं दशायां तस्य योजयेत् ॥ ५५-१४४ ॥

विशन्यापदशायां यो वैरिदृष्टो विपत्तिकृत् ॥
शुभमत्रेक्षितश्चेष्टसद्वर्गस्थश्च यो ग्रहः ॥ ५५-१४५ ॥

तत्काले बलवानापन्नाशकृत्समुदाहृतः ॥
यस्याष्टवर्गजं चापि फलं पूर्णशुभं भवेत् ॥ ५५-१४६ ॥

यश्च मूर्तितनुग्लावो वृद्धिगः स्वोच्चभस्थितः ॥
स्वत्रिकोणसुहृद्भस्थस्तस्य मध्यमसत्फलम् ॥ ५५-१४७ ॥

श्रेष्ठं शुभतरं वाच्यं विपरीतगतस्य तु ॥
नेष्टमुत्कटमिष्टं तु स्वल्पं ज्ञात्वा बलं वदेत् ॥ ५५-१४८ ॥

चरे सन्मध्यदुष्टाभ्यामङ्गभङ्गे विपर्ययात् ॥
स्थिरे नेष्टष्टमध्या च होरायास्त्र्यं शकैः फलम् ॥ ५५-१४९ ॥

स्वामीज्यज्ञयुता होरा दृष्टा वा सत्पलावहा ॥
विनाश दृष्टयुक्ता च पापान्तरगतान्यथा ॥ ५५-१५० ॥

प्राग्ध्वाङ्क्षा बन्धु मृत्याय तयोर्द्यूने रविः स्वभात् ॥
वक्रात्स्वादिवसाञ्चार्के शुक्राद्यूनां तु षड्रतः ॥ ५५-१५१ ॥

धर्मध्यायारिगो जीवादिकत्र्यारिगो विधोः ॥
पृध्यन्त्यधीतपाः सुज्ञा ततोवृद्ध्यन्त्यबन्धुराः ॥ ५५-१५२ ॥

वृद्धिगोङ्गात्सधनघीतपः स्वाराच्छशी शुभः ॥
स्वदूवृध्यस्तादिषु पृधात्ससाष्टौ पञ्चयोपगः ॥ ५५-१५३ ॥

षट्त्र्यायधीस्थो मन्दाञ्च ज्ञाद्द्वित्र्यायाष्टकेन्द्रगः ॥
केन्द्राष्टायान्त्य इज्याद्वा ज्ञज्यायास्तत्र स्वे कवेः ॥ ५५-१५४ ॥

वृद्धाविनात्सादिधिया मङ्गा मायारिगो विधोः ॥
केन्द्राष्टापार्थगः स्वर्क्षान्मन्दाद्गोष्टायकेन्द्रगः ॥ ५५-१५५ ॥

षट् त्रिधी भवतः सौम्यात्षड्वांशाष्टगो भृगोः ॥
कर्मायव्ययषष्टस्थो जीवाद्भौमः शुभः स्मृतः ॥ ५५-१५६ ॥

कवेर्द्ध्याषष्टमोध्याये सन्ज्ञोमन्दान्सधीत्रये ॥
साक्षास्ते भूमिजाज्जीवाद्ययारिभवमृत्युगः ॥ ५५-१५७ ॥

धर्मायारिसतान्त्येर्कात्साद्यत्रिस्वगता स्वभात् ॥
षट्खायाष्टाब्धिखोष्विज्यात्सहाद्येषु विलग्नतः ॥ ५५-१५८ ॥

दिक्वाष्टाद्यस्तबन्ध्याये कुजात्खात्सत्रिके गुरुः ॥

सात्र्यङ्के सन् रवेः शुक्राद्धीखगो दिग्भवारिगः ॥ ५५-१५९ ॥

चन्द्राद्वीशार्थगोस्तेषु मन्दाद्धीत्रिषडन्त्यगः ॥
गोब्धिधीषट्खखाद्या ये ज्ञात्सद्यूने विलग्नतः ॥ ५५-१६० ॥

आशु तेशाष्टगोष्वङ्गःत्सान्तेष्वब्जात्सितः शुभः ॥
स्वात्सज्ञेषु त्रिधीगोब्धी दिक्छिद्रासिगतोर्कजात् ॥ ५५-१६१ ॥

रन्ध्रायव्यचगः सूर्यादोष्टधीखे सगोर्गुरो ॥
ज्ञाब्धित्र्यायारिगोरात्रिषट्ध्यध्यान्त्यगोषु च ॥ ५५-१६२ ॥

त्रिधीशारिषु मन्दः खात्साक्षान्त्येषु शुभो सृजः ॥
केन्द्रायाष्टधनेष्वर्का लग्नाद्वृद्ध्याद्यबन्धुषु ॥ ५५-१६३ ॥

गोध्वष्टापारिखान्त्येज्ञाच्चन्द्राल्लाभत्रिषद्भतः ॥
षडष्टान्त्यगतः शुक्राद्गुरीर्द्वीशान्त्यशत्रुषु ॥ ५५-१६४ ॥

उक्तस्थानेषु रेखादो ह्यनुक्तेषु तु बिन्दुदाः ॥
जन्मभाद्वद्विमित्रोच्चस्वभेधिष्टं परेष्वसत् ॥ ५५-१६५ ॥

कष्टमर्थक्षयः क्लेशः समतार्थसुखागमः ॥
धनाप्तिः सुखमिष्टाप्तिरिति रेखाफलं क्रमात् ॥ ५५-१६६ ॥

पितृमातृद्विषन्मित्रभ्रातृस्त्रीभृतकाद्रवेः ॥
स्वामिलग्राजयोः स्वस्थाद्भेदर्कस्वयशोशयात् ॥ ५५-१६७ ॥

तृणस्वर्णाश्वधोरणाद्यैरर्कांशे वृत्तिमादिशेत् ॥
कृष्यम्बुजस्रीभ्योब्जांशे कौजे धात्वस्रसाहसैः ॥ ५५-१६८ ॥

काव्यशिल्पादिभिर्बोधे जवे देवद्विजाकरैः ॥
शौक्रे रजतगोरत्नैर्मान्दे हिंसश्रमाधमैः ॥ ५५-१६९ ॥

स्वोञ्चेष्वार्की तथा ज्यारैरुक्तैकाङ्गे नृ पाधिपाः ॥
लग्रे वर्गोत्तमेऽब्जे वा चतुरादिग्रहेक्षिते ॥ ५५-१७० ॥

द्वाविंशभूपास्तुङ्गेसृक्चापेर्केन्दूयमस्तनौ ॥
भूपकृत्तुङ्गगोर्कोगेस्तेसाजार्कोखभे गुरौ ॥ ५५-१७१ ॥

यमेन्दुतुङ्गगौ लग्ने षष्टेऽर्कज्ञौ तुलाजगौ ॥
सितासृजो गुरौ कर्को साराजे लग्नगे नृपाः ॥ ५५-१७२ ॥

वृषेगेब्जेर्केज्यसौरैः सुहृज्जायाखगैर्नृपः ॥
मन्दे मृगाङ्गेत्र्यर्यकांशस्थैरजादिभिर्नृप ॥ ५५-१७३ ॥

सेज्याजेश्वे मृगमुखे कुजे तुङ्गेर्क्षभागेवौ ॥
लग्नेऽथ सेज्यकर्केङ्गे ज्ञाजशुक्रैर्भवोपगैः ॥ ५५-१७४ ॥

मेषेऽर्के भूमिपासेन्दौ एषे षाङ्ग्रेर्कपपासृजः ॥
सिंहकुम्भमृगस्थाश्चेद्भूपः सारेतनावजे ॥ ५५-१७५ ॥

आर्केजीवे तनौ वापि नृपोऽथोः कुजभास्करौ ॥
धीस्थौ गुर्विदुकवयो भूमौ स्त्र्यगे बुधैर्नृपः ॥ ५५-१७६ ॥

मृगास्यलग्नगैः सौरेजाब्जर्क्षहरयः सयाः ॥
कविक्षौ तुलयुरमस्थौ वै भूपः कीर्तिमान्भवेन्त् ॥ ५५-१७७ ॥

यस्य कस्यापि तनयः प्रोक्तैर्योगैर्नृपो भवेत् ॥
वक्ष्यमाणैर्नृपसुतो ज्ञेयो भूयो मुनीश्वर ॥ ५५-१७८ ॥

स्वोच्चे त्रिकोणभगतेस्त्र्याद्यैर्बलयुतैर्नृपः ॥
सिंहेऽर्के मेषलग्नेऽजे मृगे भौमे घटेऽष्टमे ॥ ५५-१७९ ॥

चापे धरानाथःस्यादथ स्वर्क्षगे भृगौ ॥
पातालगे धर्मगेऽब्जे शुभदृष्टे युते मुने ॥ ५५-१८० ॥

त्रिलग्नभवगैःशेषैर्धराधीशः प्रजायते ॥
सौम्ये वीर्ययुतेंऽगस्थे बलाढ्येशुभगे शुभे ॥ ५५-१८१ ॥

धर्मार्थोपचयस्थैश्चशेषैर्धर्मयुतोनृपः ॥
मेषूरणायतनुगाः शशिसूर्यजसूरयः ॥ ५५-१८२ ॥

ज्ञारौ धनेशितरवा हिबुके भूपतिस्तदा ॥
वृषेंऽगेऽब्जोधनारिस्थो जीवार्की लाम्भगाः परे ॥ ५५-१८३ ॥

सुखे गुरुः खेरवीन्दूयमो लग्ने भवे करै ॥
लग्ने वक्रासितौ चन्द्रेज्यसितार्कबुधाः क्रमात् ॥ ५५-१८४ ॥

सुखास्तु शुभखाप्तिस्थानरेशं जनयन्त्यपि ॥
कर्मलग्नगरवेटस्य दशायां राज्यसङ्गतिः ॥ ५५-१८५ ॥

प्रबलस्य दशायां वा शत्रुनीचा दिगार्तिदाः ॥
आसन्नकेन्द्रद्वयगैर्वर्गदाख्यः सकलग्रहैः ॥ ५५-१८६ ॥

तन्वस्तगैश्च सकटं विहगो राज्यबन्धुगैः ॥
श्रृङ्गाटकं धिगौगस्थैर्लग्नायस्थैर्हलं मतम् ॥ ५५-१८७ ॥

वर्ज्जोङ्गेस्थे सत्स्वसत्सु तुर्यखस्थैर्यवोन्यथा ॥
विमिश्रैः कमलं प्राहुर्वायाकण्टकबाह्यगैः ॥ ५५-१८८ ॥

लग्नाच्चतुर्भुगैर्यूपःशरस्तूर्याच्चतुर्भुगैः ॥
द्यूनाद्वेदक्षगैः शक्तिं र्दऽखादिचतुर्भगैः ॥ ५५-१८९ ॥

लग्नात्क्रमात्सप्तभगैर्नोकाकूटस्तु नुर्यतः ॥
छत्रमस्तात्स्वभाद्यायोन्यस्मादर्द्धेन्दुनामकः ॥ ५५-१९० ॥

लग्नादेकान्तरगतैश्चक्रमर्थात्सरित्पतिः ॥
षह्युस्थानेषु वीणाद्याः समसप्तर्क्षगैः ॥ ५५-१९१ ॥

वीणादामपाशकेदारभूशूलयुगगोलकाः ॥
ग्रहैःश्चरभगै राजयोगः प्रकीर्तितः ॥ ५५-१९२ ॥

स्थिरस्थैर्यमुसलं नाम द्विशरीणतैर्नलः ॥
भाला केन्द्रस्थितैः सौम्यैः पापैस्सर्प उदाहृतः ॥ ५५-१९३ ॥

ईर्य्युरध्वरुची रज्ज्वां मुसले धनमानयुक् ॥
व्यङ्गा स्थिरा लोनलजो मोनीस्रग्जोहिजोर्द्दितः ॥ ५५-१९४ ॥

वीणोद्भवोतिनिपुणागीतनृत्यरुचिर्भृशम् ॥
दाता समृद्धो दामास्थः पाशजो धनशीलयुक् ॥ ५५-१९५ ॥

केदारोत्थः कृषिकरः शूले शूरोक्षतो धनः ॥
युगं पाषण्डयुर्गोले विधनो मलिनस्तथा ॥ ५५-१९६ ॥

भूपवन्द्यपदश्चक्रे समुद्रे नृपभोगयुक् ॥
सुभगाङ्गोर्द्धचम्पात्सुखीशूरश्च चामरः ॥ ५५-१९७ ॥

मित्रो पकारकृच्छत्रे कूटे चानृतबन्धराट् ॥
तौजः सकीर्तिः सुखभाक् मानवो भवति ध्रुवम् ॥ ५५-१९८ ॥

त्यागी यज्वात्मवान् यूथे हिंस्रो गुह्याधिपः शरैः ॥
शक्तौ नीचोऽलसो निःस्वो दण्डे प्रियवियोगभाक् ॥ ५५-१९९ ॥

व्यर्कैः स्वान्त्योभयगतैः खेटैः स्यात्सुनफानफा ॥
दुरुधरा चैव विधौ ज्ञेयः केमुद्रुमोऽन्यथा ॥ ५५-२०० ॥

स्वोपार्जितार्थभुग्दाता सुनफायां धनी सुखी ॥
नीरोगः शीलवान् ख्यातः सुवेषश्चानफाभवः ॥ ५५-२०१ ॥

भोगी सुखी धनीदानीत्यागी दुरुधुरोद्भवः ॥
केमुद्रुमेऽतिमलिनो दुःखी नीचोऽथ निर्धनः ॥ ५५-२०२ ॥

यन्त्र्याश्मकारंशाजोको भौमपुष्करुर्ते ध्वगः सुज्ञः ॥
सुकीर्तिर्निपुणं विद्वांसं धनिनं तथा ॥ ५५-२०३ ॥

सेन्योन्यकार्यनिरतं सास्फुजिच्छस्रजीविनम् ॥
समन्दो धातुकुशलं तथा भाडंविदं मुने ॥ ५५-२०४ ॥

कूटस्न्याशवपण्याठं नसासृगिन्द्गः प्रसूद्विषम् ॥
कुर्यात्सज्ञोर्थनिपुणं नम्रं सत्कीर्तिसंयुतम् ॥ ५५-२०५ ॥

सज्योऽस्थिरवयं वंश्यं विक्रान्तं च समर्थिनम् ॥
ससितोसुकवेत्तारं सार्किपोनभवं मुने ॥ ५५-२०६ ॥

आरे सज्ञे वाहुयोधी पुराध्यक्षः सगीष्पतौ ॥
सशुक्रे द्यूतक्रर्होयो नृती द्यूति समन्दके ॥ ५५-२०७ ॥

सेज्येज्ञे नृत्यगीताढ्यो मायादक्षः ॥
सभार्गवेसमन्दे लुब्धकः क्रूरो नरो भवति नारद ॥ ५५-२०८ ॥

सशुक्रे वाक्पतौ विद्वान्सासितेऽन्नघटङ्करः ॥
कवौ स मन्दमन्दाक्षा व वनिश्रयवित्तवान् ॥ ५५-२०९ ॥

एकस्थैश्चतुराद्यैस्तु खवार्थैः खचरैः पृथक् ॥
कुजज्ञेज्याजशुक्रार्किसूर्यः परिव्रजेन्नरः ॥ ५५-२१० ॥

शाक्याजीवकवृद्धार्थिच रकाखफलाशनः ॥
तत्स्वामिभिः परिदजितैः प्रव्रज्याप्रच्युतिर्भवेत् ॥ ५५-२११ ॥

अदीक्षिताल्पस्तगतैः सबलैस्तत्स्थभक्तयः ॥
जन्मपोन्यैर्यद्यदृष्टो मन्दं पश्यति नारद ॥ ५५-२१२ ॥

मन्दो वा जन्मपं नष्टं तथा च मन्दकागणे ॥
भौमार्कांशे सौरदृष्टे चन्द्रे वा दीक्षितो भवेत् ॥ ५५-२१३ ॥

सुरूपो भूषितगोऽशिन्यां दक्षः सत्यवचा यमे ॥
बहूभुग्पदारग्नौ स्थिरधीः प्रियवाक्तथा ॥ ५५-२१४ ॥

ब्राह्मो धनीमृगे भोगी रौद्रे हिंस्त्रः शठोऽघकृत् ॥
दान्तो रोगी शुभोऽदित्यां पुष्यर्यजन्मा कविः सुखी ॥ ५५-२१५ ॥

धूर्तः शठः कृतघ्नोऽहौ पापः सर्वाशनो भवेत् ॥
पत्रे भोगी धनी भक्तो दाता प्रियवचा भगे ॥ ५५-२१६ ॥

धनी भोगीनरोर्यमर्क्षे स्तेनो धृष्टो घृणी करे ॥
चित्राम्बरः सुदृक्त्वाष्ट्रे न च धर्मदयापरः ॥ ५५-२१७ ॥

द्वीशे लुब्धः पटुः क्रोधी मढैयो आठनोविदेशगः ॥
शाक्रे धर्मपरस्तुष्टो मूले मानी धनी सुखी ॥ ५५-२१८ ॥

आप्ये मानी दृष्टो वैश्वे नम्रश्च धार्मिकः ॥
कर्णे धनी सुखी ख्यातो दाता शूरो धनी वसौ ॥ ५५-२१९ ॥

शेतऽरिहन्ता व्यसनी स्रीजितो जाहिभेदिनी ॥
बुध्ने वक्ता सुखी कान्तः पौष्णे शूरो धनी शुचिः ॥ ५५-२२० ॥

कामी शूरः कृतज्ञोऽजे कान्तस्त्यागी क्षमी वृषे ॥
युग्मे स्रीद्यूतशास्रज्ञः स्रैणो ह्रस्वः स्वभे विधौ ॥ ५५-२२१ ॥

स्रीद्विट् क्रोधी हरौ मानी विक्रान्तः स्थिरधीः सुखी ॥
धर्मी श्लक्ष्णः सुधीः षष्टे प्राज्ञः प्रांशुर्धनी घटे ॥ ५५-२२२ ॥

रोगी पूज्यः क्षती र्कौर्प्ये कविः शिल्पीज्यभे धनी ॥
मृगेऽलसोऽटनः स्वक्षः परदारार्थहृद्धटे ॥ ५५-२२३ ॥

सबलेभैभयेवापिस वलेजेशिलफलम् ॥
अन्यथा विपरीतं तत्पलम्मेवं परेऽपि न ॥
ख्यातः स्रीद्विट् धनी तीक्ष्णोज्ञः कविः शौण्डिको धनी ॥
पूज्यो लुब्धोऽधनसखो मेषादौ भास्करे जनौ ॥ ५५-२२४ ॥

निःस्वोऽर्कभे भूमिपुत्रे भूमिपुत्रे धनी चान्द्रे स्वभेदनः ॥
बौधे कृतज्ञो जैवे तु ख्यातः शौक्रेऽन्यदारिकः ॥ ५५-२२५ ॥

मृगे बह्वात्मजधनः कुम्भे दुःख्यनृती खलः ॥
स्रीद्वेष्यः स्वजनद्वेषीनियरत्यः सधीयनः ॥ ५५-२२६ ॥

समानार्थः सपुत्रस्रीसर्णः सूर्यादिभे बुधे ॥
सेनानीः स्त्र्यर्थपुत्राढ्यः दक्षमैश्यः परिच्छदी ॥ ५५-२२७ ॥

मण्डलेशः सार्‌थसुखः सर्णस्वाम्यर्कभाद्गुरौ ॥
स्त्र्याप्तार्थो मन्दशोकाढ्यो बन्धुद्वेषी धनाघवान् ॥ ५५-२२८ ॥

सार्थः प्राज्ञः समः ख्यातिः स्रीजिऽतोर्कादिभे मृगौ ॥
व्यङ्गजार्थो खप्रसूको विधिमित्रो सुखत्रयः ॥ ५५-२२९ ॥

सत्पुत्रस्त्रीधनो राजा ग्रामे शोकादिभेर्कजे ॥
भूपज्ञगुणिपौरास्वादृष्टेब्जेजेसृगादिभिः ॥ ५५-२३० ॥

निः स्वस्तेन नृपाः प्रज्ञप्रेष्यामविनृयुग्मगे ॥
धात्वाजीवी नृपज्ञाभीतन्तुवायाधनाः स्वभे ॥ ५५-२३१ ॥

युयुत्सुकविसूरीज्यधातुजीविदृगामयाः ॥
ज्योतिर्ज्ञाढ्येज्यनु खलु नृपेज्ञादिकर्हरौ ॥ ५५-२३२ ॥

षष्टे शुभैर्नृपचमूपनैपुण्यवतिताशयाः ॥
जूके भूपस्वर्णकारवणिजः शेषदृग्युते ॥ ५५-२३३ ॥

द्विपैतृकाब्धिध्वजिनो व्यङ्गा स्वक्षितिपा अलौ ॥
ज्ञातिक्ष्माजनयाश्चाये सद्भिर्दर्मी शठस्तथा ॥ ५५-२३४ ॥

भूपमण्डितसखेज्यामृगे भूयान्यदारिकौ ॥
कुम्भे शेषैश्च हास्यज्ञनृपज्ञाः सद्भिरन्त्यभे ॥ ५५-२३५ ॥

हारेशर्क्षदलस्थैस्तु दृष्टो युक्तः शशी शुभः ॥
त्र्यंशे तत्पतिमित्रर्क्षगतेर्युक्तेक्षितस्तथा ॥ ५५-२३६ ॥

द्वादशांशे फलं प्रोक्तं नवांशेऽप्यथ कीर्त्यते ॥
आरक्षेको वधरुचिर्नियुद्धकुशलोऽर्थवान् ॥ ५५-२३७ ॥

कलहः क्षितिजांस्थे शौक्रे मूर्खोऽन्यदारदः ॥
कविः सुखी बुधांशे तु नटचौरज्ञशिल्पिनः ॥ ५५-२३८ ॥

स्वांशे त्वल्पतनुः सखस्तपस्वी लोभतत्परः ॥
क्रोधी निधीशो मात्यो वा नृपो हिंस्रो सुतो हरेः ॥ ५५-२३९ ॥

जीवांशे हास्यविद्योधा बली मन्त्री च धार्मिकः ॥
अल्पापत्यो दुःखितो खो दुष्टस्त्रीसौरिभागगे ॥ ५५-२४० ॥

भानार्विद्वादिदृष्टे नु तद्वदेव फलं वदेत् ॥
वर्गोत्तमे खे परभे पल मुक्तं शुभं क्रमात् ॥ ५५-२४१ ॥

पुष्टं मध्यं लघु ज्ञेयं यदि चांशपतिर्बली ॥
राशीक्षणफलं रुद्ध्वा ददात्यंशपलं स्पुटम् ॥ ५५-२४२ ॥

शूरस्तब्धो विकलदृग्निघृणोऽर्के तनुस्थिते ॥
मेषे धनी तैमिरकः सिंहे रात्र्यन्ध एव च ॥ ५५-२४३ ॥

नीचोधोस्वः कर्कगेऽर्के उद्बुदाक्षस्तनुस्थिते ॥
द्वितीयेऽर्के बहुधनो नृपदण्ड्यो मुखामयी ॥ ५५-२४४ ॥

त्रिगे बुधो विक्रमी च विमुखः पीडितो भुवि ॥
धनापत्योक्तितो धीस्थे बली शत्रुजितोरिगे ॥ ५५-२४५ ॥

स्‌त्री जितो द्यूनसंस्थे च निधनेल्पात्मजोल्पदृक् ॥
सुतार्थसुखभा भाग्ये दशमे श्रुतशौर्यवात् ॥ ५५-२४६ ॥

लाभे बहुधनो मानी पतितो खोऽव्यये रवौ ।.
मूकोधो बधिरः प्रेष्यो जेगे खाञ्चाजगे धनी ॥ ५५-२४७ ॥

बुटुर्वा धनवानधे हिंस्रो विक्रमगे भवेत् ॥
साधुभावः सुखगते धीस्थे कन्याप्रजोलसः ॥ ५५-२४८ ॥

अल्पाग्निकामस्तीक्ष्णोरौईष्युस्तत्रिमदोज्ञरवे ॥
व्याधिपूडान्वितो मृत्यौ भानुर्द्धनगे मित्रधनान्वितः ॥ ५५-२४९ ॥

धर्मधीधनयुग्राज्ये ख्यातधीधनयुग्भवेत् ॥
क्षुद्रोंऽगहीनो व्ययगे चन्द्रे प्रोक्तं फलं बुधैः ॥ ५५-२५० ॥

लग्ने कुजे क्षततनुर्द्धनगे तु कदन्नभुक् ॥
धर्मपापसमाचारोऽन्यत्र सूर्यसमो मतः ॥ ५५-२५१ ॥

विद्वान् धनी च प्रवरः पण्डितः सचिवोरियुक् ॥
धर्मज्ञो विस्तृतगुणो गाधोज्ञेयरतोऽर्कवत् ॥ ५५-२५२ ॥

विद्वान्स वाच्यः कृपणी सुखाक्षो रिपुगृद्धिमान् ॥
नीचस्तपस्वी चष्णवनी लोभीदुष्टस्तनोर्गुरो ॥ ५५-२५३ ॥

स्मरी मुखी विलग्नस्थे कलही सुरतोत्सुकः ॥
सुखितस्तनपस्ये च भृगौ जीववदन्यतः ॥ ५५-२५४ ॥

निःश्वो रोगी कामवशो मलिनः शैशवार्तियुक् ॥
अलसो लग्नगे मन्दे धर्मात्स्वोञ्चगते नृपः ॥ ५५-२५५ ॥

ग्रामाधिपः स विद्वांश्च चार्वङ्गोऽन्यत्र सूर्यवत् ॥
पूर्णमुच्चेथ पादोनफलं मूलत्रिकोणगे ॥ ५५-२५६ ॥

शुभग्रहेदलं स्वर्क्षे मित्रभेंऽघ्रिमितं फलम् ॥
शत्रुभेऽल्पं तथा नीचास्तङ्गते फलशून्यता ॥ ५५-२५७ ॥

खभराकादिके खेटे कुलतुल्यः कुलाधिकः ॥
बन्धुपूज्योऽथधनवान्सुखी भोगी नृपः क्रमात् ॥ ५५-२५८ ॥

परिवित्तसुहृद्वन्धुपोष्यागणबलाधिपौ ॥
नृपश्च मित्रभास्थेषु खेटे व्रेङ्कादिषु क्रमात् ॥ ५५-२५९ ॥

विषमर्क्षेऽर्कहोरायां सस्थिते शुभभेषु च ॥
ख्यातो महोद्यमी चातितेजा धीमान्धनी बली ॥ ५५-२६० ॥

शुभेषु चन्द्रहोरायां स्थितेषु समराशिषु ॥
कान्तिमार्द्दवसौभाग्यभोगधीमान्भवेन्नरः ॥ ५५-२६१ ॥

सूर्यहोरागतः पापः समभेषु तु मध्यमाः ॥
विषमर्क्षेषु भास्कर्या सौम्या नोक्तफलप्रदाः ॥ ५५-२६२ ॥

स्वमित्रत्र्यंशगश्चन्द्रः सुरूपं गुणिनं नरम् ॥
करोत्यन्नगतस्तद्वत्तत्तुल्यगुणरूपिणम् ॥ ५५-२६३ ॥

व्यालायुधे चतुष्पादांऽजेषु च त्र्यंशके च ॥
तीक्ष्णेऽतिहिंस्रश्च भवेद्गुरुतल्पगतोटनः ॥ ५५-२६४ ॥

स्तेनो भोक्ता सधनधीर्नृपः क्लीबश्च शत्रुहा ॥
विष्टिकृद्दासवृत्तिश्च पापो हिंस्नोऽमतिर्भवेत् ॥ ५५-२६५ ॥

मेषादिकोत्तमांशेषु द्वादशांशेषु राशिवत् ॥
जायाबलविभूषाढ्यः सत्त्वयुक्तोऽतिसाहसी ॥ ५५-२६६ ॥

तेजस्वी च नरः खाये त्रिंशांसे सृजिसंस्थिते ॥
आमयी वा स्वभार्यायां विषमः पारदारिकः ॥ ५५-२६७ ॥

दुःखी परिच्छदयुतो मलिनस्चार्कजे स्वके ॥
सुखधीधनकीर्त्यालस्तेजस्वी लोकपूजितः ॥ ५५-२६८ ॥

नीरगुह्यभवान्भोगी जीवे खत्रिंशभागगे ॥
मेधाकलाकाव्यशिल्पविवादकपटाञ्चितः ॥ ५५-२६९ ॥

शास्त्रार्थसाहसयुतो बुधे स्वत्रिंशभागगे ॥
बह्वपत्सुखारौग्यरोगरूपार्थसंयुतः ॥ ५५-२७० ॥

ललिताङ्गो विप्रकीर्णेद्रियः स्याद्भार्गवे स्वके ॥
शूरस्तब्धौ च विषमवधकौ सद्गुणान्वितौ ॥ ५५-२७१ ॥

सुखेज्ञो चारु चेष्टाङ्गौ चन्द्रार्क्कौचेत्कुजादिगौ
मूलत्रिकोणस्वर्क्षोच्चे कण्ठस्थास्तु च ये ग्रहाः ॥ ५५-२७२ ॥

अन्योन्यकारकास्ते स्युः कर्मगस्तु विशेषतः ॥
शुभं वर्गोत्तमे जन्म वेसिस्थाने वसद्गृहैः ॥ ५५-२७३ ॥

अशून्येषु च केन्द्रेषु कारकाख्यगृहेषु च ॥
गुरुजन्मेशलग्नेशाः केन्द्रस्था मध्यसौख्यादाः ॥ ५५-२७४ ॥

पृष्टोभवकोदपर्क्षस्थितास्त्वन्त्यान्तरादुषु ॥
प्रवेशे भास्करकुजौ भृग्वीज्यो मध्यगौ तथा ॥ ५५-२७५ ॥

चन्द्रार्की फल दावन्त्ये सदा ज्ञः फलदायकः ॥
लग्नात्पुत्रे कलत्रे वाब्जाच्छुभेशयुतेक्षिते ॥ ५५-२७६ ॥

स्यात्तयोः सम्पदः स्वत्वमन्यथाथाङ्गतोदयः ॥
रवौ भीनेऽर्कजः स्रीघ्नः पुत्रस्थस्तु तथा कुजः ॥ ५५-२७७ ॥

सिमातुर्याष्टगैः क्रूरैर्यद्वा क्रूरान्तरे सितः ॥
सद्ग्रहायुतदृष्टश्चेदग्निपातान्मृतिः स्त्रियाः ॥ ५५-२७८ ॥

लग्नद्य पाणिगतयोः शशिरव्योः सह स्त्रिया ॥
एकेन यस्य जन्माहुरथ सप्तमसंस्थयोः ॥ ५५-२७९ ॥

नवधीगतयोर्वापि विकलस्रीसितार्कयोः ॥
कोणोदयेऽस्तां त्यसन्धौ भृगौ बन्ध्यापतेर्जनिः ॥ ५५-२८० ॥

सुतभं चेन्न सौम्याढ्यमथान्त्यास्तोदयर्क्षगैः ॥
पापे धीस्थे विधौ क्षीणजन्मा सुतकलत्रिणः ॥ ५५-२८१ ॥

शनौ खगेऽस्ते सशुक्रे तदृष्टे पारदारिकः ॥
तौ चेत्सेन्दुस्रिया सार्द्धं पुंश्चलो जायते नरः ॥ ५५-२८२ ॥

भूग्वब्जयोरस्तगयोर्नरो भार्या सुतोऽपि वा ॥
नृस्रियो स्तु शुभैर्दृष्टौ तौ द्वौ परिणताङ्गकौ ॥ ५५-२८३ ॥

रवास्ताम्बुगैरिन्दुशुक्रपापैर्वंशविनाशकः ॥
शिल्पी त्र्येशे बुधयुते केन्द्रसंस्थार्किवीक्षिते ॥ ५५-२८४ ॥

दास्यां जातः सौरिभागे रिःफगे भृगुनन्दने ॥
नीचेऽर्केन्दोरस्तगयोर्दृष्टयोः सूर्यजेन वा ॥ ५५-२८५ ॥

पापदृष्टौ शनिकुजावस्तगौ वातरुक्प्रदौ ॥
कर्काल्यं शगते केन्द्रे पापयुक्ते तु गुह्यरुक् ॥ ५५-२८६ ॥

पापातरगतेंऽगेब्जे रवौ द्यूने तु कुष्टयुक् ॥
चन्द्रे खेऽस्ताङ्गते भौमे विकलो वेशिगेऽर्कजे ॥ ५५-२८७ ॥

मिथो भांशगयोः शूली रवीन्द्वोर्युतयोः कृशः ॥
निधनारिधनान्त्यस्था रवीन्द्वारयमा यदा ॥ ५५-२८८ ॥

चलद्ग्रहेण दोषेण कुर्वन्त्यनयनं नरम् ॥
सौम्या दृष्टा न वायत्रिधीगताः पापखेचराः ॥ ५५-२८९ ॥

कर्णोपघातका द्यूने रदवैकृत्यकारकाः ॥
लग्ने गुरौ द्युने मन्दे वातरोगादितो भवेत् ॥ ५५-२९० ॥

सुखेऽस्ते वा कुजे जीवे लग्ने वार्कियुतोदये ॥
कुजेन वात्मजे द्यूने सञ्ज्ञेंऽत्येऽब्जे च सोन्मदः ॥ ५५-२९१ ॥

धीधर्मार्थान्त्यगैः पापैर्भसमस्यान्निबन्धनम् ॥
सर्पश्रृङ्खलया शाठ्यैर्दृक्कैर्बल्यशुभेक्षितैः ॥ ५५-२९२ ॥

समन्देऽब्जे वक्रदृष्टे पस्मारी दुर्वचाः क्षयी ॥
रविमन्दकुजैः रवस्थैः सौम्यदृष्टैः समण्डलैः ॥ ५५-२९३ ॥

भृतकाः पूर्वमुदितैर्वरमध्याधमा नराः ॥
पुञ्जनौ तु फलं पुण्यस्रीणां योग्यं वदेच्च तत् ॥ ५५-२९४ ॥

तत्स्वामिष्वखिलं कार्यं तद्भर्तृमरणं मृतौ ॥
लग्नेन्दुगं वपुश्चैव यादयूपपीतद्युने ॥ ५५-२९५ ॥

युग्मेषु लग्नशशिनोर्वनिता प्रकृतिस्थिता ॥
सच्छीलभूषणयुता शुभसन्दृष्टयोस्तयोः ॥ ५५-२९६ ॥

पुरुषाकृति शीलाढ्या तयोरोजस्थयोर्मता ॥
अथ पापा गुणोनाश्च पापवीक्षितथोस्तयोः ॥ ५५-२९७ ॥

कुजार्कीज्यज्ञशुक्राणां कुजर्क्षे क्रमशोऽङ्गना ॥
बाल्यदुष्टा तथा दासी साध्वी मायावती त्वरा ॥ ५५-२९८ ॥

दृष्टा वाकृतिशीला स्यात्तयोरोजस्थयोर्मता ॥
अथ पापा गुणोनाश्च पापवीक्षितयोस्तयोः ॥ ५५-२९९ ॥

दुष्णवाक् पुनर्भूः सगुणा विज्ञा ख्याता स्फुजिद्ग्रृहे ॥
बौधे समा या क्लीवा च सती गुणवती चला ॥ ५५-३०० ॥

द्वन्द्वभे स्वैरिणीशध्नी गुणाढ्या शिल्पिकाधमा ॥
वाचाटा कुलटा सिंहे रागी पुन्धीरगम्यता ॥ ५५-३०१ ॥

जैवे गुणाढ्याऽल्परतिर्गुणज्ञा ज्ञानिनी सती ॥
दासी नीचरता साध्वी मान्दे दुष्टा नपत्यका ॥ ५५-३०२ ॥

लग्नेन्दुयुक्तैस्रिंशांशैः फलमेतद्वलानुगम् ॥
दृग्गैः मिथोंशे शुक्रार्की शौक्रे चेद्वा घटांशके ॥ ५५-३०३ ॥

स्त्रीभिः स्त्री मैथुनं याति मदनानलदीपिता ॥
शून्ये कापुरुषो द्यूने बले क्लीवो न सदृशि ॥ ५५-३०४ ॥

बुधार्क्योश्चरभे नित्यं परदेशपरायणः ॥
तत्सृष्टा मदगे सूर्ये स्त्रीबालविधवा कुजे ॥ ५५-३०५ ॥

पापदृष्टे शनौ द्यूने कन्यैवापद्यते जराम् ॥
आग्नेयैर्विधवास्तस्थैः पुनर्भूमिश्रकैर्भघवेत् ॥ ५५-३०६ ॥

क्रूरे हीनबलेऽस्तस्थे पतित्यक्ता न सदृशि ॥
मिथोंशगैः सितारौ तु कुरुतोऽन्यरतां स्त्रियम् ॥ ५५-३०७ ॥

शीतरश्मिर्यदा द्यूने तदा भर्तुरनुसया ॥
सौरारर्क्षे लग्नगते सेन्दुशुक्रे तु वन्धकी ॥ ५५-३०८ ॥

मात्रा सार्द्धमसद्दृष्टे तथा कौजेंशकेऽस्तगे ॥
मन्ददृष्टे व्याधियोनिः सद्ग्रहांशे पतिप्रिया ॥ ५५-३०९ ॥

मन्दर्क्षे वांशके द्यूने वृद्धौ मूर्खः पतिः स्त्रियाः ॥
स्त्रीलोलः क्रोधनः कौजे बौधे विद्वांश्च नैपुणः ॥ ५५-३१० ॥

जितेन्द्रियो गृणीजैवे चान्द्रे कामी मृदुस्तथा ॥
शौक्रे सौभाग्ययुक्कान्तः सौरेति मृदुकर्मकृत् ॥ ५५-३११ ॥

शुक्राब्जयोर्लग्नगयोः सुखिनीर्ष्यासमन्विता ॥
ज्ञेद्वोः कलासु निपुणा सुखिता च गुणान्विता ॥ ५५-३१२ ॥

शुक्रज्ञयोस्तु शुभगा कलाज्ञा रुचिराङ्गना ॥
अनेकसौख्यार्थगुणालग्ने सौम्यत्रये स्थिते ॥ ५५-२१३ ॥

क्रूरेऽष्टमेऽष्टमेशांशे यस्य स्यात्तद्वयः समे ॥
वैधव्यं च मृतिस्तस्या स्वयंसत्स्वर्थगेषु तु ॥ ५५-३१४ ॥

अल्पापत्यत्वमब्जेऽस्याः कन्यालिहरिगोषु तु ॥
सौरे मध्यबले चन्द्रशुक्रज्ञैर्बलवर्जितैः ॥ ५५-३१५ ॥

शेषैः सवीर्यैरोजर्क्षे लग्ने कुरूपिणी भवेत् ॥
जीवारकविशौम्येषु बलिषु समभे तनौ ॥ ५५-३१६ ॥

विख्यातानैकशास्त्रज्ञा वनिता ब्रह्मवादिनी ॥
पापेऽस्ते नवमस्थस्य प्रव्रज्यामेति भामिनी ॥ ५५-३१७ ॥

उद्वाहे वरणे प्रश्ने सर्वमेतद्विचिन्तयेत् ॥
मृत्युस्थानं पश्यतां स्याद्वलिना धातुकोपतः ॥ ५५-३१८ ॥

नृणां मृत्युहितं युक्तं भगात्रोस्थोपथभूरिभिः ॥
सवीर्यैर्बहुजोऽग्न्यक्षतज्वररुगुद्भवः ॥ ५५-३१९ ॥

तृट्क्षुद्भवश्चाष्टमस्थैः सूर्याद्यैश्च वरादिषु ॥
परस्वाध्वप्रदेशेषु मृत्युः सूर्यमहीजयोः ॥ ५५-३२० ॥

स्वबन्धुस्थितयोः पुंसः शैलाग्नाभिरुतस्य च ॥
बन्ध्वस्तकर्मगैर्मन्दभूजैः प्रहौ मृतिः ॥ ५५-३२१ ॥

स्त्रियां हिमोष्णकरयोः स्वजनात्पापदृक्तयोः ॥
तोयमृतो रवीदृतुस्यातांया द्युभयोदये ॥ ५५-३२२ ॥

शस्त्राग्निजोशुभान्तस्थे चन्द्रे भौमगृहगस्थिते ॥
मृत्युश्चाथ मृगे चन्द्रे कर्के मन्दे जलोदरात् ॥ ५५-३२३ ॥

स्त्रियामिन्दौ रक्तशौथात्सौरे वाज्वग्निपातजः ॥
पुत्रधर्मस्थस्योर्वन्धात्पापयोः सददृष्टयोः ॥ ५५-३२४ ॥

सथासशंयनिगडैर्दृकैर्मृत्यौ तु बन्धनैः ॥
स्त्रियां सपापेऽब्जे द्यूने सिते मेषे रवौ तनौ ॥ ५५-३२५ ॥

मरणं स्त्रीकृते गेहे ह्यथ तुर्ये कुजे रवौ ॥
यमे खेंऽगत्रिकोणर्स्थेः क्षीणचन्द्रांशुभैः सकृत् ॥ ५५-३२६ ॥

तुर्येऽर्के खे कुजेक्षीण चन्द्रदृष्टे समिद्धतः ॥
रन्ध्रखाङ्गजलैः क्षीणेन्द्वारार्किरविसंयुतैः ॥ ५५-३२७ ॥

लकुटेनाथ तैरेव खाङ्काङ्गतनयस्थितैः ॥
धूमानिबन्धनैः कार्यः कुदनैर्मरणं भवेत् ॥ ५५-३२८ ॥

बन्ध्वस्तखस्थैर्भौमार्कर्मदैः शस्त्राग्निंराजभिः ॥
सौरेन्द्वारैः स्वाम्बुरवस्थैः क्षतक्रेम्यङ्गया ततः ॥ ५५-३२९ ॥

स्वेऽर्के तुर्ये कुजे यानपातादथ कुजेऽस्तगे ॥
यन्त्रोसीदुनतः क्षीणचन्द्रयुक्ते मृतिर्भवेत् ॥ ५५-३३० ॥

भौमार्किशीतकिरणैर्जूकाजशनिभस्थितेः ॥
क्षीणेन्द्वर्ककुजैः खास्ताम्बुस्थैर्वारकरे मृतिः ॥ ५५-३३१ ॥

बल्यारदृष्टे क्षीणेन्दौ मन्दे निधन्नसंस्थिते ॥
गुह्यरुक्कृमिशस्त्राग्निदारुजो मृत्युरङ्गिराः ॥ ५५-३३२ ॥

सौरेऽर्केऽस्ते मृतो मन्दे क्षीणेन्दौ भुव्यसंयुते ॥
लग्नध्यायास्त पःखार्कभौमचन्द्रनिशाकरैः ॥ ५५-३३३ ॥

शैलश्रृङ्गस्वरुग्रपातौनुर्निधनं भवेत् ॥
दृक्कोन्त्तरे तुर्द्धाविंशस्तत्पतिर्मृत्युपोपि वा ॥ ५५-३३४ ॥

स्वगुणैर्निधनं कुर्याद्बलवान्यो द्वयोर्भवेत् ॥
लग्नांशेशसदृक्स्थाने मृत्युर्योगेक्षणादिभिः ॥ ५५-३३५ ॥

मोदोन्तेनुदितांशस्य तुल्यो द्विघ्नः स्वपेक्षिते ॥
शुभेक्षिते तु त्रिगुणः कल्प्यमन्यत्स्वबुद्धितः ॥ ५५-३३६ ॥

वह्न्यम्पबुभस्मसक्लेदशोषव्यालैर्मृतिस्थितैः ॥
बिन्दुतश्चिन्तनीयश्च यथोक्तो मत्युरङ्गिनः ॥ ५५-३३७ ॥

गुरुः शशाङ्कशुक्रौ च सूर्यभौमौ यमेन्दुजौ ॥
देवपित्रतिरक्तोथ नारकान्कुर्युरष्टमे ॥ ५५-३३८ ॥

रवीन्दुबलवश्रंशनाथाच्छ्रेष्टसमाधमाः ॥
तुङ्गगः सान्दनूकेनुगतिः षड्रन्ध्रदृक्कपः ॥ ५५-३३९ ॥

द्यूनस्थितो गुरुर्वापि रिपुकेन्द्रविनाशगः ॥
स्वोच्चस्थोंऽगे व्यये सौम्यभागे मोक्षो बलान्यतः ॥ ५५-३४० ॥

आधाने जन्मा ज्ञाने तु वृक्षतां लग्नतो वदेत् ॥
पूर्वापरार्द्धैर्लग्नस्य सौम्ये वाच्यपनेजनिः ॥ ५५-३४१ ॥

लग्नत्रिकोणे धीज्यत्र्यंशैर्विकल्पावयवाः समाः ॥
ग्रीष्मोगेऽर्के परै रम्यापनताम्पृतुरर्कभात् ॥ ५५-३४२ ॥

चन्द्रज्ञजीवावृत्यस्याः शुक्रारार्किभिरन्यथा ॥
दृक्कैराद्यैः पूर्वमासस्तिथिस्तत्रानुपाततः ॥ ५५-३४३ ॥

विलोमजन्म भागैश्च वेला रात्रिद्युसञ्ज्ञके ॥
त्रिकोणोत्तमवार्थन्तिलग्नं वा लभनाभने ॥ ५५-३४४ ॥

यावदूनो विधुर्लग्नात्तावच्चन्द्राच्च जन्मभे ॥
गोहरी युग्मवसुभे क्रियजुके मृगाङ्गने ॥ ५५-३४५ ॥

दशाष्टसप्तविषये गुण्याः शेषाः खसङ्ख्यया ॥
जीवभौमकविज्ञाः स्यु राघवाद्यायरेज्ञवत् ॥ ५५-३४६ ॥

भानां नित्यो विधिः खेटवशावद्धर्गणास्तथा ॥
सप्तर्घ्नं भहृतं शेषमृक्षं नवधनर्णतः ॥ ५५-३४७ ॥

द्विघ्ने समर्तुमासाः स्युः पक्षतिथ्यौ गजाहते ॥
सप्तघ्नं होनिशार्क्षाणीषुघ्नेङ्गांशेष्टहोरिका ॥ ५५-३४८ ॥

पुमान्परशुधृक्कृष्णो रक्तदृग्रक्षितुं क्षमः ॥
दृष्टर्तिकपदाश्वास्या रक्तवस्त्रा घटाकृतिः ॥ ५५-३४९ ॥

कपिलो ह्यन्धदृक्रूरो रक्तवस्त्रः क्षतव्रतः ॥
क्षुत्तृषार्तोदुग्धपटो लूनकुञ्चितमूर्धजः ॥ ५५-३५० ॥

मलिनः क्षुत्परोजास्यो दक्षः कृष्यादिकर्मणि ॥
द्विपकायः सरभयात्पिम्पगलो व्याकुलान्तरः ॥ ५५-३५१ ॥

शौचिकीरूपिणी साध्वी ह्यप्रजोच्छ्रितपाणिका ॥
उद्याने कवची धन्वी क्रीडेच्छर्गरुडाननः ॥ ५५-३५२ ॥

नृत्यादिविद्वरुणवद्बहुरत्नोधनुर्धरः ॥
द्विपास्यकण्ठः क्रोडास्यः काननेशरमाहिकः ॥ ५५-३५३ ॥

आतव्यशाखां पालाशी रौति मूर्द्धाहिकर्कशा ॥
चिपिटास्यो हि संवीतो नौस्थः रत्र्यर्थंव्रजञ्जले ॥ ५५-३५४ ॥

श्वा नरो जम्बुकं गृध्रं गृहीत्वा रौति शाल्मलौ ॥
धन्वी कृष्णाजिनी सिंहवाश्वोन्नतमातुरः ॥ ५५-३५५ ॥

फलामिषघ्नः कूर्जीना भल्लास्यः कपिचेष्टितः ॥
पुष्पपूर्णच्छटाकन्याविद्येल्ला मलिनांवरा ॥ ५५-३५६ ॥

धन्वी व्ययापकृच्छ्यामो लिपिकृद्रामशोनरः ॥
गौरीधौतांशुकात्सुच्चाकुम्भदृस्तासुरालये ॥ ५५-३५७ ॥

मानोन्मान्पापसोतौलीभाण्डमुत्पविचिन्तकः ॥
क्षुत्तृङ्युतो नरः कुम्भीगृध्नस्य स्त्रीसुतोपगः ॥ ५५-३५८ ॥

धन्वीकिन्तरचेष्टस्तुहैमवर्मामृगानुगः ॥
सिन्धेकूजंव्रजन्तीस्त्रीनानासर्पसित हिका ॥ ५५-३५९ ॥

सौख्यस्पृहाह्यावृत्ताङ्गीभत्रर्थकच्छपाकृतिः ॥
कूर्मास्यो मलये सिंहः श्वक्रोण्डमृगभीषकः ॥ ५५-३६० ॥

वास्यः श्वकायो धानुष्को रङ्क्षस्तापसयज्ञिये ॥
चम्पकाभासने मध्या सिन्धुरत्रविवर्द्धिनी ॥ ५५-३६१ ॥

कूर्मासने चम्पकाभो दण्डी कौशेयकानिनी ॥
परमोऽथो गृध्रमुखः स्नेहमद्याशनस्पृहः ॥ ५५-३६२ ॥

दग्धानस्था लोहधरा सभूषाभाञ्जकच्चरा ॥
भाण्डी रोमश्चवाः श्यामः किरीटी फलयन्त्रधृक् ॥ ५५-३६३ ॥

नौस्थोध्वोसंविभूषांर्थ नानारत्नकरोञ्चितः ॥
नौस्थब्धेः कूलमायान्ती सयूथां चम्पकानना ॥ ५५-३६४ ॥

गर्ते सर्पावृतो नग्नो रुदंश्चौरानलार्दितः ॥
एतादृशाङ्क्रियांशाः स्तु षत्रिंशदुदीताः क्रमात् ॥ ५५-३६५ ॥

एतत्सङ्क्षेपतः प्रोक्तं जातकं मुनिसत्तम ॥
निबोध संहितास्कन्धं लोककृत्युपयोगिनम् ॥ ५५-३६६ ॥

इति श्रीनारदीयपुराणे पूर्वभागे द्वितीयपादे बृहदुपाख्याने जातकनिरूपणन्नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥