सनन्दन उवाच ॥
ज्योतिषाङ्गं प्रवक्ष्यामि यदुक्तं ब्रह्मणा पुरा ॥
यस्य विज्ञान मात्रेण धर्मसिद्धिर्भवेन्नृणाम् ॥ ५४-१ ॥
त्रिस्कन्धं ज्यौतिषां शास्त्रं चतुर्लक्षमुदाहृतम् ॥
गणितं जातकं विप्र संहितास्कन्धसञ्ज्ञिताः ॥ ५४-२ ॥
गणिते परिकर्मादि खगमध्यस्फुटक्रिंये ॥
अनुयोगश्चन्द्रसूर्यग्रहणं तचोदस्याकम् ॥ ५४-३ ॥
छाया श्रृङ्गोन्नतियुती पातसाधानमीरितम् ॥
जातके राशिभेदाश्च ग्रहयोनिश्च योनिजम् ॥ ५४-४ ॥
निषेकजन्मारिष्टानि ह्यायुर्दायो दशाक्रमः ॥
कर्माजीवं चाष्टवर्गो राजयोगाश्च नाभसाः ॥ ५४-५ ॥
चन्द्रयोगाः प्रव्रज्याख्या राशिशीलं च दृक्फलम् ॥
ग्रहभावफलं चैवाश्रययोगप्रकीर्णके ॥ ५४-६ ॥
अनिष्टयोगाः स्रीजन्मपलं निर्याणमेव च ॥
नष्टजन्मविधानं च तथा द्रेष्काणलक्षणम् ॥ ५४-७ ॥
संहिताशास्त्ररूपं च ग्रहचारोऽब्दलक्षणम् ॥
तिथिवासरनक्षत्रयोगतिथ्यर्द्धसञ्ज्ञकाः ॥ ५४-८ ॥
मुहूर्तोपग्रहाः सूयसङ्क्रान्तिर्गोचरः क्रमात् ॥
चन्द्रता राबलं चैव सर्वलग्रार्तवाह्वयः ॥ ५४-९ ॥
आधानपुंससीमन्तजातनामान्नभुक्तयः ॥
चौलङ्कर्ण्ययणं मौञ्जी क्षुरिकाबन्धनं तथा ॥ ५४-१० ॥
समावर्तिनवैवाहप्रतिष्टासद्मलक्षणम् ॥
यात्राप्रवेशनं सद्योवृष्टिः कर्मविलक्षणम् ॥ ५४-११ ॥
उत्पत्तिलक्षणं चैव सर्वं सङ्क्षेपतो ब्रुवे ॥
एकं दश शतं चैव सहस्रायुतलक्षकम् ॥ ५४-१२ ॥
प्रयुतं कोटिसञ्ज्ञां चार्बुदमब्जं च रर्ववकम् ॥
निरवर्व च महापद्मं शङ्कुर्जलधिरेव च ॥ ५४-१३ ॥
अत्यं मध्यं परार्द्धं च सञ्ज्ञा दशगुणोत्तराः ॥
क्रमादुत्क्रमतो वापि योगः कार्योत्तरं तथा ॥ ५४-१४ ॥
हन्याद्गुणेन गुण्यं स्यात्तैनैवोपान्तिमादिकान् ॥
शुद्धेद्धरोयद्गुणश्चभाज्यान्त्यात्तत्फलं मुने ॥ ५४-१५ ॥
समाङ्कतोऽथो वर्गस्यात्तमेवाहुः कृतिं बुधाः ॥
अन्त्यात्तु विषमात्त्यक्त्वा कृतिं मूलन्न्यसेत्पृथक् ॥ ५४-१६ ॥
द्विगुणेनामुना भक्ते फलं मूले न्यसेत्क्रमात् ॥
तत्कृतिं च त्यजेद्विप्र मूलेन विभजेत्पुनः ॥ ५४-१७ ॥
एवं मुहुर्वर्गमूलं जायते च मुनीश्वर ॥
समत्र्यङ्कहतिः प्रोक्तो घनस्तत्रविधिः पदे ॥ ५४-१८ ॥
प्रोच्यते विषमं त्वाद्यं समे द्वे च ततः परम् ॥
विशोध्यं विषमादन्त्याद्धनं तन्मूलमुच्यते ॥ ५४-१९ ॥
त्रिघ्नाद्भजन्मूलकृत्या समं मूले न्यसेत्फलम् ॥
तत्कृतित्वेन निहतान्निघ्नीं चापि विशोधयेत् ॥ ५४-२० ॥
घनं च विषमादेवं घनमूलं मुर्हुभवेत् ॥
अन्योन्यहारनिहतौ हरांशौ तु समुच्छिदा ॥ ५४-२१ ॥
लवा लवघ्नाश्च हरा हरघ्ना हि सवर्णनम् ॥
भागप्रभागे विज्ञेयं मुने शास्रार्थचिन्तकैः ॥ ५४-२२ ॥
अनुबन्धेऽपवाहे चैकस्य चेदधिकोनकः ॥
भागास्तलस्थहारेण हरं स्वांशाधिकेन तान् ॥ ५४-२३ ॥
ऊनेन चापि गुणयेद्धनर्णं चिन्तयेत्तथा ॥
कार्यस्तुल्यहरां शानां योगश्चाप्यन्ततो मुने ॥ ५४-२४ ॥
अहारराशौ रूप्यं तु कल्पयेद्धरमप्यथा ॥
अंशाहतिश्छेदघातहृद्भिन्नगुणने फलम् ॥ ५४-२५ ॥
छेदं चापि लवं विद्वन्परिवर्त्य हरस्य च ॥
शेषः कार्यो भागहारे कर्तव्यो गुणनाविधिः ॥ ५४-२६ ॥
हारांशयोः कृती वर्गे घनौ घनविधौ मुने ॥
पदसिद्ध्यै पदे कुर्यादथोरवं सर्वतश्च रवम् ॥ ५४-२७ ॥
छेदं गुणं गुणं छेदं वर्गं मूलं पदं कृतिम् ॥
ऋणं स्वं स्वमृणं कुर्यादृश्ये राशिप्रसिद्धये ॥ ५४-२८ ॥
अथ स्वांशाधिकोने तु लवाढ्यो नो हरो हरः ॥
अंशस्त्वविकृतस्तत्र विलोमे शेषमुक्तवत् ॥ ५४-२९ ॥
उद्दिष्टाराशिः सङ्क्षिप्तौ हृतोंऽशै रहितो युतः ॥
इष्टघ्नदृष्टेनैतेन भक्तराशिरनीशितः ॥ ५४-३० ॥
योगोन्तरेणोनयुतोद्वितोराशीतसङ्क्रमे ॥
राश्यन्तरहृतं वर्गोत्तरं योसुतश्च तौ ॥ ५४-३१ ॥
गजग्रीष्टकृतिर्व्यैका दलिता चेष्टभाजिता ॥
एकोऽस्य वर्गो दलितः सैको राशिः परो मतः ॥ ५४-३२ ॥
द्विगुणेष्टहृतं रूपं श्रेष्टं प्राग्रूपकं परम् ॥
वर्गयोगान्तरे व्येके राश्योर्वर्गोस्त एतयोः ॥ ५४-३३ ॥
इष्टवगेकृतिश्चेष्टघनोष्टग्रौ च सौककौ ॥
एषीस्यानामुभे व्यक्ते गणिते व्यक्तमेव च ॥ ५४-३४ ॥
गुणघ्नमूलोनयुतः सगुणार्द्धे कृतं पदम् ॥
दृष्टस्य च गुणार्द्धो न युतं वर्गीकृतं गुणः ॥ ५४-३५ ॥
यदा लवोनपुम्राशिर्दृश्यं भागोनयुग्भुवा ॥
भक्तं तथा मूलगुणं ताभ्यां साध्योथ व्यक्तवत् ॥ ५४-३६ ॥
प्रमाणेच्छे सजातीये आद्यन्ते मध्यगं फलम् ॥
इच्छघ्नमाद्यहृत्सेष्टं फलं व्यस्ते विपर्ययात् ॥ ५४-३७ ॥
पञ्चरास्यादिकेऽन्योन्यपक्षं कृत्वा फलच्छिदाम् ॥
बहुराशिवधं भक्ते फलं स्वल्पवधेन च ॥ ५४-३८ ॥
इष्टकर्मवधेमूलं च्युतं मिश्रात्कलान्तरे ॥
मानघ्नकालश्चातीतकालाघ्नफलसंहृताः ॥ ५४-३९ ॥
स्वयोगभक्तानिघ्नाः स्युः सम्प्रयुक्तदलानि च ॥
बहुराशिपलात्स्वल्पराशिमासफलं बहु ॥ ५४-४० ॥
चेद्राशिविवरं मासफलान्तरहृतं च यः ॥
क्षेपा मिश्रहताः क्षेपोयोगभक्ताः फलानि च ॥ ५४-४१ ॥
भजेच्छिदोंशैस्तैर्मिश्रै रूपं कालश्च पूर्तिकृत् ॥
पूर्णोगच्छेत्समेध्यव्येसमेवर्गोर्द्धितेत्यतः ॥ ५४-४२ ॥
व्यस्तं गच्छतं फलं यद्गुणवर्गं भचहि तत् ॥
व्येकं व्येकगुणाप्तं च प्राध्नं मानं गुणोत्तरे ॥ ५४-४३ ॥
भुजकोटिकृतियोगमूलं कर्णश्च दोर्भवेत् ॥
श्रुतिकृत्यन्तरपद कोटिर्दोः कर्णवर्गयोः ॥ ५४-४४ ॥
विंवरात्तत्कर्णपदं क्षेत्रे त्रिचतुरस्रके ॥
राश्योरन्तरवर्गेण द्विघ्ने घाते युते तयोः ॥ ५४-४५ ॥
वर्गयोगोथ योगान्तहन्तिर्वर्गान्तरं भवेत् ॥
व्यास आकृतिसङ्क्षण्णोव्यासास्यात्परिधिर्मुने ॥ ५४-४६ ॥
ज्याव्यासयोगविवराहतमूलोनितोऽर्द्धितः ॥
व्यासः शरः शरोनाञ्च व्यासाच्छरगुणात्पदम् ॥ ५४-४७ ॥
द्विघ्नं जीवाथ जीवार्द्धवर्गे शरहृते युते ॥
व्यासोष्टतेभवेदेवं प्रोक्तं गणितकोविदैः ॥ ५४-४८ ॥
चापोननिघ्नः परिधिः प्रगङ्लः परिधेः कृते ॥
तुर्यांशेन शरध्नेनाघेनिनाधं चतुर्गणम् ॥ ५४-४९ ॥
व्यासध्नं प्रभजेद्विप्र ज्या काशं जायते स्फुटा ॥
ज्याङ्घ्रीषुध्नोवृत्तवर्गोबग्धिघ्नव्यासाढ्यमौर्विहृत् ॥ ५४-५० ॥
लब्धोनवृत्तवर्गाद्रिपदेर्धात्पतिते धनुः ॥
स्थूलमध्यापृवन्नवेधो वृत्ताङ्काशेषभागिकः ॥ ५४-५१ ॥
वृत्ताङ्गांशकृतिर्वेधनिप्रीयनकरामितौ ॥
वारिव्यासहतं दैर्ध्यंवेधाङ्गुलहतं पुनः ॥ ५४-५२ ॥
खरवेन्दुरामविहतं मानं द्रोणादिवारिणः ॥
विस्तारायामवेधानाम्मङ्गुल्योन्यनाडिघ्नाः ॥ ५४-५३ ॥
रसाङ्काभ्राब्धिभिर्भक्ता धान्ये द्रोणादिकामितिः ॥
उत्सेधव्यासदैर्ध्याणामङ्गुल्यान्यस्य नो द्विज ॥ ५४-५४ ॥
मिथोघ्नाति भजेत्स्वाक्षेशैर्द्रोणादिमितिर्भवेत् ॥
विस्ताराद्यं गुलान्येवं मिथोघ्नान्यपसाम्भवेत् ॥ ५४-५५ ॥
वाणेभमार्गणैर्लब्धं द्रोणाद्यं मानमादिशेत् ॥
दीपशङ्कुतलच्छिद्रघ्नः शङ्कुर्भैवम्भवेन्मुने ॥ ५४-५६ ॥
नरोन दीपकशिखौच्यभक्तो ह्यथ भोद्वने ॥
शङ्कौनृदीपाधश्छिद्रघ्नैर्दीपौच्च्यं नरान्विते ॥ ५४-५७ ॥
विंशकुदीपौच्चगुणाच्छाया शङ्कूद्धृता भवेत् ॥
दीपशङ्क्वन्तरं चाथ च्छायाग्रविवरघ्नभा ॥ ५४-५८ ॥
मानान्तरद्रुद्भूमिः स्यादथोभूनराहतिः ॥
प्रभाप्ता जायते दीपशिखौच्च्यं स्यात्त्रिराशिकात् ॥ ५४-५९ ॥
एतत्सङ्क्षेपतः प्रोक्तं गणिते परिकर्मकम् ॥
ग्रहमध्यादिकं वक्ष्ये गणिते नातिविस्तरान् ॥ ५४-६० ॥
युगमानं स्मृतं विप्र खचतुष्करदार्णवाः ॥
तद्दशांशास्तु चत्वारः कृताख्यं पादमुच्यते ॥ ५४-६१ ॥
त्रयस्रेता द्वापरः द्वौ कलिरेकः प्रकीर्तितः ॥
मनुकृताब्दसहिता युगानामेकसप्ततिः ॥ ५४-६२ ॥
विधेर्द्दिने स्युर्विप्रेन्द्र मनवस्तु चतुर्दश ॥
तावत्येव निशा तस्य विप्रेन्द्र परिकीर्तिता ॥ ५४-६३ ॥
स्वयम्भुवा शरगतानब्दान्सम्पिण्ड्य नारद ॥
खचरानयनं कार्यमथवेष्टयुगादितः ॥ ५४-६४ ॥
युगे सूर्यज्ञशुक्राणां खचतुष्करदार्णवाः ॥
पूजार्किगुरुशुक्राणां भगणापूर्वपापिनाम् ॥ ५४-६५ ॥
इन्दोरसाग्नित्रिषु सप्त भूधरमार्गणाः ॥
दस्रत्र्याष्टरसाङ्काश्विलोचनानि कुजस्य तु ॥ ५४-६६ ॥
बुधशीघ्रस्य शून्यर्तुखाद्रित्र्यङ्कनगेन्दवः ॥
बृहस्पतेः खदस्राक्षिवेदस्रङ्हूयस्तथा ॥ ५४-६७ ॥
शितशीघ्रस्य यष्णसत्रियमाश्विस्वभूधराः ॥
शनेर्भुजगषट्पचरसवेदनिशाकराः ॥ ५४-६८ ॥
चन्द्रोञ्चस्याग्निशून्याक्षिवसुसर्पार्णवा युगे ॥
वामं पातस्य च स्वग्नियमाश्विशिखिदस्रकाः ॥ ५४-६९ ॥
उदयादुदयं भानोर्भूमैः साचेन वासराः ॥
वसुव्द्यष्टाद्रिरूपाङ्कसप्ताद्रितिथयो युगे ॥ ५४-७० ॥
षड् वहित्रिहुताशाङ्कतिथयश्चाधिमासकाः ॥
तिथिक्षयायमार्थाक्षिद्व्यष्टव्योमशराश्विनः ॥ ५४-७१ ॥
रवचतुष्का समुद्राष्टकुर्पचरविमासकाः ॥
षट्त्र्यग्निवेदग्निपञ्चशुभ्रांशुमासकाः ॥ ५४-७२ ॥
प्रागातेः सूर्यमन्दस्य कल्पेसप्ताष्टवह्नयः ॥
कौजस्य वेदस्वयमा बौधस्याष्टर्तुवह्नयः ॥ ५४-७३ ॥
रवरवरन्ध्राणि जैवस्य शौक्रस्यार्धगुणेषवः ॥
गोग्नयः शनिमन्दस्य पातानामथवा मतः ॥ ५४-७४ ॥
मनुदस्रास्तु कौजस्य बौधस्याष्टाष्टसागराः ॥
कृताद्रिचन्द्राजैवस्य रवैकस्याग्निरवनन्दकाः ॥ ५४-७५ ॥
शनिपातस्य भगणाः कल्पे यमरसर्तवः ॥
वर्तमानयुगे पानावत्सराभगणाभिधाः ॥ ५४-७६ ॥
मासीकृतायुता मासैर्मधुशुक्लादिभिर्गतैः ॥
पृथक्त्थासिधिमासग्रासूर्यमासविभाजिताः ॥ ५४-७७ ॥
अथाधिमासकैर्युक्ता दिनीकृत्य दिनान्विताः ॥
द्विस्थास्तितिक्षयाभ्यस्ताश्चान्द्रवासरभाजिताः ॥ ५४-७८ ॥
लथोनरात्रिरहितालङ्कार्यामर्द्धरात्रिकाः ॥
सावनोद्यूगसारर्कादिर्दिनमासाब्दयास्ततः ॥ ५४-७९ ॥
सप्तिभिः क्षपितः शेषः मूर्याद्योवासरेश्वरः ॥
मासाब्ददिनसङ्ख्यासन्द्वित्रिघ्नं रूपसंयुतम् ॥ ५४-८० ॥
सप्तोर्द्धनावशेषौ तौ विज्ञेयौ मासवर्षपौ ॥
स्नेहस्य भगणाभ्यस्तो दिनराशिः कुवासरैः ॥ ५४-८१ ॥
विभाजितो मध्यगत्या भगणादिर्ग्रहो भवेत् ॥
एवं ह्यशीघ्रमन्दाञ्चये प्रोक्ताः पूर्वपापिनः ॥ ५४-८२ ॥
विलोमगतयः पातास्तद्वञ्चक्राष्विशोधिताः ॥
योजनानि शतान्यष्टौ भूकर्णौ द्विगुणाः स्मृतः ॥ ५४-८३ ॥
तद्वर्गतो दशगुणात्पद भूपरिधिर्भवेत् ॥
लम्बज्याघ्नस्वजीवाप्तः स्फुटो भूपरिधिः स्वकः ॥ ५४-८४ ॥
तेन देशान्तराभ्यस्ता ग्रहभुक्तिर्विभाजिता ॥
कलादितत्फलं प्रार्च्याः ग्रहेभ्यः परिशोधयेत् ॥ ५४-८५ ॥
रेखाप्रतीचिसंस्थाने प्रक्षिपेत्स्युः स्वदेशतः ॥
राक्षसातपदेवौकः शैलयोर्मध्यसूत्रगाः ॥ ५४-८६ ॥
अवन्तिकारोहतिकं तथा सन्निहितं सरः ॥
वारप्रवृत्तिवाग्देशे क्षयार्द्धेभ्यधिको भवेत् ॥ ५४-८७ ॥
तद्देशान्तरनाडीभिः पश्चादूने विनिर्दिशेत् ॥
इष्टनाडीगुणा भुक्तिः षष्ट्या भक्ता कलादिकम् ॥ ५४-८८ ॥
गते शोद्ध्यं तथा योज्यं गम्ये तात्कालिको ग्रहः ॥
भचक्रलिप्ताशीत्यंशः परमं दक्षिणोत्तरम् ॥ ५४-८९ ॥
विक्षिप्यते स्वपातेन स्वक्रान्त्यन्तादनुष्णगुः ॥
तत्र वासं द्विगुणितजीवस्रिगुणितं कुजः ॥ ५४-९० ॥
बुधशुक्रार्कजाः पातैर्विक्षिप्यन्ते चतुर्गुणम् ॥
राशिलिप्ताष्टमो भागः प्रथमं ज्यार्द्धमुच्यते ॥ ५४-९१ ॥
ततो द्विभक्तलब्धोनमिश्रितं तद्द्वितीयकम् ॥
आद्येनैव क्रमात्पिण्डान्भक्ताल्लब्धोनितैर्युतान् ॥ ५४-९२ ॥
खण्डकाः स्युश्चतुर्विशा ज्यार्द्धपिण्डाः क्रमादमी ॥
परमा पक्रमज्या तु सप्तरन्ध्रगुणेन्दवः ॥ ५४-९३ ॥
तद्गुमज्या त्रिजिवाप्ता तञ्चापं क्रान्तिरुच्यते ॥
ग्रहं संशोध्य मन्दोञ्चत्तथा शीघ्नाद्विशोध्य च ॥ ५४-९४ ॥
शेषं कन्दपदन्तस्माद्भुजज्या कोटिरेव च ॥
गताद्भुजज्याविषमे गम्यात्कोटिः पदे भवेत् ॥ ५४-९५ ॥
समेति गम्याद्वाहुदज्या कोटिज्यानुगता भवेत् ॥
लिप्तास्तत्त्वयमैर्भक्ता लब्धज्यापिण्डकं गतम् ॥ ५४-९६ ॥
गतगम्यान्तराभ्यस्तं विभजेत्तत्त्वलोचनैः ॥
तदवाप्तफलं योज्यं ज्यापिण्डे गतसञ्ज्ञके ॥ ५४-९७ ॥
स्यात्क्रमज्याविधिश्चैवमुत्क्रमज्यागता भवेत् ॥
लिप्तास्तत्त्वयमैर्भक्ता लब्धज्या पिण्डकं गतम् ॥ ५४-९८ ॥
गतगम्यान्तराभ्यस्तं विभजेत्तत्त्वलोचनैः ॥
तदवाप्तफलं योज्यं ज्यापिण्डे गतसञ्ज्ञके ॥ ५४-९९ ॥
स्यात्क्रमज्याविधिश्चैवमुक्रमज्यास्वपिस्मृतः ॥
ज्यां प्रोह्य शेषं तत्त्वताश्वि हन्तं तद्विवरोद्धृम् ॥ ५४-१०० ॥
सङ्ख्यातत्त्वाश्विसंवर्ग्यसंयोज्यं धनुरुच्यते ॥
रवेर्मन्दपरिध्यंशा मनवः शीतगोरदाः ॥ ५४-१०१ ॥
युग्मान्ते विषमान्ते तुनखलिप्तोनितास्तयोः ॥
युग्मान्तेर्थाद्रयः खाग्निसुराः सूर्यानवार्णवाः ॥ ५४-१०२ ॥
ओजेद्व्यगा च सुयमारदारुद्रागजाब्धयः ॥
कुजादीनामतः शौघ्न्यायुग्मान्तेर्थाग्निदस्रकाः ॥ ५४-१०३ ॥
गुणाग्निचन्द्राः खनगाद्विरसाक्षीणि गोऽग्रयः ॥
ओजान्ते द्वित्रियमताद्विविश्वेयमपर्वताः ॥ ५४-१०४ ॥
खर्तुदस्नाविपद्वेदाः शीघ्नकर्मणि कीर्तिताः ॥
ओजयुग्मान्तरगुणाभुजज्यात्रिज्ययोद्धृताः ॥ ५४-१०५ ॥
युग्मवृत्तेधनर्णश्यादोजादूनेऽधिके स्फुटम् ॥
तद्गुणे भुजकोटिज्येभगणांशविभाजिते ॥ ५४-१०६ ॥
तद्भुजज्याफलधनुर्मान्दं लिप्तादिकं फलम् ॥
शैऽयकोटिफलं केन्द्रे मकरादौ धनं स्मृतम् ॥ ५४-१०७ ॥
संशोध्यं तु त्रिजीवायां कर्कादौ कोटिजं फलम् ॥
तद्बाहुफलवर्गैक्यान्मूलकर्णश्चलाभिधः ॥ ५४-१०८ ॥
त्रिज्याभ्यस्तं भुजफलं मकरादौ धनं स्मृतम् ॥
संशोध्यं तु त्रिजीवायां कर्कादौ कोटिजं फलम् ॥ ५४-१०९ ॥
तद्बाहुफलवर्गैक्यान्मूलं कर्णश्चलाभिधः ॥
त्रिज्याभघ्यस्तं भुजफलं पलकर्णविभाजितम् ॥ ५४-११० ॥
लब्धस्य चापं लिप्तादि फलं शैध्र्यमिदं स्मृतम् ॥
एतदादौ कुजादीनां चतुर्थे चैव कर्मणि ॥ ५४-१११ ॥
मान्द्यं कर्मैकमर्केन्द्वोर्भौद्वोर्भौमादीनामाथोच्यते ॥
शैध्र्यं माद्यं पुनर्मान्द्यं शैघ्र्यं चत्वार्यनुक्रमात् ॥ ५४-११२ ॥
अजादिकेन्द्रे सर्वेषां मान्द्ये शैघ्र्ये च कर्मणि ॥
धनं ग्रहाणां लिप्तादि तुलादावृणमेव तत् ॥ ५४-११३ ॥
अर्कबाहुफलाभ्यस्ता ग्रहभुक्तिविभाजिताः ॥
भचक्रकलिकाभिस्तु लिप्ताः कार्या ग्रहेऽर्कवत् ॥ ५४-११४ ॥
ग्रहभक्तः फलं कार्यं ग्रहवन्मन्दकर्मणि ॥
कर्कादौ तद्धनं तत्र मकरादावृणं स्मृतम् ॥ ५४-११५ ॥
दोर्ज्योत्तरगुणाभुक्तिस्तत्त्वनेत्रोद्धृता पुनः ॥
स्वमन्दपरिधिक्षुण्णा भगणांशोद्धृताःकलाः ॥ ५४-११६ ॥
मन्दस्फुटकृता भुक्तिः शीघ्नोच्चभुक्तितः ॥
तच्छेषं विवरेणाथ हन्यात्रिज्याङ्ककर्णयोः ॥ ५४-११७ ॥
चक्रकर्णहृतं भुक्तौ कर्णे त्रिज्याधिके धनम् ॥
ऋणमूनेऽधिके प्रोह्य शेषं वक्रगतिर्भवेत् ॥ ५४-११८ ॥
कृतर्तुचन्द्रैर्वेदेन्द्रैः शून्यत्र्येकैर्गुणाष्टभिः ॥
शररुद्रैश्चतुर्यांशुकेन्द्रांशेर्भूसुतादयः ॥ ५४-११९ ॥
वक्रिणश्चक्रशुद्धैस्तैरंशैरुजुतिवक्रताम् ॥
क्रमज्या विषुवद्भाघ्नी क्षितिज्या द्वादशोद्धृता ॥ ५४-१२० ॥
त्रिज्यागुणा दिनव्यासभक्ता चापं च शत्रवः ॥
तत्कार्मुकमुदक्रान्तौ धनहीनो पृथक्क्षते ॥ ५४-१२१ ॥
स्वाहोरात्रचतुर्भागेदिनरात्रिदले स्मृते ॥
याम्यक्रान्तौ विपर्यस्ते द्विगुणैते दिनक्षये ॥ ५४-१२२ ॥
भभोगोऽष्टशतीर्लिप्ताः स्वाशिवशैलोस्तथात्तिथेः ॥
ग्रहलिप्ता भगाभोगाभानि भुक्त्यादिनादिकम् ॥ ५४-१२३ ॥
रवीन्दुयोगलिप्तास्तु योगाभभोगभाजिताः ॥
गतगम्याश्च षष्टिघ्ना भुक्तियोगाप्तनाडिकाः ॥ ५४-१२४ ॥
अर्कोनचन्द्रलिप्तास्तु तिथयो भोगभाजिताः ॥
गतगम्याश्च षष्टिघ्ना नाऽतोभुक्ततरोद्धृताः ॥ ५४-१२५ ॥
तिथयः शुक्लप्रतिपदो द्विघ्नाः सैका न गाहताः ॥
शेषं बवो बालवश्च कौलवस्तैतिलो गरः ॥ ५४-१२६ ॥
वणिजोभ्रे भवेद्विष्टिः कृष्णभूतापरार्द्धतः ॥
शकुनिर्नागाश्च चतुष्पद किंस्तुघ्नमेव च ॥ ५४-१२७ ॥
शिलातलेवसंशुद्धे वज्रलेपेतिवासमे ॥
तत्र शकाङ्गुलैरिष्टैः सममण्डलमालिखेत् ॥ ५४-१२८ ॥
तन्मध्ये स्थापयेच्छङ्कुं कल्पना द्द्वादशाङ्गुलम् ॥
तच्छायाग्रं स्पृशेद्यत्र दत्तं पूर्वापराह्णयोः ॥ ५४-१२९ ॥
तत्र बिन्दुं विधायोभौ वृत्ते पूर्वापराभिधौ ॥
तन्मध्ये तिमिना रेखा कर्तव्या दक्षिणोत्तत ॥ ५४-१३० ॥
याम्योत्तरदिशोर्मध्ये तिमिना पूर्वपश्चिमा ॥
दिग्मध्यमत्स्यैः संसाध्या विदिशस्तद्वदेव हि ॥ ५४-१३१ ॥
चतुरस्तं बहिः कुर्यात्सूत्रैर्मध्याद्विनिःसृतैः ॥
भुजसूत्राङ्गुलैस्तत्र दत्तैरिष्टप्रभा मता ॥ ५४-१३२ ॥
प्राङ्क्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डलम् ॥
भमण्डलं च विषुवन्मण्डलं परिकीर्तितम् ॥ ५४-१३३ ॥
रेखा प्राच्यपरा साध्या विषुवद्भाग्रया तथा ॥
इष्टच्छायाविषुवतोर्मध्येह्यग्राभिधीयते ॥ ५४-१३४ ॥
शङ्कुच्छायाकृतियुतेर्मूलं कंर्णोऽय वर्गतः ॥
प्रोह्य शङ्कुकृते मूलं छाया शेकुविपर्ययात् ॥ ५४-१३५ ॥
त्रिंशत्कृत्योयुगे भानां चक्रं प्राक्परिलम्बते ॥
तद्गुणाद्भदिनैर्भक्त्या द्युगणाद्यदवाप्यते ॥ ५४-१३६ ॥
तद्दोस्रिव्नादशाध्नांशा विज्ञेया अयतानिधाः ॥
तत्संस्वकृताद्धहात्कान्तिच्छायावरदलादिकम् ॥ ५४-१३७ ॥
शङ्कुच्छायाहते त्रिज्ये विषुवत्कर्कभाजिते ॥
लम्बाक्षज्ये तयोस्छाये लम्बाक्षौ दक्षिमौ सदा ॥ ५४-१३८ ॥
साक्षार्कापक्रमयुतिर्द्दिक्साम्येन्तरमन्यथा ॥
शेषह्यानांशाः सूर्यस्य तद्वाहुज्याथ कोटिजाः ॥ ५४-१३९ ॥
शङ्कुमानाङ्गुलाभ्यस्ते भुजत्रिज्ये यथाङ्क्रमम् ॥
कोटीज्ययाविभज्याप्ते छायाकर्माबहिर्द्दले ॥ ५४-१४० ॥
स्वाक्षार्कनतभागानां दिक्साम्येऽतरमन्यथा ॥
दिग्भेदोपक्रमः शेषस्तस्य ज्या त्रिज्यया हता ॥ ५४-१४१ ॥
परमोपक्रमज्याप्त चापमेपादिगो रविः ॥
कर्कादौ प्रोह्यचक्रार्द्धात्तुलादौ भार्द्धसंयुतात्त ॥ ५४-१४२ ॥
मृगादौ प्रोह्यचक्रात्तु मध्याह्नेऽर्कः स्फुटो भवेत् ॥
तन्मन्दमसकृद्धामम्फलं मध्यो दिवाकरः ॥ ५४-१४३ ॥
ग्रहोदयाः प्राणहताः खखाष्टैकोद्धता गतिः ॥
चक्रासवो लब्धयुती स्व्रहोरात्रासवः स्मृताः ॥ ५४-१४४ ॥
त्रिभद्युकर्णार्द्धगुणा स्वाहोरात्रार्द्धभाजिताः ॥
क्रमादेकद्वित्रिभघाज्या तच्चापानि पृथक् पृथक् ॥ ५४-१४५ ॥
स्वाधोधः प्रविशोध्याथ मेषाल्लङ्कोदयासवः ॥
स्वागाष्टयोर्थगोगैकाः शरत्र्येकं हिमांशवः ॥ ५४-१४६ ॥
स्वदेशचरखण्डोना भवन्तीष्टोदयासवः ॥
व्यस्ताव्यस्तैर्युतास्तैस्तैः कर्कटाद्यास्ततस्तु यः ॥ ५४-१४७ ॥
उत्क्रमेण षडेवैते भवन्तीष्टास्तुलादयः ॥
गतभोग्यासवः कार्याः सायनास्स्वेष्टभास्कराः ॥ ५४-१४८ ॥
स्वोदयात्सुहता भक्ता भक्तभोग्याः स्वमानतः ॥
अभिष्टधटिकासुभ्यो भोग्यासून्प्रविशोधयेत् ॥ ५४-१४९ ॥
तद्वदेवैष्यलग्नासूनेवं व्याप्तास्तथा क्रमात् ॥
शेषं त्रिंशत्क्रमाद्ध्यस्तमशुद्धेन विभाजितम् ॥ ५४-१५० ॥
भागयुक्तं च हीनं च व्ययनांशं तनुः कुजे ॥
प्राक्पश्चान्नतनाडीभ्यस्तद्वल्लङ्कोदयासुभिः ॥ ५४-१५१ ॥
भानौ क्षयधने कृत्वा मध्यलग्नं तदा भवेत् ॥
भोग्यासूनूनकस्याथ भुक्तासूनधिकस्य च ॥ ५४-१५२ ॥
सपिण्ड्यान्तरलग्नासूनेवं स्यात्कालसाधनम् ॥
विराह्वर्कभुजांशाश्चेदिन्द्राल्पाः स्याद् ग्रहो विधोः ॥ ५४-१५३ ॥
तेषां शिवघ्नाः शैलाप्ता व्यावर्काजः शरोङ्गुलैः ।
अर्कं विधुर्विधुं भूभा छादयत्यथा छन्नकम् ॥ ५४-१५४ ॥
छाद्यछादकमानार्धं शरोनं ग्राह्यवर्जितम् ॥
तत्स्वच्छन्नं च मानैक्यार्द्धांशषष्टं दशाहतम् ॥ ५४-१५५ ॥
छन्नघ्नमस्मान्मूलं तु खाङ्गोनग्लौवपुर्हृतम् ॥
स्थित्यर्द्धं घटिकादिस्याद्व्यङ्गबाह्वंशसम्मितैः ॥ ५४-१५६ ॥
इष्टैः पलैस्तदूनाढ्यं व्यगावूनेऽर्कषङ्गुणः ॥
तदन्यथाधिके तस्मिन्नेवं स्पष्टे सुखान्त्यगे ॥ ५४-१५७ ॥
ग्रासेन स्वाहतेच्छाद्यमानामे स्युर्विशोपकाः ॥
पूर्णान्तं मध्यमत्र स्याद्दर्शान्तेञ्जं त्रिभोनकम् ॥ ५४-१५८ ॥
पृथक् तत्क्रान्त्यक्षभागसंस्कृतौ स्युर्नतांशकाः ॥
तद्दिघ्नांशकृतिद्व्यूनार्द्धार्कयुता हरिः ॥ ५४-१५९ ॥
त्रिभानाङ्गार्कविश्लेषांशोंशोनघ्नाः ॥
पुरन्दराः ॥
हराप्तालम्बनं स्वर्णवित्रिभेर्काधिकोनके ॥ ५४-१६० ॥
विश्वघ्नलम्बनकलाढ्योनस्तु तिथिवद्यगुः ॥
शरोनोलम्बनषडघ्ने तल्लवाढ्योनवित्रिभात् ॥ ५४-१६१ ॥
नतांशास्तजांसाने प्राधृतस्तद्विवर्जित ॥
शब्देन्दुलिप्तैः षड्भिस्तु भक्तानतिर्नतिर्नतांशदिक् ॥ ५४-१६२ ॥
तयोर्नाट्योहभिन्नैकदिक् शरः स्फुटतां व्रजेत् ॥
ततश्छन्नस्थितिदले साध्ये स्थित्यर्द्धषट्त्रिभिः ॥ ५४-१६३ ॥
अंशस्तैर्विन्त्रिभन्द्विस्थंलम्बनेतयोः पूर्ववत् ॥
संस्कृतेस्ताभ्यां स्थित्यर्द्धे भवतः स्फुटे ॥ ५४-१६४ ॥
ताभ्यां हीनयुतो मध्यदर्शः कालौ मुखान्तगौ ॥
अर्काद्यूना विश्व ईशा नवपञ्चदशांशकाः ॥ ५४-१६५ ॥
कालांशास्तैरूनयुक्ते रवौ ह्यस्तोदयौ विधोः ॥
दृष्ट्वा ह्यादौ खेटबिम्बं दृगौञ्च्ये लम्बमीक्ष्य च ॥ ५४-१६६ ॥
तल्लुम्बपापबिम्बान्तर्दृणौ व्याप्तरविघ्नभाः ॥
अस्ते सावयवा ज्ञेया गतैष्यास्तिथयो बुधैः ॥ ५४-१६७ ॥
व्यस्ते युक्तान्तिभागैश्च द्विघ्नतिथ्याहृता स्फुटम् ॥
संस्कारदिकलम्बनमङ्गुलाद्यं प्रजायते ॥ ५४-१६८ ॥
सेष्वशोनाः सितं तिथ्यो बलन्नाशोन्नतं विधोः ॥
श्रृङ्गमन्यत्र उद्वाच्यं बलनाङ्गुललेखनात् ॥ ५४-१६९ ॥
पञ्चत्वे गोङ्कविशिखाः शेषकर्णहताः पृथक् ॥
विकृज्यकाङ्गसिद्धाग्निभक्तालब्धोनसंयुताः ॥ ५४-१७० ॥
त्रिज्याधिकोने श्रवणे वपूंषि स्युर्हृताः कुजात् ॥
ऋज्वोरनृज्वोर्विवरं गत्यन्तरविभाजितम् ॥ ५४-१७१ ॥
वक्रर्त्वोर्गतियोगामं गम्येतीते दिनादिकम् ॥
खनत्यासंस्कृतौव्वेषूदक्साम्येन्येन्तरं युतिः ॥ ५४-१७२ ॥
याम्योदक्खेटविवरं मानौक्याद्धोल्पकं यदा ॥
यदा भेदोलम्बनाद्यं स्फुटार्थं सूर्यपर्ववत् ॥ ५४-१७३ ॥
एकायनगतौ स्यातां सूर्याचन्द्रमसौ यदा ॥
तयुते मण्डले क्रान्त्यौ तुल्यत्वे वै धृताभिधः ॥ ५४-१७४ ॥
विपटीतायनगतौ चन्द्रार्कौ क्रान्तिलिप्तिकाः ॥
समास्तदा व्यतीपातो भगणार्द्धे तपोयुतौ ॥ ५४-१७५ ॥
भास्करेन्द्वो र्भचक्रान्त चक्रार्द्धावधिसंस्थयोः ॥
दृक्कल्पसाधितांशादियुक्तयोः स्वावपक्रमौ ॥ ५४-१७६ ॥
अथोजपदगम्येन्दोः क्रान्तिर्विक्षेपसंस्कृताः ॥
यदि स्यादधिका भानोः क्रान्तेः पातो गतस्तदा ॥ ५४-१७७ ॥
न्यूना चेत्स्यात्तदा भावी वामं युग्मपदस्य च ॥
यदान्यत्वं विधोः क्रान्तिः क्षेपाच्चेद्यदि शुद्ध्यति ॥ ५४-१७८ ॥
क्रान्त्योर्जेत्रिज्ययाभिस्ते परमायक्रमोद्धते ॥
तच्चापान्तर्मर्द्धवायोर्ज्यभाविनशीतगौ ॥ ५४-१७९ ॥
शोध्यं चन्द्राद्गते पाते तत्सूयगतिताडितम् ॥
चन्द्रभुक्त्या हृतं भानौ लिप्तादिशशिवत्फलम् ॥ ५४-१८० ॥
तदूच्छशाङ्कपातस्य फलं देयं विपर्ययात् ॥
कर्मैतदसकृत्तावत्क्रान्ती यावत्समेतयोः ॥ ५४-१८१ ॥
क्रान्त्योः समत्वे पातोऽथ प्रक्षिप्तांशोनिते विधौ ॥
हीनेऽर्द्वरात्रघिकाघतो भावी तात्कालिकेऽधिका ॥ ५४-१८२ ॥
स्थिरीकृतार्द्धरा त्रार्द्धौ द्वयोर्विवरलिप्तकाः ॥
षष्टिश्चाचन्द्रभुक्ताप्ता पातकालस्य नाडिकाः ॥ ५४-१८३ ॥
रवीन्द्वोर्मानयोगार्द्धं षष्ट्या सङ्गुण्य भाजयेत् ॥
तयोर्भुक्तयन्तरेणाप्तं स्थित्यमर्द्धां नाडिकादिवत् ॥ ५४-१८४ ॥
पातकालः स्फुटो मध्यः सोऽपि स्थित्यर्द्धवर्जितः ॥
तस्य सम्भवकालः स्यात्तत्संयोगेक्तसञ्ज्ञकः ॥ ५४-१८५ ॥
आद्यन्तकालयोर्मध्ये कालो ज्ञेयोऽतिदारुणः ॥
प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः ॥ ५४-१८६ ॥
इत्येतद्गणितो किञ्चित्प्रोक्तं सङ्क्षेपतो द्विज ॥
जातकं वाच्मि समयाद्राशिसञ्ज्ञापुरःसरम् ॥ ५४-१८७ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे ज्योतिषवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॥