सनन्दन उवाच ॥
अथ व्याकरणं वक्ष्ये सङ्क्षेपात्तव नारद ॥
सिद्धरूपप्रबन्धेन मुखं वेदस्य साम्प्रतम् ॥ ५२-१ ॥
सुप्तिङन्तं पदं विप्र सुपां सप्त विभक्तयः ॥
स्वौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मिका ॥ ५२-२ ॥
सम्बोधने च लिङ्गादावुक्ते कर्मणि कर्तरि ॥
अर्थवत्प्रातिपदिकं धातुप्रत्ययवर्जितम् ॥ ५२-३ ॥
अमौसशो द्वितीया स्यात्तत्कर्म क्रियते च यत् ॥
द्वितीया कर्मणि प्रोक्तान्तरान्तरेण संयुते ॥ ५२-४ ॥
टाभ्याम्भिसस्तृतीया स्यात्करणे कर्तरीरिता ॥
येन क्रियते तत्करणं सः कर्ता स्यात्करोति यः ॥ ५२-५ ॥
ङेभ्याम्भ्यसश्चतुर्थो स्यात्सम्प्रदाने च कारके ॥
यस्मै दित्सा धारयेद्वै रोचते सम्प्रदानकम् ॥ ५२-६ ॥
पञ्चमी स्यान्ङसिभ्याम्भ्यो ह्यपादाने च कारके ॥
यतोऽपैति समादत्ते अपदत्ते च यं यतः ॥ ५२-७ ॥
ङसोसामश्च षष्ठी स्यात्स्वामिसम्बन्धमुख्यके ॥
ङ्योस्सुपः सप्तमी तु स्यात्सा चाधिकरणे भवेत् ॥ ५२-८ ॥
आधारे चापि विप्रेन्द्र रक्षार्थानां प्रयोगतः ॥
ईप्सितं चानीप्सितं यत्तदपादानकं स्मृतम् ॥ ५२-९ ॥
पञ्चमी पर्यणङ्योगे इतरर्तेऽन्यदिङ्मुखे ॥
एतैर्योगे द्वितीया स्यात्कर्मप्रवचनीयकैः ॥ ५२-१० ॥
लक्षणेत्थम्भूतोऽभिरभागे चानुपरिप्रति ॥
अन्तरेषु सहार्थे च हीने ह्युपश्च कथ्यते ॥ ५२-११ ॥
द्वितीया च चतुर्थी स्याञ्चेष्टायां गतिकर्मणि ॥
अप्राणिषु विभक्ती द्वे मन्यकर्मण्यनादरे ॥ ५२-१२ ॥
नमःस्वस्तिस्वधास्वाहालंवषड्योग ईरिता ॥
चतुर्थी चैव तादर्थ्ये तुमर्थाद्भाववाचिनः ॥ ५२-१३ ॥
तृतीया सहयोगे स्यात्कुत्सितेंऽगे विशेषणे ॥
काले भावे सप्तमी स्यादेतैर्योगे च षष्ठ्यपि ॥ ५२-१४ ॥
स्वामीश्वरोधिपतिभिः साक्षिदायादसूतकैः ॥
निर्धारणे द्वे विभक्ती षष्टी हेतुप्रयोगके ॥ ५२-१५ ॥
स्मृत्यर्थकर्मणि तथा करोतेः प्रतियत्नके ॥
हिंसार्थानां प्रयोगे च कृतिकर्मणि कर्तरि ॥ ५२-१६ ।
न कर्तृकर्मणोः षष्टी निष्टादिप्रतिपादिका ॥
एता वै द्विविधा ज्ञेयाः सुबादिषु विभक्तिषु ॥
भूवादिषु तिङतेषु लकारा दश वै स्मृताः ॥ ५२-१७ ॥
तिप्त सन्तीति प्रथमो मध्यमः सिप्थस्थोत्तमः ॥
मिव्वस्मसः परस्मै तु पादानां चा मपनेदम् ॥ ५२-१८ ॥
त आतेंऽते प्रथमो मध्वः से आथे ध्वे तथोत्तमः ॥
ए वहे मह आदेशा ज्ञेया ह्यन्ये लिङादिषु ॥ ५२-१९ ॥
नाम्नि प्रयुज्यमाने तु प्रथमः पुरुषो भवेत् ॥
मध्यमो युष्मदि प्रोक्त उत्तमः पुरुषोऽस्मदि ॥ ५२-२० ॥
भूवाद्या धातवः प्रोक्ताः सनाद्यन्तास्तथा ततः ॥
लडीरितो वर्तमाने भूतेऽनद्यतने तथा ॥ ५२-२१ ॥
मास्मयोगे च लङ् वाच्यो लोडाशिषि च धातुतः ॥
विध्यादौ स्यादाशिषि च लिङितो द्विविधो मुने ॥ ५२-२२ ॥
लिडतीते परोक्षे स्यात् श्वस्तने लुङ् भविष्यति ॥
स्यादनद्यतने लृटू च भविष्यति तु धातुतः ॥ ५२-२३ ॥
भूते लुङ् तिपस्यपौ च क्रियायां लृङ् प्रकीर्तितः ॥
सिद्धोदाहरणं विद्धि संहितादिपुरः सरम् ॥ ५२-२४ ।
दण्डाग्रं च दधीदं च मधूदकं पित्रर्षभः ॥
होतॄकारस्तथा सेयं लाङ्गलीषा मनीषया ॥ ५२-२५ ॥
गङ्गोदकं तवल्कार ऋणार्णं च मुनीश्वर ॥
शीतार्तश्च मुनिश्रेष्ट सेन्द्रः सौकार इत्यपि ॥ ५२-२६ ॥
वध्वासनं पित्रर्थो नायको लवणस्तथा ॥
त आद्या विष्णवे ह्यत्र तस्मा अर्घो गुरा अधः ॥ ५२-२७ ॥
हरेऽव विष्णोऽवेत्येषादसोमादप्यमी अधाः ॥
शौरी एतौ विष्णु इमौ दुर्गे अमू नो अर्जुनः ॥ ५२-२८ ॥
आ एवं च प्रकृत्यैते तिष्टन्ति मुनिसत्तम ॥
षडत्र षण्मातरश्च वाक्छुरो वाग्धस्रिथा ॥ ५२-२९ ॥
हरिश्शेते विभुश्चिन्त्यस्तच्छेषो यञ्चरस्तन्था ॥
प्रश्नस्त्वथ हरिष्षष्ठः कृष्णष्टीकत इत्यपि ॥ ५२-३० ॥
भवान्षष्ठश्च षट् सन्तः षट्ते तल्लेप एव च ॥
चक्रिंश्छिन्धि भवाञ्छौरिर्भवाञ्शौरिरित्यपि ॥ ५२-३१ ॥
सम्यङ्ङनन्तोङ्गच्छाया कृष्णं वन्दे मुनीश्वर ॥
तेजांसि मंस्यते गङ्गा हरिश्छेत्ता मरश्शिवः ॥ ५२-३२ ॥
राम ँकाम्यः कृप ँपूज्यो हरिः पूज्योऽर्च्य एव हि ॥
रोमो दृष्टोऽबला अत्र सुप्ता इष्टा इमा यतः ॥ ५२-३३ ॥
विष्णुर्नभ्यो रविरयं गी )( फलं प्रातरच्युतः ॥
भक्तैर्वद्योऽप्यन्तरात्मा भो भो एष हरिस्तथा ॥
एष शार्ङ्गी सैष रामः संहितैवं प्रकीर्तिता ॥ ५२-३४ ॥
रामेणाभिहितं करोमि सततं रामं भजे सादरम् ॥
रामेणापहृतं समस्तदुरितं रामाय तुभ्यं नमः ॥
रामान्मुक्तिमभीप्सिता मम सदा रामस्य दासोऽस्म्यहम् ॥
रामे रञ्जत् मे मनः सुविशदं हे राम तुभ्यं नमः ॥ ५२-३५ ॥
सर्व इत्यादिका गोपाः सखा चैव पतिर्हरिः ॥ ५२-३६ ॥
सुश्रीर्भानुः स्वयम्भूश्च कर्ता रौ गौस्तु नौरिति ॥
अनङ्घान्गोधुग्लिट् च द्वे त्रयश्चत्वार एव च ॥ ५२-३७ ॥
राजा पन्थास्तथा दण्डी ब्रह्महा पञ्च चाष्ट च ॥
अष्टौ अयं मुने सम्राट् सविभ्रद्वपुङ्मनः ॥ ५२-३८ ॥
प्रत्यङ् पुमान्महान् धीमान् विद्वान्षट् पिपठीश्च दोः ॥
उशनासाविम्मे पुंसि स्यारक्तलविरामकाः ॥ ५२-३९ ॥
राधा सर्वा गतिर्गोपी स्री श्रीर्धेनुर्वधूः स्वसा ॥
गौर्नौरुपान् दूद्यौर्गोः क्षुत् ककुप्संवित्तु वा क्वचित् ॥ ५२-४० ॥
रुग्विडुद्भाः स्रियास्तपः कुलं सोमपमक्षि च ॥
ग्रामण्यम्बुरवलप्वेवं कर्तृ चातिरि वातिनु ॥ ५२-४१ ॥
स्वनहुच्च विमलद्यु वाश्वत्वारीदमेव च ॥
एतद्ब्रह्माहश्च दण्डी असृक्किञ्चित्त्यदादि च ॥ ५२-४२ ॥
एतद्वे भिद्गवाक्गवाङ् गोअक् गोङ्गोक् गोङ् ॥
तिर्यग्यकृच्छकृच्चैव ददद्भवत्पचत्तुदत् ॥ ५२-४३ ॥
दीव्यद्धनुश्च पिपठीः पयोऽदःसुमुमांसि च ॥
गुणद्रव्य क्रियायोगांस्रिलिङ्गांश्च कति ब्रुवे ॥ ५२-४४ ॥
शुक्तः कीलालपाश्चैव शुचिश्च ग्रामणीः सुधीः ॥
पटुः स्वयम्भूः कर्ता च माता चैव व पिता च ना ॥ ५२-४५ ॥
सत्यानाग्यास्तथा पुंसो मतभ्रमरदीर्घपात् ॥
धनाकृसोमौ चागर्हस्तविर्ग्रथास्वर्णन्बहू ॥ ५२-४६ ॥
रिमपव्विषाद्वजातानहो तथा सर्वं विश्वोभये चोभौ अन्यान्तरेतराणि च ॥ ५२-४७ ॥
उत्तरश्चोत्तमो नेमस्त्वसमोऽथ समा इषः ॥
पूर्वोत्तरोत्तराश्चैव दक्षिणश्चोत्तराधरौ ॥ ५२-४८ ॥
अपरश्चतुरोऽप्येतद्यावत्तत्किमसौ द्वयम् ॥
युष्मदस्मञ्च प्रथमश्चरमोल्पस्तथार्धकः ॥ ५२-४९ ॥
नोरः कतिपयो द्वे च त्रयो शुद्धादयस्तथा ॥
स्वेकाभुविरोधपरि विपर्ययश्चाव्ययास्तथा ॥ ५२-५० ॥
तद्धिताश्चाप्यपत्यार्थे पाण्डवाः श्रैधरस्तथा ॥
गार्ग्यो नाडायनात्रेयौ गाङ्गेयः पैतृष्वस्रीयः ॥ ५२-५१ ॥
देवतार्थे चेदमर्थे ह्यैद्रं ब्राह्मो हविर्बली ॥
क्रियायुजोः कर्मकर्त्रोर्धैरियः कौङ्कुमं तथा ॥ ५२-५२ ॥
भवाद्यर्थे तु कानीनः क्षत्रियो वैदिकः स्वकः ॥
स्वार्थे चौरस्तु तुल्यार्थे चन्द्रवन्मुखमीक्षते ॥ ५२-५३ ॥
ब्राह्मणत्वं ब्राह्मणता भावे ब्राह्मण्यमेव च ॥
गोमान्धनी च धनवानस्त्यर्थे प्रमितौ कियान् ॥ ५२-५४ ॥
जातार्थे तुन्दिलः श्रद्धालुरौन्नत्त्ये तु दन्तुरः ॥
स्रग्वी तपस्वी मेधावी मायाव्यस्त्यर्थ एव च ॥ ५२-५५ ॥
वाचालश्चैव वाचाटो बहुकुत्सितभाषिणि ॥
ईषदपरिसमाप्तौ कल्पव्देशीय एव च ॥ ५२-५६ ॥
कविकल्पः कविदेश्यः प्रकारवचने तथा ॥
पटुजातीयः कुत्सायां वैद्यपाशः प्रशंसने ॥ ५२-५७ ॥
वैद्यरूपो भूतपूर्वे मतो दृष्टचरो मुने ॥
प्राचुर्यादिष्वन्नमयो मृण्मयः स्रीमयस्तथा ॥ ५२-५८ ॥
जातार्थे लज्जितोऽत्यर्थे श्रेयाञ्छ्रेष्टश्च नारद ॥
कृष्णतरः शुक्लतमः किम आख्यानतोऽव्ययान् ॥ ५२-५९ ॥
किन्तरां चैवातितरामभिह्युच्चैस्तरामपि ॥
परिमाणे जानुदघ्नं जानुद्वयसमित्यपि ॥ ५२-६० ॥
जानुमात्रं च निर्द्धारे बहूनां च द्वयोः क्रमात् ॥
कतमः कतरः सङ्ख्येयविशेषावधारणे ॥ ५२-६१ ॥
द्वितीयश्च तृतीयश्च चतुर्थः षष्टपञ्चमौ ॥
एतादशः कतिपयः कतिथः कति नारद ॥ ५२-६२ ॥
विंशश्च विंशतितमस्तथा शततमादयः ॥
द्वेधा द्वैधा द्विधा सङ्ख्या प्रकारेऽथ मुनीश्वर ॥ ५२-६३ ॥
क्रियावृत्तौ पञ्चकृत्वो द्विस्रिर्बहुश इत्यपि ॥
द्वितयं त्रितपं चापि सङ्ख्यायां हि द्वयं त्रयम् ॥ ५२-६४ ॥
कुटीरश्च शमीरश्च शुण्डारोऽल्पार्थके मतः ॥
त्रैणः पौष्णस्तुण्डिभश्च वृन्दारककृषीवलौ ॥ ५२-६५ ॥
मलिनो विकटो गोमी भौरिकीविधमुत्कटम् ॥
अवटीटोवनाटे निबिडं चेक्षुशाकिनम् ॥ ५२-६६ ॥
निबिरीसमेषुकारी वित्तोविद्याञ्चणस्तथा ॥
विद्याथुञ्चुर्बहुतिथं पर्वतः शृङ्गिणस्तथा ॥ ५२-६७ ॥
स्वामी विषमरूप्यं चोपत्यकाधित्यका तथा ॥
चिल्लश्च चिपिटं चिक्वं वातूलः कुतपस्तथा ॥ ५२-६८ ॥
वल्लश्व हिमेलुश्च कहोडश्चोपडस्ततः ॥
ऊर्णायुश्च मरूतश्चैकाकी चर्मण्वती तथा ॥ ५२-६९ ॥
ज्योत्स्ना तमिस्राऽष्टीवच्च कक्षीवद्य्रर्मण्वती ॥
आसन्दी वञ्च चक्रीवत्तूष्णीकां जल्पतक्यपि ॥ ५२-७० ॥
कम्भश्च कंयुः कंवश्च नारदकेतिः कन्तुः कन्तकम्पौ शंवस्तथैव च ॥
शन्तः शन्तिः शंयशन्तौ शंयोहंयुः शुभंयुवत् ॥ ५२-७१ ॥
भवति बगभूव भविता भविष्यति भवत्वभवद्भघवेच्चापि ॥ ५२-७२ ॥
भूयादभूदभविष्यल्लादावेतानि रूपाणि ॥
अत्ति जघासात्तात्स्यत्यत्त्वाददद्याद्द्विरघसदात्स्यत् ॥ ५२-७३ ॥
जुहितो जुहाव जुहवाञ्चकार होता होष्यति जुहोतु ॥
अजुहोज्जुहुयाद्धूयादहौषीदहोष्यद्दीव्यति ॥
दिदेव देविता देविष्यति च अदीव्यद्दीव्येद्दीव्याद्वै ॥ ५२-७४ ॥
अदेवीददेवीष्यत्सुनोति सुषाव सोता सोष्यति वै ॥
सुनोत्वसुनोत्सुनुयात्सूयादशावीदसोष्युत्तुदति च ॥ ५२-७५ ॥
तुतोद तोत्ता तोत्स्यति तुदत्वतुदत्तुदेत्तुद्याद्धि ॥
अतौत्सीदतोत्स्यदिति च रुणद्धि रूरोध रोद्धा रोत्स्यति वै ॥ ५२-७६ ॥
रुणद्धु अरुणद्रुध्यादरौत्सीदारोत्स्यञ्च ॥
तनोति ततान तनिता तनिष्यति तनोत्वतनोत्तनुयाद्धि ॥ ५२-७७ ॥
अतनीञ्चातानीदतनिष्यत्क्रीणाति चिक्राय क्रेता क्रेष्यति क्रीणात्विति च ॥
अक्रीणात्क्रीणात्क्रीणीयात्क्रीयादक्रैषीदक्रेष्यञ्चोरयति चोरयामास चोरयिता चोरयिष्यति चोरयतु ॥ ५२-७८ ॥
अचोरयञ्चोरयेच्चोर्यात् अचूचुरदचोरिष्यदित्येवं दश वै गणाः ॥
प्रयोजके भावयति सनीच्छायां बुभूषति ॥
क्रियासमभिहारे तु पण्डितो बोभूयते मुने ॥ ५२-७९ ॥
तथा यङ्लुकि बोभवीति च पठ्यते ॥
पुत्रीयतीत्यात्मनीच्छायां तथाचारेऽपि नारद ॥
अनुदात्तञितो धातोः क्रियाविनिमये तथा ॥ ५२-८० ॥
निविशादेस्तथा विप्र विजानीह्यात्मनेपदम् ॥
परस्मैपदमाख्यातं शेषात्कर्तारि शाब्दिकैः ॥ ५२-८१ ॥
ञित्स्वरितेतश्च उभे यक्च स्याद्भावकर्मणोः ॥
सौकर्यातिशयं चैव यदाद्योतयितुं मुने ॥ ५२-८२ ॥
विवक्ष्यते न व्यापारो लक्ष्ये कर्तुस्तदापरे ॥
लभन्ते कर्तृते पश्य पच्यते ह्योदनः स्वयम् ॥ ५२-८३ ॥
साधु वासिश्छिनत्त्येवं स्थाली पचति वै मुने ॥
धातोः सकर्मकाद्भावे कर्मण्यपि लप्रत्ययाः ॥ ५२-८४ ॥
तस्मै वाकर्मकाद्विप्र भावे कर्तरि कीर्तितः ॥
फलव्यापरयोरेकनिष्टतायामकर्मकः ॥ ५२-८५ ॥
धातुस्तयोर्द्धर्मिभेदे सकर्मक उदाहृतः ॥
गौणे कर्मणि द्रुह्यादेः प्रधाने नीहृकृष्वहाम् ॥ ५२-८६ ॥
बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया ॥
प्रयोज्य कर्मण्यन्येषां ण्यन्तानां लादयो मताः ॥ ५२-८७ ॥
फलव्यापारयोर्द्धातुराश्रये तु तिङः स्मृताः ॥
फले प्रधानं व्यापारस्तिङ्र्थस्तु विशेषणम् ॥ ५२-८८ ॥
एधितव्यमेधनीयमिति कृत्ये निदर्शनम् ॥
भावे कर्मणि कृत्याः स्युः कृतः कर्तरि कीर्तिताः ॥ ५२-८९ ॥
कर्ता कारक इत्याद्या भूते भूतादि कीर्तितम् ॥
गम्यादिगम्ये निर्दिष्टं शेषमद्यतने मतम् ॥ ५२-९० ॥
अधिस्रीत्यव्ययीभावे यथाशक्ति च कीर्तितम् ॥
रामाश्रितस्तत्पुरुषे धान्यार्थो यूपदारु च ॥ ५२-९१ ॥
व्याघ्रभी राजपुरुषोऽक्षशौण्डो द्विगुरुच्यते ॥
पञ्चगवं दशग्रामी त्रिफलेति तु रूढितः ॥ ५२-९२ ॥
नीलोत्पलं महाषष्टी तुल्यार्थे कर्मधारयः ॥
अब्राह्मणो न ञि प्रोक्तः कुम्भकारादिकः कृता ॥ ५२-९३ ॥
अन्यार्थे तु बहुव्रीहौ ग्रामः प्राप्तोदको द्विज ॥
पञ्चगू रूपवद्भार्यो मध्याह्नः ससुतादिकः ॥ ५२-९४ ॥
समुच्चये गुरुं चेशं भजस्वान्वाचये त्वट ॥ च द्वयोः क्रमात् ॥
भिक्षामानय गां चापि वाक्यमेवानयोर्भवेत् ॥ ५२-९५ ॥
इतरेतरयोगे तु रामकृष्णौ समाहृतौ ॥
रामकृष्णं द्विज द्वै द्वै ब्रह्म चैकमुपास्यते ॥ ५२-९६ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे व्याकरणनिरूपणं नाम द्विपञ्चाशत्तमोऽध्यायः ॥