०५०

सूत उवाच ॥
श्रुत्वा सनन्दनस्येत्थं वचनं नारदो मुनिः ॥
असन्तुष्ट इव प्राह भ्रातरं तं सनन्दनम् ॥ ५०-१ ॥

नारद उवाच ॥
भगवन्सर्वमाख्यातं यत्पृष्टं भवतो मया ॥
तथापि नात्मा प्रीयेत श्रृण्वन्हरिकथां मुहुः ॥ ५०-२ ॥

श्रूयते व्यासपुत्रस्तु शुकः परमधर्मवित् ॥
सिद्धिं सुमहतीं प्राप्तो निर्विण्णोऽवान्तरं बहिः ॥ ५०-३ ॥

ब्रह्मन्पुंसस्तु विज्ञानं महतां सेवनं विना ॥
न जायते कथं प्राप्तो ज्ञानं व्यासात्मजः शिशुः ॥ ५०-४ ॥

तस्य जन्मरहस्यं मे कमचाप्यस्य श्रृण्वते ॥
समाख्याहि महाभाग मोक्षशास्त्रार्थविद्भवान् ॥ ५०-५ ॥

सनन्दन उवाच ॥
श्रृणु विप्रप्रवक्ष्यामि शुकोत्पत्तिं समासतः ॥
यां श्रुत्वा ब्रह्मतत्त्वज्ञो जायते मानवो मुने ॥ ५०-६ ॥

न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः ॥
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ ५०-७ ॥

नारद उवाच ॥
अनूचानः कथम्ब्रह्मन्पुमान्भवति मानद ॥
तन्मे कर्म समाचक्ष्व श्रोतुं कौतूहलं मम ॥ ५०-८ ॥

सनन्दन उवाच ॥
श्रृणु नारद वक्ष्यामि ह्यनूचानस्य लक्षणम् ॥
यज्ज्ञात्वा साङ्गवेदानामभिज्ञो जायते नरः ॥ ५०-९ ॥

शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा ॥
छन्दःशास्त्रं षडेतानि वेदाङ्गानि विदुर्बुधाः ॥ ५०-१० ॥

ऋग्वेद्रोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ॥
वेदाश्चत्वार एवैते प्रोक्ता धर्मनिरूपणे ॥ ५०-११ ॥

साङ्गान्वेदान्गुरोर्यस्तु समधीते द्विजोत्तमः ॥
सोऽनूचानः प्रभवति नान्यथा ग्रन्थकोटिभिः ॥ ५०-१२ ॥

नारद उवाच ॥
अङ्गानां लक्षणं ब्रूहि वेदानां चापि विस्तरात् ॥
त्वम्मस्मासु महाविज्ञः साङ्गेष्वेतेषु मानद ॥ ५०-१३ ॥

सनन्दन उवाच ॥
प्रश्नभारोऽयमतुलस्त्वया मम कृतो द्विज ॥
सङ्क्षेपात्कथयिष्यामि सारमेषां सुनिश्चितम् ॥ ५०-१४ ॥

स्वरः प्रधानः शिक्षायां कीर्त्तितो मुनिभिर्दिजैः ॥
वेदानां वेदविद्भिस्तु तच्छृणुष्व वदामि ते ॥ ५०-१५ ॥

आर्चिकं गाथिकं चैव सामिकं च स्वरान्तरम् ॥
कृतान्ते स्वरशास्त्राणां प्रयोक्तव्य विशेषतः ॥ ५०-१६ ॥

एकान्तरः स्वरो ह्यप्सु गाथासुद्व्यन्तरः स्वरः ॥
सामसु त्र्यन्तरं विद्यादेतावत्स्वरतोऽन्तरम् ॥ ५०-१७ ॥

ऋक्सामयजुरङ्गानि ये यज्ञेषु प्रयुञ्जते ॥
अविज्ञानाद्धि शिक्षायास्तेषां भवति विस्वरः ॥ ५०-१८ ॥

मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ॥
स वाग्वज्रो यजमानं हिर्नास्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥ ५०-१९ ॥

उरः कण्ठः शिरश्चैव स्थानानि त्रीणि वाङ्मये ॥
सवनान्याहुरेतानि साम वाप्यर्द्धतोंऽतरम् ॥ ५०-२० ॥

उरः सप्तविवारं स्यात्तथा कण्ठस्तथा शिरः ॥
न च शक्तोऽसि व्यक्तस्तु तथा प्रावचना विधिः ॥ ५०-२१ ॥

कठकालापवृत्तेषु तैत्तिराह्वरकेषु च ॥
ऋग्वेदे सामवेदे च वक्तव्यः प्रथमः स्वरः ॥ ५०-२२ ॥

ऋग्वेदस्तु द्वितीयेन तृतीयेन च वर्तते ॥
उच्चमध्यमसङ्घातः स्वरो भवति पार्थिवः ॥ ५०-२३ ॥

तृतीय प्रथमक्रुष्टा कुर्वन्त्याह्वरकान् स्वरान् ॥
द्वितीयाद्यास्तु मद्रान्तास्तैत्तिरीयाश्चतुःस्वरान् ॥ ५०-२४ ॥

प्रथमश्च द्वितीयस्च तृतीयोऽथ चतुर्थकः ॥
मन्द्रः क्रुष्टो मुनीश्वर एतान्कुर्वन्ति सामगाः ॥ ५०-२५ ॥

द्वितीयप्रथमावेतौ नाण्डिभाल्लविनौ स्वरौ ॥
तथा शातपथावेतौ स्वरौ वाजसनेयिनाम् ॥ ५०-२६ ॥

एते विशेषतः प्रोक्ताः स्वरा वै सार्ववैदिकाः ॥
इत्येतञ्चरितं सर्वं स्वराणां सार्ववैदिकम् ॥ ५०-२७ ॥

सामवेदे तु वक्ष्यामि स्वराणां चरितं यथा ॥
अल्पग्रन्थं प्रभूतार्थं सामवेदाङ्गमुत्तमम् ॥ ५०-२८ ॥

तानरागस्वरग्राममूर्च्छनानां तु लक्षणम् ॥
पवित्रं पावनं पुण्यं यथा तुभ्यं प्रकीर्तितम् ॥ ५०-२९ ॥

शिक्षामाहुर्द्विजातीनामृग्यजुः सामलक्षणम् ॥
सप्त स्वरास्रयो ग्रामा मृर्छनास्त्वेकविंशतिः ॥ ५०-३० ॥

ताना एकोनपञ्चाशदित्येतस्स्वरमण्डलम् ॥
षङ्जस्च ऋषभश्चैव गान्धारो मध्यमस्तथा ॥ ५०-३१ ॥

पञ्चमो धैवतश्चैवं निषादः सप्तमः स्वरः ॥
षङ्जमध्यमगान्धारास्ररयो ग्रामाः प्रकीर्तिताः ॥ ५०-३२ ॥

भूर्ल्लोकाज्जायते षङ्जो भुवर्लोकाञ्च मध्यमः ॥
स्वर्गाभ्राञ्चैव गान्धारो ग्रामस्थानानि त्रीणि हि ॥ ५०-३३ ॥

स्वराणां च विशेषेण ग्रामरागा इति स्मृताः ॥
विंशतिर्मध्यमग्रामे षङ्जग्रामे चतुर्दश ॥ ५०-३४ ॥

तानान्पं चदशेच्छन्ति गान्धारे सामगायिनाम् ॥
नदी विशाला सुमुखी चित्रा चित्रवती मुखा ॥ ५०-३५ ॥

बला चाप्यथ विज्ञेया देवानां सप्त मूर्छनाः ॥
आप्यायिनी विश्वभृता चन्द्रा हेमा कपर्दिनी ॥ ५०-३६ ॥

मैत्री च बार्हती चैव पितॄणां सप्त मूर्छनाः ॥
षङ्जे तूत्तरमन्द्रा स्यादृषभे चाभिरूहता ॥ ५०-३७ ॥

अश्वक्रान्ता तु गान्धारे तृतीया मूर्च्छना स्मृता ॥
मध्यमे खलु सौवीरा हृषिका पञ्चमे स्वरे ॥ ५०-३८ ॥

धैवते चापि विज्ञेया मूर्छना तूत्तरा मता ॥
निषादे रजनीं विद्यादृषीणां सप्त मूर्छनाः ॥ ५०-३९ ॥

उपजीवन्ति गन्धर्वा देवानां सप्त मूर्छनाः ॥
पितॄणां मूर्च्छानाः सप्त तथा यक्षा न संशयः ॥ ५०-४० ॥

ऋषीणां मूर्छनाः सप्त यास्त्विमा लौकिकाः स्मृताः ॥
षङ्जः प्रीणाति वै देवानृषीन्प्रीणाति चर्षभः ॥ ५०-४१ ॥

पितॄन् प्रीणाति गान्धारो गन्धर्वान्मध्यमः स्वरः ॥
देवान्पितॄनृषींश्चैव स्वरः प्रीणाति पञ्चमः ॥ ५०-४२ ॥

यक्षान्निषादः प्रीणाति भूतग्रामं च धैवतः ॥
गानस्य तु दशविधा गुणवृत्तिस्तु तद्यथा ॥ ५०-४३ ॥

रक्तं पूर्णमलङ्कृतं प्रसन्नं व्यक्तं विक्रुष्टं श्लक्ष्णं समं सुकुमारं मधुरमिति गुणास्तत्र रक्तं नाम वेणुवीणास्वराणामेकीभावं रक्तमित्युच्यते पूर्णं नाम स्वरश्रुतिपूरणाच्छन्दः पादाक्षरं संयोगात्पूर्णमित्युच्यते अलङ्कृतं नामोरसि शिरसि कण्ठयुक्तमित्यलङ्कृतं प्रसन्नं नामापगतागद्गदनिर्विशङ्कं प्रसन्नमित्युच्यते व्यक्तं नाम पदपदार्थप्रकृतिविकारागमनोपकृत्तद्धितसमासधातुनिपातोपसर्गस्वरलिङ्गं वृत्तिवार्त्तिकविभक्त्यर्थवचनानां सम्यगुपपादनं व्यक्तमित्युच्यते विक्रुष्टं नामोञ्चैरुञ्चारितं व्यक्तपदाक्षरं विक्रुष्टमित्युच्यते श्लेक्ष्णं नाम द्रुतमविलम्बितमुच्चनीचप्लुतसमाहारहेलतालोपनयादिभिरुपपादनाभिः श्लक्ष्णमित्युच्यते समं नामावापनिर्वापप्रदेशे प्रत्यन्तरस्थानानां समासः सममित्युच्यते सुकुमारं नाम मृदुपदवर्णस्वरकुहगरणयुक्तं सुकुमारमित्युच्यते मधुरं नाम स्वभावोपनीतललितपदाक्षरगुणसमृद्धं मधुरमित्युच्यते एवमेतैर्दशभिर्गुणैर्युक्तं गानं भवति ॥ १ ॥

भवन्ति चात्र श्लोकाः ॥
शङ्कितं भीषणं भीतमुद्धुष्टमनुनासिकम् ॥
काकस्वरं मूर्द्धगतं तथा स्थानविवर्जितम् ॥ ५०-४४ ॥

विस्तरं विरसं चैव विश्लिष्टं विषमाहतम् ॥
व्याकुलं तालहीनं च गीतिदोषाश्चतुर्दश ॥ ५०-४५ ॥

आचार्याः सममिच्छन्ति पदच्छेदं तु पण्डिताः ॥
स्रियो मधुरमिच्छन्ति विक्रुष्टमितरे जनाः ॥ ५०-४६ ॥

पद्मपत्रप्रभः षङ्ज ऋषभः शुकपिञ्जरः ॥
कनकाभस्तु गान्धारो मध्यमः कुन्दसन्निभः ॥ ५०-४७ ॥

पञ्चमस्तु भवेत्कृष्णः पीतकं धैवतं विदुः ॥
निषादः सर्ववर्णः स्यादित्येताः स्वरवर्णताः ॥ ५०-४८ ॥

पचमो मध्यमः षङ्ज इत्येते ब्राह्मणाः स्मृताः ॥
ऋषभो धैवतश्चापीत्येतौ वै क्षत्रियावुभौ ॥ ५०-४९ ॥

गान्धारश्च निषादश्च वैश्यावर्द्धेन वै स्मृतो ॥
शूद्रत्वं विधिनार्द्धेन पतितत्वान्न संशयः ॥ ५०-५० ॥

ऋषभो मूर्छितवर्जितो धैवतसहितश्च पञ्चमो यत्र ॥
निपतति मध्यमरागे स निषादं षाङ्जवं विद्यात् ॥ ५०-५१ ॥

यदि पञ्चमो विरमते गान्धारश्चान्तरस्वरो भवति ॥
ऋषभो निषादसहितस्तं पञ्चममीदृशं विद्यात् ॥ ५०-५२ ॥

गान्धारस्याधिपत्येन निषादस्य गतागतैः ॥
धैवतस्य च दौर्बल्यान्मध्यमग्राम उच्यते ॥ ५०-५३ ॥

ईषत्पृष्टो निषादस्तु गान्धारश्चाधिको भवेत् ॥
धैवतः कम्पितो यत्र स षङ्गयाम ईरितः ॥ ५०-५४ ॥

अन्तरस्वरसंयुक्तः काकलिर्यत्र दृश्यते ॥
तं तु साधारितं विद्यात्पञ्चमस्थं तु कैशिकम् ॥ ५०-५५ ॥

कैशिकं भावयित्वा तु स्वरैः सर्वैः समन्ततः ॥
यस्मा त्तु मध्यमे न्यासस्तस्मात्कैशिकमध्यमः ॥ ५०-५६ ॥

काकलिर्दृश्यते यत्र प्राधान्यं पञ्चमस्य तु ॥
कश्यपः कैशिकं प्राह मध्यमग्रामसम्भवम् ॥ ५०-५७ ॥

गेति गेयं विदुः प्राज्ञा धेति कारुप्रवादनम् ॥
वेति वाद्यस्य सञ्ज्ञेयं गन्धर्वस्य प्ररोचनम् ॥ ५०-५८ ॥

यः सामगानां प्रथमः स वेणोर्मध्यमः स्वरः ॥
यो द्वितीयः स गान्धारस्तृतीयस्त्वृषभः स्मृतः ॥ ५०-५९ ॥

चतुर्थः षङ्ज इत्याहुः पञ्चमो धैवतो भवेत् ॥
षष्ठो निषादो विज्ञेयः सप्तमः पञ्चमः स्मृतः ॥ ५०-६० ॥

षङ्जं मयूरो वदति गावो रम्भन्ति चर्षभम् ॥
अजाविके तु गान्धारं क्रौञ्चो वदति मध्यमम् ॥ ५०-६१ ॥

पुष्पसाधारणे काले कोकिला वक्ति पञ्चमम् ॥
अश्वस्तु धैवतं वक्ति निषादं वक्ति कुञ्जरः ॥ ५०-६२ ॥

कण्ठादुत्तिष्टते षङ्जः शिरसस्त्वृषभः स्मृतः ॥
गान्धारस्त्वनुनासिक्य उरसो मध्यमः स्वरः ॥ ५०-६३ ॥

उरसः शिरसः कण्ठादुत्थितः पञ्चमः स्वरः ॥
ललाटाद्धैवतं विद्यान्निषादं सर्वसन्धिजम् ॥ ५०-६४ ॥

नासा कण्ठमुरस्तालुजिह्वादन्तांश्च संश्रितः ॥
षङ्भिः सं जायते यस्मात्तस्मात्षङ्ज इति स्मृतः ॥ ५०-६५ ॥

वायुः समुत्थितो नाभेः कण्ठशीर्षसमाहतः ॥
नर्दत्यृषभवद्यस्मात्तस्मादृषेर्भ उच्यते ॥ ५०-६६ ॥

वायुः समुत्थितो नाभेः कण्ठशीर्षसमाहतः ॥
वाति गन्धवहः पुण्यो गान्धारस्तेन हेतुना ॥ ५०-६७ ॥

वायुः समुत्थितो नाभेरुरौ हृदि समाहतः ॥
नाभिप्राप्तो मध्यवर्ती मध्यमत्वं समश्नुते ॥ ५०-६८ ॥

वायुः समुत्थितो नाभेरुरोहृत्कण्ठकाहतः ॥
पञ्चस्थानोत्थितस्यास्य पञ्चमत्वं विधीयते ॥ ५०-६९ ॥

धैवतं च निषादं च वर्जयित्वा तु तावुभौ ॥
शेषान्पञ्च स्वरांस्त्वन्ये पञ्चस्थानोत्थितान्विदुः ॥ ५०-७० ॥

पञ्चस्थानस्थितत्वेन सर्वस्थानानि धार्यते ॥
अग्निगीतस्वरः षङ्ज ऋषभो ब्रह्मणोच्यते ॥ ५०-७१ ॥

सोमेन गीतो गान्धारो विष्णुना मध्यमः स्वरः ॥
पञ्चमस्तु स्वरो गीतस्त्वयैवेति निधारय ॥ ५०-७२ ॥

धैवतश्च निषादश्च गीतौ तुम्बुरुणा स्वरौ ॥
आद्यंस्य दैवतं ब्रह्मा षङ्जस्याप्युच्यते बुधैः ॥ ५०-७३ ॥

तीक्ष्णदीप्तप्रकाशत्वादृषभस्य हुताशनः ॥
गावः प्रणीते तुष्यन्ति गान्धारस्तेन हेतुना ॥ ५०-७४ ॥

श्रुत्वा चैवोपतिष्टन्ति सौरभेया न संशयः ॥
सोमस्तु पञ्चमस्यापि दैवतं ब्रह्मराद्रस्मृतम् ॥ ५०-७५ ॥

निह्रासो यस्य वृद्धिश्च ग्राममासाद्य सोमवत् ॥
अतिसन्धीयते यस्मादेतान्पूर्वोत्थितान्स्वरान् ॥ ५०-७६ ॥

तस्मादस्य स्वरस्यापि धैवतत्वं विधीयते ॥
निषीदन्ति स्वरा यस्मान्निषादस्तेन हेतुना ॥ ५०-७७ ॥

सर्वांश्चाभिभवत्येष यदादित्योऽस्य दैवतम् ॥ ५०-७८ ॥
दारवी गात्रवीणा च द्वे वीणे गानजातिषु ॥ ५०-७९ ॥

सामनी गात्रवीणा तु तस्यास्त्वं श्रृणु लक्षणम् ॥
गात्रवीणा तु सा प्रोक्ता यस्यां गायन्ति सामङ्गाः ॥ ५०-८० ॥

स्वरव्यञ्जनसंयुक्ता अङ्गुल्यङ्गुष्टरञ्जिता ॥
हस्तौ तु संयतौ धार्यौ जानुभ्यामुपरिस्थितौ ॥ ५०-८१ ॥

गुरोरनुकृतिं कुर्याद्यथान्या न मतिर्भवेत् ॥
प्रणवं प्राक्प्रयुञ्जीत व्याहृतीस्तदनन्तरम् ॥ ५०-८२ ॥

सावित्रीं चानुवचनं ततो वै गानमारभेत् ॥
प्रसार्य चाङ्गुलीः सर्वा रोपयेत्स्वरमण्डलम् ॥ ५०-८३ ॥

न चाङ्गुलीभिरङ्गुष्टमङ्गुष्टेनागुलीः स्पृशेत् ॥
विरला नाङ्गुलीः कुर्यान्मूले चैतां न संस्पृशेत् ॥ ५०-८४ ॥

अङ्गुष्ठाग्रेण ता नित्यं मध्यमे पर्वणि स्पृशेत् ॥
मात्राद्विमात्रवृद्धानां विभागार्थे विभागवित् ॥ ५०-८५ ॥

अङ्गुलीभिर्द्विमात्रं तु पाणेः सव्यस्य दर्शयेत् ॥
त्रिरेखा यस्य दृश्यते सिद्धिं तत्र विनिर्दिशेत् ॥ ५०-८६ ॥

स पर्व इति विज्ञेयः शेषमन्तरमन्तरम् ॥
पर्वान्तरं सामसु च ऋक्षु कुर्यात्तिलान्तरम् ॥ ५०-८७ ॥

स्वरान्मध्यमपर्वसु सुनिविष्टं निवेशयेत् ॥
न चात्र कम्पयेत्किञ्चिदङ्गस्यावयवं बुधः ॥ ५०-८८ ॥

अधस्तनं मृदं न्यस्य हस्तमात्रे यथाक्रमम् ॥
अभ्रमध्ये यथा विद्युदृश्यते मणिसूत्रवत् ॥ ५०-८९ ॥

पृषच्छेदविवृत्तीनां यथा बालेषुकर्तरी ॥
कूर्मोऽगानि च संहृत्य चेतोदृष्टिं दिशन्मनः ॥ ५०-९० ॥

स्वस्थः प्रशान्तो निर्भीको वर्णानुञ्चारयेद्बुधः ॥
नासिकायास्तु पूर्वेण हस्तं गोकर्णवद्धरेत् ॥ ५०-९१ ॥

निवेश्य दृष्टिं हस्ताग्रे शास्त्रार्थमनुचिन्तयेत् ॥
सम्यक्प्रचारयेद्वाक्यं हस्तेन च मुखेन च ॥ ५०-९२ ॥

यथैवोच्चारयेद्वर्णांस्तथैवैनां समापयेत् ॥
नात्याहन्यान्न निर्हण्यान्न प्रगायेन्न कम्पयेत् ॥ ५०-९३ ॥

समं सामानि गायेत व्योम्नि स्वेन गातिर्यथा ॥
यथा सुचरतां मार्गो मीनानां नोपलभ्यते ॥ ५०-९४ ॥

आकाशे वा विहङ्गानां तद्वत्स्वरगता श्रुतिः ॥
यथा दधिनि सर्पिः स्यात्काष्टस्थो वा यथाऽनलः ॥ ५०-९५ ॥

प्रयत्नेनोपलभ्येत तद्वत्स्वरगता श्रुतिः ॥
स्वरात्स्वरस्य सङ्क्रामंस्वरसन्धिमनुल्बणम् ॥ ५०-९६ ॥

अविच्छिन्नं समं कुर्यात्सूक्ष्मच्छायातपोपमम् ॥
अनागतमतिक्रान्तं विच्छिन्नं विषमाहतम् ॥ ५०-९७ ॥

तन्वन्तमस्थितान्तं च वर्जयेत्कर्षणं बुधः ॥
स्वरः स्थानाच्च्युतो यस्तु स्वं स्थानमतिवर्तते ॥ ५०-९८ ॥

विस्तरं सामगा ब्रूयुर्विरक्तमिति वीणिनः ॥
अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम् ॥ ५०-९९ ॥

शिष्यणामुपदेशार्थं कुर्याद्वृत्तिं विलम्बिताम् ॥
गृहीतग्रन्थ एवं तु ग्रन्थोञ्चारणशैक्षकान् ॥ ५०-१०० ॥

हस्ते नाध्यापयेच्छिष्यान् शैक्षेण विधिना द्विजः ॥
क्रुष्टस्य मूर्द्धनि स्थानं ललाटे प्रथमस्य तु ॥ ५०-१०१ ॥

भ्रुवोर्मध्य द्वितीयस्य तृतीयस्य तु कर्णयोः ॥
कण्ठस्थानं चतुर्थस्य मन्द्रस्य रसनोच्यते ॥ ५०-१०२ ॥

अतिस्वरस्य नीचस्य हृदि स्थानं विधीयते ॥
अङ्गुष्टस्योत्तमे व्रुष्टो ह्यङ्गुष्टं प्रथमः स्वरः ॥ ५०-१०३ ॥

प्रदेशिन्यां तु गान्धार ऋषभस्तदनन्तरम् ॥
अनामिकायां षङ्गस्तु कनिष्टायां तु धैवतः ॥ ५०-१०४ ॥

तस्याधस्ताञ्च योन्यास्तु निषादं तत्र निर्दिशेत् ॥
अपर्वत्वादमध्यत्वा दव्ययत्वाञ्च नित्यशः ॥ ५०-१०५ ॥

मन्द्रो हि मन्दीभूतस्तु परिस्वार इति स्मृतः ॥
क्रुष्टेन देवा जीवन्ति प्रथमेन तु मानुषाः ॥ ५०-१०६ ॥

पशवस्तु द्वितीयेन गन्धर्वाप्सरसस्त्वनु ॥
अन्धजाः पितरश्चैव चतुर्थस्वरजीविनः ॥ ५०-१०७ ॥

मन्द्रत्वेनोपजीवन्ति पिशाचासुरराक्षसाः ॥
अतिस्वरेण नीचेन जगत्स्थावरजङ्गमाः ॥ ५०-१०८ ॥

सर्वाणि खलु भूतानि धार्यन्ते सामिकैः स्वरैः ॥
दीप्तायताकरुणानां मृदुमध्यमयोस्तथा ॥ ५०-१०९ ॥

श्रुतीनां यो विशेषज्ञो न स आचार्य उच्यते ॥
दीप्ता मन्द्रे द्वितीय च प्रचतुर्थे तथैव च ॥ ५०-११० ॥

अतिस्वरे तृतीये च क्रुष्टे तु करुणा श्रुतिः ॥
श्रुतयो या द्वितीयस्य मृदुमध्यायताः स्मृताः ॥ ५०-१११ ॥

तासामपि तु वक्ष्यामि लक्षणानि पृथक् पृथक् ॥
आयतात्वं भवेन्नीचे मृदुता तु विपर्यये ॥ ५०-११२ ॥

स्वे स्वरे मध्यमात्वं तु तत्समीक्ष्य प्रयोजयेत् ॥
द्वितीये विरता या तु क्रुष्टश्च परतो भवेत् ॥ ५०-११३ ॥

दीप्तां तां तु विजानीयात्प्राथम्येन मृदुः स्मृतः ॥
अत्रैव विरता या तु चतुर्थेन प्रवर्तते ॥ ५०-११४ ॥

तथा मन्द्रे भवेद्दीप्ता साम्नश्चैव समापने ॥
नातितारश्रुतिं कुर्यात्स्वरयोर्नापि चान्तरे ॥ ५०-११५ ॥

तं च ह्रस्वे च दीर्घे च न चापि घुटिसज्ञके ॥
द्विविधा गतिः पदान्तस्थितसन्धिः सहोष्मभिः ॥ ५०-११६ ॥

स्थानेषु पञ्चस्वेतेषु विज्ञेय घुटिसञ्ज्ञकम् ॥
स्वरान्तराविरतानि ह्रस्वदीर्घघुटानि च ॥ ५०-११७ ॥

स्थितिस्थानेष्वशेषाणि श्रुतिवत्स्वरतो वदेत् ॥
दीप्तामुदात्ते जानीयाद्दीप्तां च स्वरिते विदुः ॥ ५०-११८ ॥

अनुदात्ते मृदुर्ज्ञेया गन्धर्वाः श्रुतिसम्पदे ॥
उदात्तश्चानुदात्तश्च स्वरितप्रचिते तथा ॥ ५०-११९ ॥

निघातश्चेति विज्ञेयः स्वरभेदश्च पञ्चधा ॥
अत ऊर्ध्वं प्रवक्ष्यामि आचिकस्य स्वरत्रयम् ॥ ५०-१२० ॥

उदात्तश्चानुदात्तश्च तृतीयः स्वरितः स्वरः ॥
य एवोदात्त इत्युक्तः स एव स्वरितात्परः ॥ ५०-१२१ ॥

प्रचयः प्रोच्यते तज्ज्ञैर्न चात्रान्यत्स्वरान्तरम् ॥
वर्णस्वरोऽतीतस्वरः स्वरितो द्विविधः स्मृतः ॥ ५०-१२२ ॥

मात्रिको वर्ण एवं तु दीर्घस्तूञ्चरितादनु ॥
स तु सप्तविधो ज्ञेयः स्वरः प्रत्ययदर्शनात् ॥ ५०-१२३ ॥

पदेन तु स विज्ञेयो भवेद्यो यत्र यादृशः ॥
सप्तस्वरान्प्रयुञ्जीत दक्षिणं श्रवणं प्रति ॥ ५०-१२४ ॥

आचार्यैर्विहितं शास्त्रं पुत्रशिष्यहितैषिभिः ॥
उच्चादुञ्चतरं नास्ति नीचान्नीचतरं तथा ॥ ५०-१२५ ॥

वैस्वर्यस्वारसञ्ज्ञायां किंस्थानः स्वार उच्यते ॥
उच्चनीचस्य यन्मध्ये साधारणमिति श्रुतिः ॥ ५०-१२६ ॥

तं स्वारं स्वारसञ्ज्ञायां प्रतिजानन्ति शैक्षिकाः ॥
उदात्ते निषादगान्धारावनुदात्तें ऋषभधैवतो ॥ ५०-१२७ ॥

स्वरितप्रभवा ह्येते षङ्जमध्यमपञ्चमाः ॥
यत्र कखपरा ऊष्मा जिह्वामूलप्रयोजनाः ॥ ५०-१२८ ॥

तानप्याज्ञापयेन्मात्राप्रकृत्यैव तु सा कला ॥
जात्यः क्षैप्रोऽभिनिहित स्तैरव्यञ्जन एव च ॥ ५०-१२९ ॥

तिरोविरामः प्रश्लिष्टोऽपादवृत्तश्च सप्तमः ॥
स्वराणामहमेतेषां पृथग्वक्ष्यामि लक्षणम् ॥ ५०-१३० ॥

उद्दिष्टानां तथा न्यायमुदाहरणमेव च ॥
सपकारं सवं वापि ह्यक्षरं स्वरितं भवेत् ॥ ५०-१३१ ॥

न चोदात्तं पुरो यस्य जात्यः स्वारः स उच्यते ॥
इउवर्णो यदोदात्तावापद्येते पवौ क्वचित् ॥ ५०-१३२ ॥

अनुदात्तं प्रत्यये तु विद्यात्क्षैप्रस्य लक्षणम् ॥
एओ आभ्यामुदात्ताभ्यामकारो निहितश्च यः ॥ ५०-१३३ ॥

अकारो यत्र लुम्पति तमभिनिहितं विदुः ॥
उदात्तपूर्वे यत्किञ्चिच्छन्दसि स्वरितं भवेत् ॥ ५०-१३४ ॥

एष सर्वबहुस्वारस्तैरव्यञ्जन उच्यते ॥
अवग्रहात्परं यत्र स्वरितं स्यादनन्तरम् ॥ ५०-१३५ ॥

तिरोविरामं तं विद्यादुदात्तो यद्यवग्रहः ॥
इकारं यत्र पश्येयुरिकारेणैव संयुतम् ॥ ५०-१३६ ॥

उदात्तमनुदात्तेन प्रश्लिष्टं तं विचारय ॥
स्वरे चेत्स्वरितं यत्र विवृता यत्र संहिता ॥ ५०-१३७ ॥

एतत्पादान्तवृत्तस्य लक्षणं शास्त्रनोदितम् ॥
तान्यः स्वारः स जात्येन श्रुत्यग्रे क्षैप्र उच्यते ॥ ५०-१३८ ॥

ते मन्वताभिनितस्तैरव्यञ्जन ऊतये ॥
तिरोविरामो विष्कषिते प्रश्लिष्टो हीईगोवर्णः ॥ ५०-१३९ ॥

पादवृत्तः कन्दविदेस्वराः सप्तैवमादयः ॥
उञ्चादेकाक्षरात्पूर्वात्स्वरं यद्यदिहाक्षरम् ॥ ५०-१४० ॥

स्वाराणां जात्यवर्जानामेषा प्रकृतिरुच्यते ॥
चत्वारस्त्वादितः स्वाराः कंषम्पुंश्फुतिशास्त्रतः ॥ ५०-१४१ ॥

उदात्ते चैकनीचे वा जुह्वोऽग्निस्तन्निदर्शनम् ॥
इकारान्ते पदे पूर्व उकारे परतः स्थिते ॥ ५०-१४२ ॥

ह्रस्वं कम्पं विजानीयान्मेधावी नात्र संशयः ॥
इकारान्ते पदे चैवोकारद्वयं परे पदे ॥ ५०-१४३ ॥

दीर्घं कम्पं विजानीयाच्छाग्धूष्विति निदर्शनम् ॥
त्रयो दीर्घास्तु विज्ञेया ये च सन्ध्यक्षरेषु वै ॥ ५०-१४४ ॥

मन्या यथा न इन्द्राभ्यां शेषा ह्रस्वाः प्रकीर्तिताः ॥
अनेकानामुदात्तानामनुदात्तः प्रत्ययो यदि ॥ ५०-१४५ ॥

शिवकम्पं विजानीयादुदात्तः प्रत्ययो यदि ॥
यत्र द्विप्रभृतीनि स्युरुदात्तान्यक्षराणि तु ॥ ५०-१४६ ॥

नीचं वोञ्चं च परतस्तत्रोदात्तं विदुर्बुधाः ॥
न रेफे वा हकारे वा द्विर्भावो जायते क्वचित् ॥ ५०-१४७ ॥

न च वर्गद्वितीयेषु न चतुर्थे कदाचन ॥
चतुर्थं तु तृतीयेन द्वितीयः प्रथमेन तु ॥ ५०-१४८ ॥

आद्यमन्त्यं च मध्यं च स्वाराक्षरेण पीडयेत् ॥
अनन्त्यश्च भवेत्पूर्वो ह्यन्तश्च परतो यदि ॥ ५०-१४९ ॥

तत्र मध्ये यमस्तिष्ठेत्स्ववर्णः पूर्ववणयोः ॥
वर्गान्त्यान् शषसैः सार्द्धमन्तस्थैर्वापि संयुतान् ॥ ५०-१५० ॥
दृष्ट्वा यमा निवर्तन्ते अदेशिकमिवाध्वगाः ॥
तृतीयश्च चतुर्थश्च चतुर्थादिपरं पदम् ॥ ५०-१५१ ॥

द्वौ तृतीयौ हकारश्च हकारादिपरं पदम् ॥
अनुस्वारोपधामूला तान् क्वचित्क्रमतः परम् ॥ ५०-१५२ ॥

रहपूर्वसंयुते चाप्युत्तरं क्रमतेऽक्षरम् ॥
संयोगो यत्र दृश्येत र्व्यञ्जनं विरते पदे ॥ ५०-१५३ ॥

पूर्वाङ्गमादितः कृत्वा पराङ्गादौ निवेशयेत् ॥
संयोगे स्वरितं यत्र उद्वातः प्रतनं तथा ॥ ५०-१५४ ॥

पूर्वाङ्गं तद्विजानीयाद्येनारम्भः परं हि तत् ॥
संयोगात्तु विजानीयात्परं संयोगनायकम् ॥ ५०-१५५ ॥

संयुक्तस्य तु वर्णस्य तत्परं पूर्वमक्षरम् ॥
अनुस्वारः पदान्तश्च क्रमजं प्रत्यये स्वके ॥ ५०-१५६ ॥

स्वरभक्तिस्तथारेफः पूर्वपूर्वाङ्गमुच्यते ॥
पादादौ चापादादौ संयोगावग्रहेषु च ॥ ५०-१५७ ॥

यशब्द इति विज्ञेयो योऽन्यःसय इति स्मृतः ॥
पादादावप्यविच्छेदेसंयोगान्ते च तिष्टताम् ॥ ५०-१५८ ॥

वर्जयित्वा रहपाणामुपादेशः प्रदृश्यते ॥
स्वसंयुक्तो गुरुर्ज्ञेयः सानुस्वाराग्रिमः स्फुटः ॥
अणुशेषो ह्रिगो वापि युगलादिरविस्फुटः ॥ ५०-१५९ ॥

यदुदात्तमुदात्तं तद्यत्स्वरितं तत्पदे भवति ॥
यन्नीचं नीचमेव तद्यत्प्रचयस्थं तदपि नीचम् ॥ ५०-१६० ॥

अग्निः सुतो मित्रमिदं तथा वयमयावहाः ॥
प्रियं दूतं घृतं चित्तमतिशब्दस्तु नीचतः ॥ ५०-१६१ ॥

अक्वेष्वेव सुतेष्वेव यज्ञेषु कलशेषु च ॥
शतेषु सपवित्रेषु नीचादुञ्चार्यते श्रुतिः ॥ ५०-१६२ ॥

हारिवरुणवरेण्येषु धारापुरुषेषु स्वरतिरेफः ॥
विश्वानरोनकारश्च शेषास्तुस्वरिता नराः ॥ ५०-१६३ ॥

द्वौ वरुणौ वस्वरत उदुत्तमन्त्वं वरुणधार चौरुधारामुरुधारेस्वदोहते ॥
मात्रिकं वा द्विमात्रं वा स्वर्यते यदिहाक्षरम् ॥
तस्यादितोऽर्द्धमात्रं वै शेषं तु परतो भवेत् ॥
अदीर्घं दीर्घवत्कुर्याद्द्विस्वरं यत्प्रयुज्यते ॥ ५०-१६४ ॥

कम्पोत्स्वरिताभिगीतं ह्रस्वकर्षणमेव च ॥
निमेषकालो मात्रा स्याद्विद्युत्कालेति चापरे ॥ ५०-१६५ ॥

ऋक्स्वरा तुल्ययोगा वा कैश्चिदेवमुदीर्यते ॥ ५०-१६६ ॥

समासेऽवग्रहं कुर्यात्पदं चात्रानुसंहितम् ॥
येतीक्षरादिकरणं पदान्तस्येति तं विदुः ॥ ५०-१६७ ॥

(सर्वत्र मित्रपुत्रसखिशब्दा अहिशतक्रतोरवग्राह्याः ॥
आदित्यविप्रजातवेदाश्च सत्पतिगोपतिवृत्रहासमुद्राश्च ॥
स्वरयुपुवोदेवयवश्चारितं देवतातपे ) चिकितिश्च धचैव नावगृह्णन्ति पण्डिताः ॥
विवृतयश्चतस्रो वै विज्ञेया इति मे मतम् ॥ ५०-१६८ ॥

अक्षराणां नियोगेन तासां नामानि मे श्रृणु ॥
ह्रस्वादिवत्सानुसृता वत्सानुसारिणी चाग्रे ॥ ५०-१६९ ॥

पाकवत्युभयोर्ह्रस्वा दीर्घा वृद्धा पिपीलिकाः ॥
चतसृणां विवृतीनामन्तरं मात्रिकं भवेत् ॥ ५०-१७० ॥

अर्द्धमात्रिकमन्येषामन्येषामणुमात्रिकम् ॥ ५०-१७१ ॥

आपद्यते मकारो रेफोष्मसु प्रत्ययेऽप्यनुस्वारम् ॥
पवेषु परसवर्णं स्पर्शेषु चोत्तमापतिम् ॥ ५०-१७२ ॥

नकारान्ते पदा पूर्वे स्वरे च परतः स्थिते ॥
अकारं रक्तमित्याहुस्तकारेण तु रज्यते ॥ ५०-१७३ ॥

नकारान्ते पदे पूर्वे व्यञ्जनैश्च यवोहिषु ॥
अर्द्धमात्रा तु पूर्वस्य रज्यते त्वणुमात्रया ॥ ५०-१७४ ॥

नकारस्वरसंयुक्तश्चतुर्युक्तो विधीयते ॥
रेफो रङ्गश्च लोपश्च सानुस्वरोऽपि वा क्वचित् ॥ ५०-१७५ ॥

हृदयादुत्तिष्टतेरङ्गः कांस्येन तु समन्वितः ॥
मृदुश्चैव द्विमात्रश्च दधन्वां इति निदर्शनम् ॥ ५०-१७६ ॥

यथा सौराष्ट्रिका नारी अरां इत्यभिभाषते ॥
एवं रङ्गः प्रयोक्तव्यो नारदैतन्मतं मम ॥ ५०-१७७ ॥

स्वरा गडदबाश्चैव ङणनमाः सहोष्मभिः ॥
चतुर्णां पदजातीनां पदान्ता दश कीर्तिताः ॥ ५०-१७८ ॥

स्वर उच्चः स्वरो नीचः स्वरः स्वरित एव च ॥
व्यञ्जना न तु वर्तन्ते यत्र तिष्टति स स्वरः ॥ ५०-१७९ ॥

स्वरप्रधानं त्रैस्वर्यमाचार्याः प्रतिजानते ॥
मणिवद्व्यञ्जनं विद्यात्सूत्र वञ्च स्वरं विदुः ॥ ५०-१८० ॥

दुर्बलस्य यथा राष्ट्रं हरते बलवान्नृपः ॥
दुर्बलं व्यजनं तद्वद्धरेत बलवान्स्वरः ॥ ५०-१८१ ॥

उभावश्च विवृत्तिश्च शषसारेफ एव च ॥
जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥ ५०-१८२ ॥

स्वरप्रत्ययाविवृतिः संहितायां तु या भवेत् ॥
विसर्गस्तत्र मन्तव्यरतालव्यश्चात्र जायते ॥ ५०-१८३ ॥

सन्ध्यक्षरे परे सन्धौ प्राप्तसुप्तौ यवौ यदि ॥
व्यञ्जनाख्या विवृत्तिस्तु स्वराख्या प्रतिसंहिता ॥ ५०-१८४ ॥

ऊष्मान्तं विरते यत्र सम्भावो भवति क्वचित् ॥
विवृत्तिर्या भवेत्तत्र स्वराख्यां तां विनिर्द्दिशेत् ॥ ५०-१८५ ॥

यद्योभावप्रसन्धानमृकारादिपरं पदम् ॥
स्वरान्तं तादृशं विद्याद्यदन्यव्द्यक्तमूष्मणः ॥ ५०-१८६ ॥

प्रथमा उत्तमाश्चैव पदान्तेषु यदि स्थिताः ॥
द्वितीयं स्थानमापन्नाः शषसप्रत्यया यदि ॥ ५०-१८७ ॥

प्रथमानूष्मसंयुक्तान् द्वितीयानिव दर्शयेत् ॥
न चैतान्प्रतिजानीयाद्यथा मत्स्यः क्षुरोप्सराः ॥ ५०-१८८ ॥

छन्दोमानं च वृत्तं च पादस्थानं त्रिकारणम् ॥
ऋचः स्वच्छन्दवृत्तास्तु पादास्त्वक्षरमानतः ॥ ५०-१८९ ॥

ऋग्वर्य्यान् स्वरभक्तिं च छन्दोमानेन निर्द्दिशेत् ॥
प्रत्ययेत सहारेफमिमीते स्वरभक्तया ॥ ५०-१९० ॥

ऋवर्णे तु पृथग्रेफः प्रत्ययस्तु वृथा भवेत ॥
विद्याल्लघुमृकारं तु यदि तूष्माणसंयुतः ॥ ५०-१९१ ॥

ऊष्मणैव हि संयुक्त ऋकारो यत्र पीड्यते ॥
गुरुवर्णः स विज्ञेयस्तृचं चात्र निदर्शनम् ॥ ५०-१९२ ॥

ऋषभं च गृहीतं च बृहस्पतिं पृथिव्यां च ॥
निर्ऋतिपञ्चमा ह्यत्र ऋकारा नात्र संशयः ॥ ५०-१९३ ॥

शषसह रादौ रेफः स्परभक्तिर्जायते द्विपदसन्धौ ॥
इउवर्णाभ्यां हीना क्वचिदेकपदाक्रमवियुक्ता ॥ ५०-१९४ ॥

स्वरभक्तिर्द्विधा प्रोक्ताऋकारे रेफ एव च ॥
स्वरोदा व्यञ्जनोदा च विहिताक्षरचिन्तकैः ॥ ५०-१९५ ॥

शषसेषु स्वरोदयां हकारे व्यञ्जनोदयाम् ॥
शषसेषु विवृतां तु हकारे संवृतां विदुः ॥ ५०-१९६ ॥

स्वरभक्तिं प्रयुञ्जान स्रीन्दोषान्परिवर्जयेत् ॥
इकारं चाप्युकारं ग्रस्तदोषं तथैव च ॥ ५०-१९७ ॥

संयोगपरं छपरं विसर्जनीयं द्विमात्रकं चैव ॥
अथ सान्तिक च नङ्मसानुस्वारं घुटतं च ॥ ५०-१९८ ॥

यस्याः पादः प्रथमो द्वादशमात्रस्तथा तृतीयोऽपि ॥
अष्टादशो द्वितीयः समापन्नः पञ्चदशमात्रः ॥
यस्या लक्षणमुक्तं या त्वन्या सा स्मृता विपुला ॥ ५०-१९९ ॥

अक्षराणां लघुह्रस्वमसंयोगपरं यदि ॥
तत्संयोगोत्तरं विद्याद्गुरुदार्घाक्षराणि तु ॥ ५०-२०० ॥

विवृत्तिर्यत्र दृश्यते स्वारस्यैवाग्रतः स्थितः ॥ ५०-२०१ ॥

गुरुस्वारः सविज्ञेयः क्षैप्रस्तत्र न विद्यते ॥अ
अष्टप्रकारं विज्ञेयं पदानां स्वरलक्षणम् ॥ ५०-२०२ ॥

अन्तोदात्तमाद्युदात्तमुदात्तमनुदात्तं नीचस्वरितम् ॥
मध्योदात्तं स्वरितं द्विरुदात्तमित्येता अष्टौ पदसञ्ज्ञाः ॥ ५०-२०३ ॥

अग्निः सोमः प्रवो वीर्यं हविषा स्वर्वनस्पतिः ॥
अन्तर्मध्यमयोताम्युदमनुनिपात्य आद्यात्स्वरितमुपसर्गे द्विर्न्नीचमाख्यात इति स्वरितात्पराणि

यानि स्युर्द्धारापक्षराणि तु ॥
सर्वाणि प्रचयस्थान्युपोदात्तं निहन्यते ॥ ५०-२०४ ॥

प्रचयो यत्र दृश्येत तत्र हन्यात्स्वरं बुधः ॥
स्वरितः केवलो यत्र मृदुस्तत्र निपातयेत् ॥ ५०-२०५ ॥

पञ्चविधमाचार्यकं नाम सुखं न्यासः करणं प्रतिज्ञोच्चारणा ॥
अत्रोच्यते श्रेयः खलु वैश्याः प्रतिज्ञातोच्चारणा यस्य कस्यचिद्वर्णस्य करणं नोपलभ्यते
प्रतिज्ञा तत्र वोढव्याकरणं हि तदात्मकम् ॥ ५०-२०६ ॥

तुम्बुरुभवद्विशिष्टविश्वावस्वादयश्च गन्धर्वाः ॥
सामसु निभृतं करणं स्वरसौक्ष्म्यान्नैव जानीयुः ॥ ५०-२०७ ॥

कौक्षेयाग्निं सदा रक्षेदश्रीपादर्शनं हेतुम् ॥
जीर्णो हारः प्रबुद्धः खलूषसिन्ब्रह्म चिन्तयेत् ॥ ५०-२०८ ॥

शरद्विषुवतोतीतादुषस्युत्थानमिष्यते ॥
यावद्वासन्तिकी रात्रिर्मध्यमा पर्युपस्थिता ॥ ५०-२०९ ॥

आम्रपालाशबिल्वानामपामार्गशिरीषयोः ॥
वाग्यतः प्रातरुत्थाय भक्षयेद्द्वतधावनम् ॥ ५०-२१० ॥

खादिरश्च कदम्बश्च करवीरकरञ्जयोः ॥
सर्वे कण्टकिनः पुण्याः क्षीरिणश्च यशस्विनः ॥ ५०-२११ ॥

तेनास्य करणे सौक्ष्म्यं माधुर्यं चोप जायते ॥
वर्णांश्च कुरुते सम्यक्प्राचीनौदवतिर्यथा ॥ ५०-२१२ ॥

त्रिफलां लवणाख्येन भक्षयेच्छिष्यकः सदा ॥
अग्निमेधाजनन्येषा स्वरवर्णकरी तथा ॥ ५०-२१३ ॥

कृत्वा चावश्यकान्धर्माञ्जाठरं पर्युपास्य च ॥
पीत्वा मधुं घृतं चैव शुचिर्भूत्वा ततो वदेत् ॥ ५०-२१४ ॥

मन्द्रेणोपक्रमेत्पूर्वं सर्वशाखास्वयं विधिः ॥
सप्तमन्त्रानतिक्रम्य यथेष्टां वाचमुत्सृजेत् ॥ ५०-२१५ ॥

न तां समीरयेद्वाचं न प्राणमुपरोधयेत् ॥
प्राणानामुपरोधेन वैस्वर्यं चोपजायते ॥
स्वरव्यण्डजनमाधुर्यं लुप्यते नात्र संशयः ॥ ५०-२१६ ॥

कुतीर्थादागतं दग्धमपवर्णैश्च भक्षितम् ॥ ५०-२१७ ॥

न तस्य परिमोक्षोऽस्ति पापाहेरिव किल्बिषात् ॥ ५०-२१७ ॥

सुतीर्थादागतं जग्धुं स्वाम्नातं सुप्रतिष्टितम् ॥
सुस्वरेण स्ववक्रेण प्रयुक्तं ब्रह्म राजति ॥ ५०-२१८ ॥

न तकालो न लम्बोष्टो न च सर्वानुनासिकः ॥ ५०-२१८ ॥

गद्गदो बद्धजिह्वश्च प्रयोगान्वक्तुमर्हति ॥ ५०-२१९ ॥

एकचित्तो निरुद्धान्तः स्नातो गानविवर्ज्जितः ॥
स तु वर्णान्प्रयुञ्जीत देतोष्ठं यस्य शोभनम् ॥ ५०-२२० ॥

पञ्चविद्यां न गृह्णन्ति चण्डा स्तब्धाश्च ये नराः ॥
अलसाश्च सरोगाश्च येषां च विसृतं मनः ॥ ५०-२२१ ॥

शनैर्विद्यां शनैरर्थानारोहेत्पर्वतं शनैः ॥
शनैरध्वसु वर्तेत योजनान्न परं व्रजेत् ॥ ५०-२२२ ॥

योजनानां सहस्त्रं तु शनैर्याति पिपीलिका ॥
अगच्छन्वैनतेयोऽपि पदमेकं न गच्छति ॥ ५०-२२३ ॥

नहि पापहता वाणी प्रयोगान्वक्तुमर्हति ॥
बधिरस्येव जल्पस्य विदग्धा वामलोचना ॥ ५०-२२४ ॥

उपांशुचरितं चैव योऽधीते वित्रसन्निव ॥
अपि रूपसहस्रेषु सन्देहेष्वेव वर्तते ॥ ५०-२२५ ॥

पुस्तकप्रत्ययाधीतं नाधीतं गुरुसन्निधौ ॥
राजते न सभामध्येजारगर्भेव कामिनी ॥ ५०-२२६ ॥

अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य तु सञ्चयम् ॥
अवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मसु ॥ ५०-२२७ ॥

यत्कीटैः पांशुभिः श्लक्ष्णैर्वल्मीकः क्रियते महान् ॥
न तत्र बलसामर्थ्यमुद्योगस्गतत्र कारणम् ॥ ५०-२२८ ॥

सहस्रगुणिता विद्या शतशः परिकीर्तिता ॥
आगमिष्यति जिह्वाग्रे स्थलान्निम्नमिवोदकम् ॥ ५०-२२९ ॥

हयनामिव जात्यानामर्द्धरात्रार्द्धशायिनाम् ॥
नहि वाद्यार्थिनां निद्रा चिरं नेत्रेषु तिष्टति ॥ ५०-२३० ॥

न भोजनबिलंवी स्यान्न च नारीनिवन्धनः ॥
समुद्रमपि विद्यार्थी व्रजेद्गरुडहंसवत् ॥ ५०-२३१ ॥

अहिरिव गणाद्भितः साहित्यान्नरकादिव ॥
राक्षसीभ्य इव स्रिभ्यः स विद्यामधिगच्छति ॥ ५०-२३२ ॥

न शठाः प्रान्पुवन्त्यर्थान्न क्लिबा न च मानिनः ॥
न च लोकरवा दीना न च स्वस्वप्रतीक्षकाः ॥ ५०-२३३ ॥

यथा खननन्खनित्रेण भूपलं वारि विन्दति ॥
एवं गुरुगतां विद्यां शूश्रूषुरधिगच्छति ॥ ५०-२३४ ॥

गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा ॥
अथवा विद्यया विद्या ह्यन्यथा नोपपद्यते ॥ ५०-२३५ ॥

शुश्रूषारहिता विद्या यद्यपि मेधागुणैः समुपयाति ॥
वन्ध्येव यौवनवती न तस्य साफल्यवति भवति ॥ ५०-२३६ ॥

इति दिङ्मात्रमुद्दिष्टं शिक्षाग्रन्थं मया तव ॥
ज्ञात्वा वेदाङ्गमाद्यं तु ब्रह्मभूयाय कल्पते ॥ ५०-२३७ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे पञ्चाशत्तमोऽध्यायः ॥