सनन्दन उवाच ॥
निशम्य तस्येति वचः परमार्थसमन्वितम् ॥
प्रश्रयावनतो भूत्वा तमाह नृपतिर्द्विजम् ॥ ४९-१ ॥
राजोवाच ॥
भगवन्यत्त्वया प्रोक्त परमार्थमयं वचः ॥
श्रुते तस्मिन्भ्रमन्तीव मनसो मम वृत्तयः ॥ ४९-२ ॥
एतद्विवेकविज्ञानं यदि शेषेषु जन्तुषु ॥
भवता दर्शितं विप्र तत्परं प्रकृतेर्महत् ॥ ४९-३ ॥
नाहं वहामि शिबिकां शिबिका मयि न स्थिता ॥
शरीरमन्यदस्मत्तो येनेयं शिबिका धृता ॥ ४९-४ ॥
गुण प्रवृत्तिर्भूतानां प्रवृत्तिः कर्मचोदिता ॥
प्रवर्तन्ते गुणाश्चैते किं ममेति त्वयोदितम् ॥ ४९-५ ॥
एतस्मिन्परमार्थज्ञ मम श्रोत्रपथं गते ॥
मनो विह्वलतामेति परमार्थार्थतां गतम् ॥ ४९-६ ॥
पूर्वमेव महाभाग कपिलर्षिमहं द्विज ॥
प्रष्टुमभ्युद्यतो गत्वा श्रेयः किन्त्वत्र संशये ॥ ४९-७ ॥
तदन्तरे च भवता यदिदं वाक्यमीरितम् ॥
तेनैव परमार्थार्थं त्वयि चेतः प्रधावति ॥ ४९-८ ॥
कपिलर्षिर्भगवतः सर्वभूतस्य वै किल ॥
विष्णोरंशो जगन्मोहनाशाय समुपागतः ॥ ४९-९ ॥
स एव भगवान्नूनमस्माकं हितकाम्यया ॥
प्रत्यक्षतामनुगतस्तथैतद्भवतोच्यते ॥ ४९-१० ॥
तन्मह्यं मोहनाशाय यच्छ्रेयः परमं द्विज ॥
तद्वदाखिल विज्ञानजलवीच्युजधिर्भवान् ॥ ४९-११ ॥
ब्राह्मण उवाच ॥
भूयः पृच्छसि किं श्रेयः परमार्थेन पृच्छसि ॥
श्रेयांसि परमार्थानि ह्यशेषाण्येन भूपते ॥ ४९-१२ ॥
देवताराधनं कृत्वा धनसम्पदमिच्छति ॥
पुत्रानिच्छति राज्यं च श्रेयस्तस्यैव तन्नृप ॥ ४९-१३ ॥
विवकिनस्तु संयोगः श्रेयोऽसौ परमात्मना ॥
कर्मयज्ञादिकं श्रेयः स्वर्लोकपलदायि यत् ॥ ४९-१४ ॥
श्रेयः प्रधानं च फले तदेवानभिसंहिते ॥
आत्मा ध्येयः सदा भूप योगयुक्तैस्तथा परैः ॥ ४९-१५ ॥
श्रेय स्तस्यैव संयोगः श्रेयो यः परमात्मनः ॥
श्रेयांस्येवमनेकानि शतशोऽथ सहस्त्रशः ॥ ४९-१६ ॥
सन्त्यत्र परमार्थास्तु न त्वेते श्रूयतां च मे ॥
धर्मोऽयं त्यजते किं तु परमार्थो धनं यदि ॥ ४९-१७ ॥
व्ययश्चक्रियत कस्मात्कामप्राप्त्युपलक्षणः ॥
मुत्रश्चेत्परमार्थाख्यः सोऽप्यन्यस्य नरेश्वर ॥ ४९-१८ ॥
परमार्थभूतः सोऽन्यस्य परमार्थो हि नः पिता ॥
एवं न परमार्थोऽस्ति जगत्यत्र चराचरे ॥ ४९-१९ ॥
परमार्थो हि कार्याणि करणानामशेषतः ॥
राज्यादिप्राप्तिरत्रोक्ता परमार्थतया यदि ॥ ४९-२० ॥
परमार्था भवन्त्यत्र न भवन्ति च वै ततः ॥
ऋग्यजुःसामनिष्पाद्यं यज्ञकर्म मतं तव ॥ ४९-२१ ॥
परमार्थभूतं तत्रापि श्रूयतां गदतो मम ॥
यत्तु निष्पाद्यते कार्यं मृदा कारणभूतया ॥ ४९-२२ ॥
तत्कारणानुगमनाज्जायते नृप मृन्मयम् ॥
एवं विनाशिभिर्द्रव्यैः समिदाज्यकुशादिभिः ॥ ४९-२३ ॥
निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी ॥
अनाशी परमार्थस्तु प्राज्ञैरभ्युपगम्यते ॥ ४९-२४ ॥
यत्तुं नाशि न सन्देहो नाशिद्रव्योपपादितम् ॥
तदेवापलदं कर्म परमार्थो मतो मम ॥ ४९-२५ ॥
मुक्तिसाधनभूतत्वात्परमार्थो न साधनम् ॥
ध्यानमेवात्मनो भूपपरमार्थार्थशब्दितम् ॥ ४९-२६ ॥
भेदकारि परेभ्यस्तु परमार्थो न भेदवान् ॥
परमार्थात्मनोर्योगः परमार्थ इतीष्यते ॥ ४९-२७ ॥
मिथ्यैतदन्यद्द्रव्यं हि नैतद्द्रव्यमयं यतः ॥
तस्माच्छ्रेयांस्यशेषाणि नृपैतानि न संशयः ॥ ४९-२८ ॥
परमार्थस्तु भूपाल सङ्क्षेपाच्छ्रूयतां मम ॥
एको व्यापी समः शुद्धो निर्गुण प्रकृतेः परः ॥ ४९-२९ ॥
जन्मवृद्ध्यादिरहित आत्मा सर्वगतो नृप ॥
परिज्ञानमयो सद्भिर्नामजात्यादिभिविभुः ॥ ४९-३० ॥
न योगवान्न युक्तोऽभून्नैव पार्थिवः योक्ष्यति ॥
तस्यात्मपरदेहेषु सतोऽप्येकमयं हि तत् ॥ ४९-३१ ॥
विज्ञानं परमार्थोऽसौ वेत्ति नोऽतथ्यदर्शनः ॥
वेणुरङ्घ्रविभेदेन भेदः षङ्जादिसञ्ज्ञितः ॥ ४९-३२ ॥
अभेदो व्यापिनो वायोस्तथा तस्य महात्मनः ॥
एकत्वं रूपभेदश्च वाह्यकर्मप्रवृत्तिजः ॥ ४९-३३ ॥
देवादिभेदमध्यास्ते नास्त्येवाचरणो हि सः ॥
श्रृण्वत्र भूप प्राग्वृत्तं यद्गीतमृभुणा भवेत् ॥ ४९-३४ ॥
अवबोधं जनयतो निदाधस्य द्विजन्मनः ॥
ऋभुर्नामाऽबवत्पुत्रो ब्रह्मणः परमेष्टिनः ॥ ४९-३५ ॥
विज्ञात तत्त्वसद्भावो निसर्गादेव भूपते ॥
तस्य शिष्यो निदाघोऽभूत्पुलस्त्यतनयः पुरा ॥ ४९-३६ ॥
प्रादादशेषविज्ञानं स तस्मै परया मुदा ॥
अवाप्तज्ञान तत्त्वस्य न तस्याद्वैतवासना ॥ ४९-३७ ॥
स ऋभुस्तर्कयामास निदाघस्य नरेश्वर ॥
देविकायास्तटे वीर नागरं नाम वै पुरम् ॥ ४९-३८ ॥
समृद्धमतिरम्यं च पुलस्त्येन निवेशितम् ॥
रम्योपवनपर्यन्तं स तस्मिन्पार्थवोत्तम ॥ ४९-३९ ॥
निदाधनामायोगज्ञस्तस्य शिष्योऽभवत्पुरा ॥
दिव्ये वर्षसहस्त्रे तु समतीतेऽस्य तत्पुरम् ॥ ४९-४० ॥
जगाम स ऋभुः शिष्यं निदाघमवलोकितुम् ॥
स तस्य वैश्वदेवन्ति द्वारालोकनगोचरः ॥ ४९-४१ ॥
स्थित स्तेन गृहीतार्थो निजवेश्म प्रवेशितः ॥
प्रक्षालिताङ्घ्रिपाणिं च कृतासनपरिग्रहम् ॥ ४९-४२ ॥
उवाच स द्विजश्रेष्टो भुज्यतामिति सादरम् ॥
ऋभुरुवाच ॥
भो विप्रवर्य भोक्तव्यं यदत्र भवतो गृहे ॥ ४९-४३ ॥
तत्कथ्यतां कदन्नेषु न प्रीतिः सततं मम ॥
निदाघ उवाच ॥
सक्तुयावकव्रीहीनामपूपानां च मे गृहे ॥ ४९-४४ ॥
यद्रोचते द्विजश्रेष्ट तावद्भुङ्क्ष्व यथेच्छया ॥
ऋभुरुवाच ॥
कदन्नानि दिजैतानि मिष्टमन्नं प्रयच्छ मे ॥ ४९-४५ ॥
संयावपायसादीनि चेक्षुका रसवन्ति च ॥
निदाघ उवाच ॥
गृहे शालिनि मद्गेहे यत्किञ्चिदति शोभनम् ॥ ४९-४६ ॥
भोज्येषु साधनं मिष्टं तेनास्यान्नं प्रसाधय ॥
इत्युक्ता तेन सा पत्नी मिष्टमन्नं द्विजस्य तत् ॥ ४९-४७ ॥
प्रसाधितवती तद्वै भर्तुर्वचनगौरवात् ॥
न भुक्तवन्तमिच्छातो मिष्टमन्नं महामुनिम् ॥ ४९-४८ ॥
निदाघः प्राहभूपाल प्रश्रयावनतः स्थितः ॥
निदाघ उवाच ॥
अपि ते परमा तृप्तिरुत्पन्ना पुष्टिरेव ॥ ४९-४९ ॥
अपि ते मानसं स्वस्थमाहारेण कृतं द्विज ॥
क्व निवासी भवान्विप्र क्व वा गन्तुं समुद्यतः ॥ ४९-५० ॥
आगम्यते च भवता यतस्तश्च निवेद्यताम् ॥
ऋमुरुवाच ॥
क्षुधितस्य च भुक्तेऽन्ने तृप्तिर्ब्रह्मन्विजायते ॥ ४९-५१ ॥
न मे क्षुधा भवेत्तॄप्तिः कस्मान्मां द्विज पृच्छति ॥
वह्निना पार्थिवेनादौ दग्धे वै क्षुरापीश्वः ॥ ४९-५२ ॥
भवत्यम्भसि च क्षीणे नृणां तृष्णासमुद्भवः ॥
क्षुत्तृष्णे देहधर्माख्ये न ममैते यतो द्विज ॥ ४९-५३ ॥
ततः क्षुत्सम्भवाभावात्तृप्तिरस्त्येव मे सदा ॥
मनसः स्वस्थता तुष्टिश्चित्तधर्माविमौ द्विज ॥ ४९-५४ ॥
चेतसो यस्य यत्पृष्टं पुमानेभिर्न युज्यते ॥
क्व निवासस्तवेत्युक्तं क्व गन्तासि च यत्त्वया ॥ ४९-५५ ॥
कुतश्चागम्यते त्वेतात्र्रितयेऽपि निबोध मे ॥
पुमान्सवर्गतो व्यापीत्याकाशवदयं यतः ॥ ४९-५६ ॥
कुतः कुत्र क्व गन्तासीत्येतदप्यर्थवत्कथम् ॥
सोऽहं गन्ता न चागन्ता नैकदेशनिकेतनः ॥ ४९-५७ ॥
त्वं चान्ये च न च त्वं त्वं नान्ये नैवाहमप्यहम् ॥
मिष्टन्ने मिष्टमित्येषा जिह्वा सा मे कृता तव ॥ ४९-५८ ॥
किं वक्ष्यतीति तत्रापि श्रूयतां द्विजसत्तमा ॥
मिष्टमेव यदामिष्टं तदेवोद्वेगकारणम् ॥ ४९-५९ ॥
अमिष्टं जायते मिष्टं मिष्टादुद्विजते जनः ॥
आदिमध्यावसानेषु किमन्नं रुचिकारणम् ॥ ४९-६० ॥
मृण्मयं हि मृदा यद्वद्गृहं लिप्तं स्थिरीभवेत् ॥
पार्थिवोऽयं तथा देहः पार्थिवैः परमाणुभिः ॥ ४९-६१ ॥
यवगोधूममुद्गादि र्घृतं तैलं पयो दधि ॥
गुडः फलानीति तथा पार्थिवाः परमाणवः ॥ ४९-६२ ॥
तदेतद्भवता ज्ञात्वा मिष्टामिष्टविचारि यत् ॥
तन्मनः शमनालबि कार्यं प्राप्यं हि मुक्तये ॥ ४९-६३ ॥
इत्याकर्ण्य वचस्तस्य परमार्थाश्रितं नृप ॥
प्रणिपत्य महाभागो निदाघो वाक्यमब्रवीत् ॥ ४९-६४ ॥
प्रसीद मद्धितार्थाय कथ्यतां यस्त्वमागतः ॥
नष्टो मोहस्तवाकर्ण्य वचांस्येतानि मे द्विज ॥ ४९-६५ ॥
ऋभुरुवाच ॥
ऋभुरस्मि तवाचार्यः प्रज्ञादानाय ते द्विज ॥
इहागतोऽहं दास्यामि परमार्थं सुबोधितम् ॥ ४९-६६ ॥
एक एवमिदं विद्धि न भेदि सकलं जगत् ॥
वासुदेवाभिधेयस्य स्वरुपं परात्मनः ॥ ४९-६७ ॥
ब्रह्मण उवाच ॥
तथेत्युक्त्वा निदाधेन प्रणिपातपुरः सरम् ॥
पूजितः परया भक्त्यानिच्छितः प्रययौ विभुः ॥ ४९-६८ ॥
पुनवर्षसहस्त्रन्ते समायातो नरेश्वर ॥
निदाघज्ञानदानाय तदेव नगरं गुरुः ॥ ४९-६९ ॥
नगरस्य बहिः सोऽथ निदाघं दृष्टवान् मुनिम् ॥
महाबलपरीवारे पुरं विशति पार्थिवे ॥ ४९-७० ॥
दूरस्थितं महाभागे जनसम्मर्दवर्जकम् ॥
क्षुत्क्षामकण्ठमायान्तमरण्यात्ससमित्कुशम् ॥ ४९-७१ ॥
दृष्ट्वा निदाघं स ऋभुरुपागत्याभिवाद्य च ॥
उवाच कस्मादेकान्तं स्थीयत भवता द्विज ॥ ४९-७२ ॥
निदाघ उवाच ॥
भो विप्र जनसम्मर्द्दो महानेष जनेश्वरे ॥
प्रविवक्षौ पुरे रम्ये तेनात्र स्थीयते मया ॥ ४९-७३ ॥
ऋभुरुवाच ॥
नराधिपोऽत्र कतमः कतमश्चेतरो जनः ॥
कथ्यतां मे द्विजश्रेष्ट त्वमभिज्ञो मतो मम ॥ ४९-७४ ॥
निदाघ उवाच ॥
योऽयं गजेन्द्रमुन्मत्तमद्रिश्रृङ्गसमुच्छ्रयम् ॥
अधिरुढो नरेन्द्रोऽयं परितो यस्तथेतरः ॥ ४९-७५ ॥
ऋभुरुवाच ॥
एतौ हि गजराजानौ दृष्टौ हि युगपन्मया ॥
भवता निर्विशेषेण पृथग्वेदोपलक्षितौ ॥ ४९-७६ ॥
तत्कथ्यतां महाभाग विशेषो भवतानयोः ॥
ज्ञातुमिच्छाम्यहं कोऽत्र गजः को वा नराधिपः ॥ ४९-७७ ॥
निदाध उवाच ॥
गजोयोऽयमधो ब्रह्मन्नुपर्यस्यैष भूपतिः ॥
वाह्यवाहकसम्बन्धं को न जानाति वै द्विज ॥ ४९-७८ ॥
ऋभुरुवाच ॥
ब्रह्मन्यथाहं जानीयां तथा मामवबोधय ॥
अधः सत्त्वविभागं किं किं चोर्द्धमभिधीयते ॥ ४९-७९ ॥
ब्राह्मण उवाच ॥
इत्युक्त्वा सहसारुह्य निदाघः प्राह तं ऋभुम् ॥
श्रयतां कथयाम्येष यन्मां त्वं परिपृच्छसि ॥ ४९-८० ॥
उपर्यहं यथा राजा त्वमधःकुञ्जरो यथा ॥
अवबोधाय ते ब्रह्मन्दृष्टान्तो दर्शितो मया ॥ ४९-८१ ॥
ऋभुरुवाच ॥
त्वं राजेव द्विजश्रेष्ट स्थितोऽहं गजवद्यदि ॥
तदेवं त्वं समाचक्ष्व कतमस्त्वमहं तथा ॥ ४९-८२ ॥
ब्राह्मण उवाच ॥
इत्युक्तः सत्वरस्तस्य चरणावभिवन्द्य सः ॥
निदाधः प्राह भगवन्नाचार्यस्त्वमृभुर्मम् ॥ ४९-८३ ॥
नान्यस्याद्वैतसंस्कारसंस्कृतं मानसं तथा ॥
यथाचार्यस्य तेन त्वां मन्ये प्राप्तमहं गुरुम् ॥ ४९-८४ ॥
ऋभुरुवाच ॥
तवोपदेशदानाय पूर्वशुश्रूषणात्तव ॥
गुरुस्नेहादृभुर्नामनिदाघं समुपागतः ॥ ४९-८५ ॥
तदेतदुपदिष्टं ते सङ्क्षेपेण महामते ॥
परमार्थसारभूतं यत्तदद्वैतमशेषतः ॥ ४९-८६ ॥
ब्राह्मण उवाच ॥
एवमुक्त्वा ददौ विद्यां निदाघं स ऋभुर्गुरुः ॥
निदाघोऽप्युपदेशेन तेनाद्वैतपरोऽभवत् ॥ ४९-८७ ॥
सर्वभूतान्यभेदेन ददृशे स तदात्मनः ॥
तथा ब्रह्मतनौ मुक्तिमवाच परमाद्विजः ॥ ४९-८८ ॥
तथा त्वमपि धर्मज्ञ तुल्यात्मरिपुबान्धवः ॥
भव सर्वगतं ज्ञानमात्मानमवनीपते ॥ ४९-८९ ॥
सितनीलादिभेदेन यथैकं दृश्यते नभः ॥
भ्रान्तदृष्टिभिरात्मापि तथैकः सन्पृथक् पृथक् ॥ ४९-९० ॥
एकः समस्तं यदिहास्ति किञ्चित्तदच्युतो नास्ति परं ततोऽन्यत् ॥
सोऽहं स च त्वं स च सर्वमेतदात्मांस्वयं भात्यपभेदमोहः ॥ ४९-९१ ॥
सनन्दन उवाच ॥
इतीरितस्तेन स राजवर्यस्तत्याज भेदं परमार्थदृष्टिः ॥
स चापि जातिस्मरणावबोदस्तत्रैव जन्मन्यपवर्गमाप ॥ ४९-९२ ॥
परमार्थाध्यात्ममेतत्तुभ्यमुक्तं मुनीश्वर ॥
ब्राह्मणक्षत्रियविशां श्रोर्तॄणां चापि मुक्तिदम् ॥ ४९-९३ ॥
यथा पृष्टं त्वया ब्रह्मंस्तथा ते गदितं मया ॥
ब्रह्मज्ञानमिदं शुद्धं किमन्यत्कथयामि वै ॥ ४९-९४ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वि.पा.एकोनपञ्चाशत्तमोध्यायः ॥