०४५

सूत उवाच ॥
सनन्दनवचः श्रुत्वा मोक्षधर्माश्रितं द्विजाः ॥
पुनः पप्रच्छ तत्त्वज्ञो नारदोऽध्यात्मसत्कथाम् ॥ ४५-१ ॥

नारद उवाच ॥
श्रुतं मया महाभाग मोक्षशास्त्रं त्वयोदितम् ॥
न च मे जायते तृप्तिर्भूयोभूयोऽपि श्रृण्वतः ॥ ४५-२ ॥

यथा सम्मुच्यते जन्तुरविद्याबन्धनान्मुने ॥
तथा कथय सर्वज्ञ मोक्षधर्मं सदाश्रितम् ॥ ४५-३ ॥

सनन्दन उवाच ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥
यथा मोक्षमनुप्राप्तो जनको मिथिलाधिपः ॥ ४५-४ ॥

जनको जनदेवस्तु मिथिलाया अधीश्वरः ॥
और्ध्वदेहिकधर्माणामासीद्युक्तो विचिन्तने ॥ ४५-५ ॥

तस्य श्मशान माचार्या वसति सततं गृहे ॥
दर्शयन्तः पृथग्धर्मान्नानापाषञ्जवादिनः ॥ ४५-६ ॥

स तेषां प्रेत्यभावे च प्रेत्य जातौ विनिश्चये ॥
आदमस्थः स भूयिष्टमात्मतत्त्वेन तुष्यति ॥ ४५-७ ॥

तत्र पञ्चशिखो नाम कापिलेयो महामुनिः ॥
परिधावन्महीं कृत्स्नां जगाम मिथिलामथ ॥ ४५-८ ॥

सर्वसन्न्यासधर्माणः तत्त्वज्ञानविनिश्चये ॥
सुपर्यवसितार्थश्च निर्द्वन्द्वो नष्टसंशयः ॥ ४५-९ ॥

ऋषीणामाहुरेकं यं कामादवसितं नृषु ॥
शाश्वतं सुखमत्यन्तमन्विच्छन्स सुदुर्लभम् ॥ ४५-१० ॥

यमाहुः कपिलं साङ्ख्याः परमर्षि प्रजापतिम् ॥
स मन्ये तेन रूपेण विख्यापयति हि स्वयम् ॥ ४५-११ ॥

आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम् ॥
पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रकम् ॥ ४५-१२ ॥

पञ्चस्रोतसमागम्य कापिलं मण्डलं महत् ॥
पुरुषावस्थमव्यङ्क्तं परमार्थं न्यवेदयत् ॥ ४५-१३ ॥

इष्टिमन्त्रेण संयुक्तो भूयश्च तपसासुरिः ॥
क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं विबुधे देहदर्शनः ॥ ४५-१४ ॥

यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते ॥
आसुरिर्मण्डले तस्मिन्प्रतिपेदे तमव्ययम् ॥ ४५-१५ ॥

तस्य पञ्चशिखः शिष्यो मानुष्या पयसा भृतः ॥
ब्राह्मणी कपिली नाम काचिदासीत्कुटुम्बिनी ॥ ४५-१६ ॥

तस्यः पुत्रत्वमागत्य स्रियाः स पिबति स्तनौ ॥
ततश्च कापिलेयत्वं लेभे बुद्धिं च नैष्टिकीम् ॥ ४५-१७ ॥

एतन्मे भगवानाह कापिलेयस्य सम्भवम् ॥
तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम् ॥ ४५-१८ ॥

सामात्यो जनको ज्ञात्वा धर्मज्ञो ज्ञानिनं मुने ॥
उपेत्य शतमाचार्यान्मोहयामास हेतुभिः ॥ ४५-१९ ॥

जनकस्त्वभिसंरक्तः कापि लेयानुदर्शनम् ॥
उत्सृज्य शतमाचार्याम्पृष्टतोऽनुजगाम तम् ॥ ४५-२० ॥

तस्मै परमकल्याणं प्रणताय च धर्मतः ॥
अब्रवीत्परमं मोक्षं यत्तत्साङ्ख्यं विधीयते ॥ ४५-२१ ॥

जातिनिर्वेदमुक्त्वा स कर्मनिर्वेदमब्रवीत् ॥
कर्मनिर्वेदमुक्त्वा च सर्वनिर्वेदमब्रवीत् ॥ ४५-२२ ॥

यदर्थं धर्मसंसर्गः कर्मणां च फलोदयः ॥
तमनाश्वासिकं मोहं विनाशि चलमध्रुवम् ॥ ४५-२३ ॥

दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके ॥
आगमात्परमस्तीति ब्रुवन्नपि पराजितः ॥ ४५-२४ ॥

अनात्मा ह्यात्मनो मृत्युः क्लेशो मृत्युर्जरामयः ॥
आत्मानं मन्यते मोहात्तदसम्यक् परं मतम् ॥ ४५-२५ ॥

अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते ॥
अजरोऽयममृत्युश्च राजासौ मन्यते यथा ॥ ४५-२६ ॥

अस्ति नास्तीति चाप्येतत्तस्मिन्नसितलक्षणे ॥
किमधिष्टाय तद् ब्रूयाल्लोकयात्राविनिश्चयम् ॥ ४५-२७ ॥

प्रत्यक्षं ह्येतयोर्मूलं कृतान्त ह्येतयोरपि ॥
प्रत्यक्षो ह्यागमो भिन्नः कृतान्तो वा न किञ्चन ॥ ४५-२८ ॥

यत्र तत्रानुमानेऽस्मिन्कृतं भावयतेऽपि च ॥
अन्योजीवः शरीरस्य नास्तिकानां मते स्थितः ॥ ४५-२९ ॥

रेतोवटकणीकायां घृतपाकाधिवासनम् ॥
जातिस्मृतिरयस्कान्तः सूर्यकान्तोंऽबुभक्षणम् ॥ ४५-३० ॥

प्रेतभूतप्रियश्चैव देवता ह्युपयाचनम् ॥
मृतकर्मनिवत्तिं च प्रमाणमिति निश्चयः ॥ ४५-३१ ॥

नन्वेते हेतवः सन्ति ये केचिन्मूर्तिसस्थिताः ॥
अमूतस्य हि मूर्तेन सामान्यं नोपलभ्यते ॥ ४५-३२ ॥

अविद्या कर्म तृष्णा च केचिदाहुः पुनर्भवम् ॥
तस्मिन्नष्टे च दग्धे च चित्ते मरणधर्मिणि ॥ ४५-३३ ॥

अन्योऽस्माज्जायते मोहस्तमाहुः सत्त्वसङ्क्षयम् ॥
यदा सरूपतश्चान्यो जातितः श्रुततोऽर्थतः ॥ ४५-३४ ॥

कथमस्मिन्स इत्येव सम्बन्धः स्यादसंहितः ॥
एवं सति च का प्रीहिर्ज्ञानविद्यातपोबलैः ॥ ४५-३५ ॥

यदस्याचरितं कर्म सामान्यात्प्रतिपद्यते ॥
अपि त्वयमिहैवान्यैः प्राकृतैर्दुःखितो भवेत् ॥ ४५-३६ ॥

सुखितो दुःखितो वापि दृश्यादृश्यविनिर्णयः ॥
यथा हि मुशलैर्हन्युः शरीरं तत्पुनर्भवेत् ॥ ४५-३७ ॥

वृथा ज्ञानं यदन्यञ्च येनैतन्नोपलभ्यते ॥
ऋमसंवत्सरौ तिष्यः शीतोष्णोऽथ प्रियाप्रिये ॥ ४५-३८ ॥

यथा तातानि पश्यति तादृशः सत्त्वसङ्क्षयः ॥
जरयाभिपरीतस्य मृत्युना च विनाशितम् ॥ ४५-३९ ॥

दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति ॥
इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च ॥ ४५-४० ॥

आनुपूर्व्या विनश्यन्ति स्वं धातुमुपयाति च ॥
लोकयात्राविधातश्च दानधर्मफलागमे ॥ ४५-४१ ॥

तदर्थं वेदंशब्दाश्च व्यवहाराश्च लौकिकाः ॥
इति सम्यङ् मनस्येते बहवः सन्ति हेतवः ॥ ४५-४२ ॥

ऐत दस्तीति नास्तीति न कश्चित्प्रतिदृश्यते ॥
तेषां विमृशतामेव तत्सम्यगभिधावताम् ॥ ४५-४३ ॥

क्वचिन्निवसते बुद्धिस्तत्र जीर्यति वृक्षवत् ॥
एवन्तुर्थैरनर्थैश्च दुःखिताः सर्वजन्तवः ॥ ४५-४४ ॥

आगमैरपकृष्यन्ते हस्तिपैर्हस्तिनो यथा ॥ ४५-४५ ॥
अर्थास्तथा हन्ति सुखावहांश्च लिहत एते बहवोपशुष्काः ॥
महत्तरं दुःखमभिप्रपन्ना हित्वामिषं मृत्युवशं प्रयान्ति ॥ ४५-४६ ॥

विनाशिनो ह्यध्रुवजीविनः किं किं बन्धुभिर्मत्रपरिग्रहैश्च ॥
विहाय यो गच्छति सर्वमेव क्षणेन गत्वा न निवर्तते च ॥ ४५-४७ ॥

भूव्योमतोयानलवायवोऽपि सदा शरीरं प्रतिपालयन्ति ॥
इतीदमालक्ष्य रतिः कुतो भवेद्विनाशिनाप्यस्य न शम विद्यते ॥ ४५-४८ ॥

इदमनुपधिवाक्यमच्छलं परमनिरामयमात्मसाक्षिकम् ॥
नरपतिरभिवीक्ष्य विस्मितः पुनरनुयोक्तुमिदं प्रचक्रमे ॥ ४५-४९ ॥

जनक उवाच ॥
भगवन्यदि न प्रेत्य सञ्ज्ञा भवति कस्यचित् ॥
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति ॥ ४५-५० ॥

सर्वमुच्छेदनिष्टस्यात्पश्य चैतद्द्विजोत्तम ॥
अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति ॥ ४५-५१ ॥

असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु ॥
कस्मै क्रियत कल्पेत निश्चयः कोऽत्र तत्त्वतः ॥ ४५-५२ ॥

सनन्दन उवाच॥
तमसा हि मतिच्छत्रं विभ्रान्तमिव चातुरम् ॥
पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखोऽब्रवीत् ॥ ४५-५३ ॥

पञ्चशिख उवाच ॥
उच्छेदनिष्टा नेहास्ति भावनिष्टा न विद्यते ॥
अयं ह्यपि समाहारः शरीरेन्द्रियचेतसाम् ॥ ४५-५४ ॥

वर्तते पृथगन्योन्यमप्युपाश्रित्य कर्मसु ॥
धातवः पञ्चधा तोयं खे वायुर्ज्योतिषो धरा ॥ ४५-५५ ॥

तेषु भावेन तिष्टन्ति वियुज्यन्ते स्वभावतः ॥
आकाशं वायुरूष्मा च स्नेहो यश्चापि पार्थिवः ॥ ४५-५६ ॥

एष पञ्चसमाहारः शरीरमपि नैकधा ॥
ज्ञानमूष्मा च वायुश्च त्रिविधः कायसङ्ग्रहः ॥ ४५-५७ ॥

इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतनामनः ॥
॥ प्राणापानौ विकारश्च धातवश्चात्र निःसृताः ॥ ४५-५८ ॥

श्रवणं स्पर्शनं जिह्वा दृष्टिर्नासा तथैव च ॥
इन्द्रियाणीति पञ्चैते चित्तपूर्वङ्गमा गुणाः ॥ ४५-५९ ॥

तत्र विज्ञानसंयुक्ता त्रिविधा चेतना ध्रुवा ॥
सुखदुःखेति यामाहुरनदुःखासुखेति च ॥ ४५-६० ॥

शब्दः स्पर्शश्च रूपं च मूर्त्यर्थमेव ते त्रयः ॥
एते ह्यामरणात्पञ्च सद्गुणा ज्ञानसिद्धये ॥ ४५-६१ ॥

तेषु कर्मणि सिद्धिश्च सर्वतत्त्वार्थनिश्चयः ॥
तमाहुः परमं शुद्धिं बुद्धिरित्यव्ययं महत् ॥ ४५-६२ ॥

इमं गुणसमाहारमात्मभावेन पश्यतः ॥
असम्यग्दर्शनैर्दुःखमनन्तं नोपशाम्यति ॥ ४५-६३ ॥

अनात्मेति च यदृष्टं तेनाहं न ममेत्यपि ॥
वर्तते किमधिष्टानात्प्रसक्ता दुःखसन्ततिः ॥ ४५-६४ ॥

तत्र सम्यग्जनो नाम त्यागशास्त्रमनुत्तमम् ॥
श्रृणुयात्तच्च मोक्षाय भाष्यमाणं भविष्यति ॥ ४५-६५ ॥

त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम् ॥
नित्यं मिथ्याविनीतानां क्लेशो दुःखावहो तमः ॥ ४५-६६ ॥

द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतानि च ॥
सुखत्यागा तपो योगं सर्वत्यागे समापना ॥ ४५-६७ ॥

तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः ॥
विप्रहाणाय दुःखस्य दुर्गतिर्हि तथा भवेत् ॥ ४५-६८ ॥

पञ्च ज्ञानेन्द्रियाण्युक्त्वा मनः षष्टानि चेतसि ॥
बसषष्टानि वक्ष्यामि पञ्च कर्मेद्रियाणि तु ॥ ४५-६९ ॥

हस्तौ कर्मेद्रियं ज्ञेयमथ पादौ गतीन्द्रियम् ॥
प्रजनान दयोमेढ्रो विसर्गो पायुरिन्द्रियम् ॥ ४५-७० ॥

वाक्च शब्दविशेषार्थमिति पञ्चान्वितं विदुः ॥
एवमेकादशेतानि बुद्ध्या त्ववसृजन्मनः ॥ ४५-७१ ॥

कर्णो शब्दश्च चित्तं च त्रयः श्रवणसङ्ग्रहे ॥
तथा स्पर्शे तथा रूपे तथैव रसगन्धयोः ॥ ४५-७२ ॥

एवं पञ्च त्रिका ह्येते गुणस्तदुपलब्धये ॥
येनायं त्रिविधो भावः पर्यायात्समुपस्थितः ॥ ४५-७३ ॥

सात्त्विको राजसश्चापि तामसश्चापि ते त्रयः ॥
त्रिविधा वेदाना येषु प्रसृता सर्वसाधिनी ॥ ४५-७४ ॥

प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता ॥
अकुतश्चित्कुतश्चिद्वा चित्ततः सात्त्विको गुणः ॥ ४५-७५ ॥

अतुष्टिः परितापश्च शोको लोभस्तथाऽक्षमा ॥
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः ॥ ४५-७६ ॥

अविवेकस्तथा मोहः प्रमादः स्वप्नतन्द्रिता ॥
कथञ्चिदपि वर्तन्ते विविधास्तामसा गुणाः ॥ ४५-७७ ॥

इमां च यो वेद विमोक्षबुद्धिमात्मानमन्विच्छति चाप्रमत्तः ॥
न लिप्यते कर्मपलैरनिष्टैः पत्रं विषस्येव जलेन सिक्तम् ॥ ४५-७८ ॥

दृढैर्हि पाशैर्विविधैर्विमुक्तः प्रजानिमित्तैरपि दैवतैश्च ॥
यदा ह्यसौ दुःखसौख्ये जहाति मुक्तस्तदाऽग्र्यां गतिमेत्यलिङ्गः ॥ ४५-७९ ॥

श्रुतिप्रमाणगममङ्गलैश्च शेति जरामृत्युभयादतीतः ॥
क्षीणे च पुण्ये विगते च पापे तनोर्निमित्ते च फले विनष्टे ॥ ४५-८० ॥

अलेपमाकाशमलिङ्गमेवमास्थाय पश्यन्ति महत्यशक्ता ॥
यथोर्णनाभिः परिवर्तमानस्तन्तुक्षये तिष्टति यात्यमानः ॥ ४५-८१ ॥

तथा विमुक्तः प्रजहाति दुःखं विध्वंसते लोष्टमिवादिमृच्छन् ॥
यथा रुरुः शृङ्गमथो पुराणं हित्वा त्वचं वाप्युरगो यथा च ॥ ४५-८२ ॥

विहाय गच्छन्ननवेक्षघमाणस्तथा विमुक्तो विजहाति दुःखम् ॥
मत्स्यं यथा वाप्युदके पतन्तमुत्सृज्य पक्षी निपतत्सशक्तः ॥ ४५-८३ ॥

तथा ह्यसौ दुःखसौख्ये विहाय मुक्तः परार्द्ध्या गतिमेत्यलिङ्गः ॥ ४५-८४ ॥
इदममृतपदं निशम्य राजा स्वयमिहपञ्चशिखेन भाष्यमाणम् ॥

निखिलमभिसमीक्ष्य निश्चितार्थः परमसुखी विजहार वीतशोकः ॥ ४५-८५ ॥
अपि च भवति मैथिलेन गीतं नगरमुपाहितमग्निनाभिवीक्ष्य ॥

न खलु मम हि दह्यतेऽत्र किञ्चित्स्वयमिदमाह किल स्म भूमिपालः ॥ ४५-८६ ॥
इमं हि यः पठति विमोक्षनिश्चयं महामुने सततमवेक्षते तथा ॥
उपद्रवाननुभवते ह्यदुः खितः प्रमुच्यते कपिलमिवैत्य मैथिलः ॥ ४५-८७ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे पञ्चचत्वारिंशत्तमोऽध्यायः ॥