भरद्वाज उवाच ॥
अस्माल्लोकात्परो लोकः श्रूयते नोपलभ्यते ॥
तमहं ज्ञातुमिच्छामि तद्भवान्वक्तुमर्हति ॥ ४४-१ ॥
मृगुरुवाच ॥
उत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्विते ॥
पुण्यः क्षेम्यश्च काम्यश्च स परो लोक उच्यते ॥ ४४-२ ॥
तत्र ह्यपापकर्माणः शुचयोऽत्यन्तनिर्मलाः ॥
लोभमोहपरित्यक्ता मानवा निरुपद्रवाः ॥ ४४-३ ॥
स स्वर्गसदृशो देशः तत्र ह्युक्ताः शुभा गुणाः ॥
काले मृत्युः प्रभवति स्पृशन्ति व्याधयो न च ॥ ४४-४ ॥
न लोभः परदारेषु स्वदारनिरतो जनः ॥
नान्यो हि वध्यते तत्र द्रव्येषु च न विस्मयः ॥ ४४-५ ॥
परो ह्यधर्मो नैवास्ति सन्देहो नापि जायते ॥
कृतस्य तु फलं तत्र प्रत्यक्षमुपलभ्यते ॥ ४४-६ ॥
यानासनाशनोपेता प्रसादभवनाश्रयाः ॥
सर्वकामैर्वृताः केचिद्धेमाभरणभूषिताः ॥ ४४-७ ॥
प्राणधारणमात्रं तु केषाञ्चिदुपपद्यते ॥
श्रमेण महता केचित्कुर्वन्ति प्राणधारणम् ॥ ४४-८ ॥
इह धर्मपराः केचित्केचिन्नैष्कृतिका नराः ॥
सुखिता दुःखिताः केचिन्निर्धना धनिनो परे ॥ ४४-९ ॥
इह श्रमो भयं मोहः क्षुधा तीव्रा च जायते ॥
लोभश्चार्थकृतो तॄणां येन मुह्यन्त्यपण्डिताः ॥ ४४-१० ॥
यस्तद्वेदो भयं प्राज्ञः पाप्मना न स लिप्यते ॥
सोपधे निकृतिः स्तेयं परिवादोऽभ्यसूयता ॥ ४४-११ ॥
परोपघातो हिंसा च पैशुन्यनृतं तथा ॥
एतान्संसेवते यस्तु तपस्तस्य प्रहीयते ॥ ४४-१२ ॥
यस्त्वेतानाचरेद्विद्वान्न तपस्तस्य वर्द्धते ॥
इह चिन्ता बहुविधा धर्माधर्मस्य कर्मणः ॥ ४४-१३ ॥
कर्मभूमिरियं लोके इह कृत्वा शुभाशुभम् ॥
शुभैः शुभमवाप्नोति तथाशुभमथान्यथा ॥ ४४-१४ ॥
इह प्रजापतिः पूर्वं देवाः सर्षिगणास्तथा ॥
इष्टेष्टतपसः पूता ब्रह्मलोकमुपाश्रिताः ॥ ४४-१५ ॥
उत्तरः पृथिवीभागः सर्वपुण्यतमः शुभः ॥
इहस्थास्तत्र जायन्ते ये वै पुण्यकृतो जनाः ॥ ४४-१६ ॥
यदि सत्कारमिच्छन्ति तिर्यग्योनिषु चापरे ॥
क्षीणायुषस्तथा चान्ये नश्यन्ति पृथिवीतले ॥ ४४-१७ ॥
अन्योन्यभक्षणासक्ता लोभमोहसमन्विताः ॥
इहैव परिवर्त्तन्ते न च यान्त्युत्तरां दिशम् ॥ ४४-१८ ॥
गुरूनुपासते ये तु नियता ब्रह्मचारिणः ॥
पन्थानं सर्वालोकानां विजानन्ति मनीषिणः ॥ ४४-१९ ॥
इत्युक्तोऽयं मया धर्मः सङ्क्षिप्तो ब्रह्मनिर्मितः ॥
धर्माधर्मौ हि लोकस्य यो वै वेत्ति स बुद्धिमान् ॥ ४४-२० ॥
भरद्वाज उवाच ।. अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते ॥
यदध्यात्मं यथा चैतत्तन्मे ब्रूहि तपोधन ॥ ४४-२१ ॥
भृगुरुवाच ॥
अध्यात्ममिति विप्रर्षे यदेतदनुपृच्छसि ॥
तद्व्याख्यांस्यामि ते तात श्रेयस्करतमं सुखम् ॥ ४४-२२ ॥
सृष्टिप्रलयसंयुक्तमाचार्यैः परिदर्शितम् ॥
यज्ज्ञात्वा पुरुषो लोके प्रीतिं सौख्यं च विन्दति ॥ ४४-२३ ॥