०३९

सनक उवाच ॥
भूयः श्रृणुष्व विप्रेन्द्र माहात्म्यं परमेष्टिनः ॥
सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं नृणाम् ॥ ३९-१ ॥

अहो हरिकथा लोके पापघ्नी पुण्यदायिनी ॥
श्रृण्वतां वदतां चैव तद्भक्तानां विशेषतः ॥ ३९-२ ॥

हरिभक्तिरसास्वादमुदिता ये नरोत्तमाः ॥
नमस्करोम्यहं तेभ्यो यत्सङ्गान्मुक्ति भाग्नरः ॥ ३९-३ ॥

हरिभक्तिपरा ये तु हरिनामपरायणाः ॥
दुर्वृत्ता वा सुवृत्ता वा तेभ्यो नित्यं नमोनमः ॥ ३९-४ ॥

संसारसागरं तर्तुं य इच्छेन्मुनिपुङ्गव ॥
स भजेद्धरिभक्तानां भक्तान्वै पापहारिणः ॥ ३९-५ ॥

दृष्टः स्मृतः पूजितो वा ध्यातः प्रणमितोऽपि वा ॥
समुद्धरति गोविन्दो दुस्तराद्भव सागरात् ॥ ३९-६ ॥

स्वपन्भुञ्जन् व्रजंस्तिष्टन्नतिष्टश्च वदंस्तथा ॥
चिन्तयेद्यो हरेर्नाम तस्मै नित्यं नमो नमः ॥ ३९-७ ॥

अहो भाग्यमहो भाग्यं विष्णु भक्तिरतात्मनाम् ॥
येषां मुक्तिः करस्थैव योगिनामपि दुर्लभा ॥ ३९-८ ॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥
वदतां श्रृण्वतां चैव सर्वपाप प्रणाशनम् ॥ ३९-९ ॥

आसीत्पुरा महीपालः सोमवंशसमुद्भवः ॥
जयध्वज इति ख्यातो नारायणपरायणः ॥ ३९-१० ॥

विष्णोर्देवालये नित्यं सम्मार्जनपरायणः ॥
दीपदानरतश्चैव सर्वभूतदयापरः ॥ ३९-११ ॥

स कदाचिन्महीपालो रेवातीरे मनोरमे ॥
विचित्रकुसुमोपेतं कृतवान्विष्णुमन्दिरम् ॥ ३९-१२ ॥

स तत्र नृपशार्दूलः सदा सम्मार्जने रतः ॥
दीपदानपरश्चैव विशेषेण हरिप्रियः ॥ ३९-१३ ॥

हरिनामपरो नित्यं हरिसंसक्तमानसः ॥
परिप्रणामनिरतो हरिभक्तजनप्रियः ॥ ३९-१४ ॥

वीतिहोत्र इति ख्यातो ह्यासीत्तस्य पुरोहितः ॥
जयध्वजस्य चरितं दृष्ट्वा विस्मयमागतः ॥ ३९-१५ ॥

कदाचिदुपविष्टं तं राजानं विष्णुतत्परम् ॥
अपृच्छद्वीतिहोत्रस्तु वेदवेदाङ्गपारगः ॥ ३९-१६ ॥

वीतिहोत्र उवाच ॥
राजन्परमधर्मज्ञ हरिभक्तिपरायण ॥
विष्णुभक्तिमतां पुंसां श्रेष्ठोऽसि भरतर्षभ ॥ ३९-१७ ॥

सम्मार्जनपरो नित्यं दीपदानरतस्तथा ॥
तन्मे वद महाभाग किं त्वया विदितं फलम् ॥ ३९-१८ ॥

सम्पादनेन वर्त्तीनां तैलसम्पलादनेन च ॥
संयुक्तोऽसि सदा भद्रयद्विष्णोर्गृहमार्जने ॥ ३९-१९ ॥

कर्माण्यन्यानि सन्त्येव विष्णोः प्रीतिकराणि च ॥
तथापि किं महाभाग एतयोः सततोद्यतः ॥ ३९-२० ॥

सर्वात्मना महापुण्यं नरेश विदित च यत् ॥
तद् ब्रूहि मे गुह्यतमं प्रीतिर्मयि तवास्ति चेत् ॥ ३९-२१ ॥

पुरोधसैवमुक्तस्तु प्रहसन्स जयध्वजः ॥
विनयावनतो भूत्वा प्रोवाचेजं कृताञ्जलिः ॥ ३९-२२ ॥

जयध्वज उवाच ॥
श्रृणुष्व विप्रशार्दूल मयैवाचरितं पुरा ॥
जातिस्मरत्वाज्जानामि श्रोतॄणां विस्मयप्रदम् ॥ ३९-२३ ॥

आसीत्पुरा कृतयुगे ब्रह्मन्स्वारोचिषेंऽतरे ॥
रैवतो नाम विप्रेन्द्रो वेदवेदाङ्गपारगः ॥ ३९-२४ ॥

अयाज्ययाजकश्चैव सदैव ग्रामयोजकः ॥
पिशुनो निष्ठुरश्चैव ह्यपण्यानां च विक्रयी ॥ ३९-२५ ॥

निषिद्धकर्माचरणात्परित्यक्तः स बन्धुभिः ॥
दरिद्रो दुःखितश्चैव शीर्णाङ्गो व्याधितोऽभवत् ॥ ३९-२६ ॥

स कदाचिद्धर्थं तु पृथिव्यां पर्यटन् द्विजः ॥
ममार नर्मदातीरे श्वासकासप्रपीडितः ॥ ३९-२७ ॥

तस्मिन्मृते तस्य भार्या नाम्ना बन्धुमती मुने ॥
कामचारपरा सा तु परित्यक्ता च बन्धुभिः ॥ ३९-२८ ॥

तस्यां जातोऽस्मि चण्डालो दण्डकेतुरिति श्रुतः ॥
महापापरतो नित्यं ब्रह्मद्वेषपरायणः ॥ ३९-२९ ॥

परदारपरद्रव्यलोलुपो जन्तुहिंसकः ॥
गावश्च विप्रा बहवो निहता मृगपक्षिणः ॥ ३९-३० ॥

मेरुतुल्यसुवर्णानि बहून्यपहृतानि च ॥
मद्यपानरतो नित्यं बहुशो मार्गरोधकृत् ॥ ३९-३१ ॥

पशुपक्षिमृगादीनां जन्तूनामन्तकोपमः ॥
कदाचित्कामसन्तप्तो गन्तु कामो रतिं स्त्रियः ॥ ३९-३२ ॥

शून्यं विष्णुगृहं दृष्ट्वा प्रविष्टश्च स्त्रिया सह ॥
निशि रामोपभोगार्थं शयितं तत्र कामिना ॥ ३९-३३ ॥

ब्रह्मन्स्ववस्त्रप्रान्तेन कियद्देशः प्रमार्जितः ॥
यावन्त्यः पांशुकणिकास्तत्र सम्मार्जिता द्विज ॥ ३९-३४ ॥

तावज्जन्मकृतं पापं तदैव क्षयमागतम् ॥
प्रदीपः स्थापितस्तत्र सुरतार्थं द्विजोत्तम ॥ ३९-३५ ॥

तेनापि मम दुष्कर्म निःशेषं क्षयमागतम् ॥
एवं स्थिते विष्णुगृहे ह्यागताः पुरपालकाः ॥ ३९-३६ ॥

जारोऽयमिति मां तां च हतवन्तः प्रसह्य वै ॥
आवां निहत्य ते सर्वे निवृत्ताः पुरक्षकाः ॥ ३९-३७ ॥

यदा तदैव सम्प्राप्ता विष्णुदूताश्चतुर्भुजाः ॥
किरीटकुण्डलधरा वनमालाविभूषिताः ॥ ३९-३८ ॥

तैस्तु सम्प्रेरितावावां विष्णुदूतैरकल्मषैः ॥
दिव्यं विमानमारुह्य सर्वभोगसमन्वितम् ॥ ३९-३९ ॥

दिव्यदेहधरौ भूत्वा विष्णुलोकमुपागतौ ॥
तत्र स्थित्वा ब्रह्मकल्पशतं साग्रं द्विजोत्तम ॥ ३९-४० ॥

दिव्यभोगसमायुक्तौ तावत्कालं दिवि स्थितौ ॥
ततश्च भूमिभागेषु देवयोगेषु वै क्रमात् ॥ ३९-४१ ॥

तेन पुण्यप्रभावेण यदूनां वंशसम्भवः ॥
तेनैव मेऽच्युता सम्पत्तथा राज्यमकण्टकम् ॥ ३९-४२ ॥

ब्रह्यन्कृत्वोपभोगार्थमेवं श्रेयो ह्यवाप्तवान् ॥
भक्त्या कुर्वन्ति ये सन्तस्तेषां पुण्यं न वेद्यहम् ॥ ३९-४३ ॥

तस्मात्सम्मार्जने नित्यं दीपदाने च सत्तम ॥
यतिष्ये परया भक्त्या ह्यहं जातिस्मरो यतः ॥ ३९-४४ ॥

यः पूजयेज्जगन्नाथमेकाकी विगतस्पृहः ॥
सर्वपापविनिर्मुक्तः प्रयाति परमं पदम् ॥ ३९-४५ ॥

अवशेनापि यत्कर्म कृत्वेमां श्रियमागतः ॥
भक्तिभद्भिः प्रशान्तैश्च किं पुनः सम्यगर्चनात् ॥ ३९-४६ ॥

इति भूपवचः श्रुत्वा वीतिहोत्रो द्विजोत्तमः ॥
अनन्ततुष्टिमापन्नो हरिपूजापरोऽभवत् ॥ ३९-४७ ॥

तस्माच्छृणुष्व विप्रेन्द्र देवो नारायणोऽव्ययः ॥
ज्ञानतोऽज्ञानतो वापि पूजकानां विमुक्तिदः ॥ ३९-४८ ॥

अनित्या बान्धवाः सर्वे विभवो नैव शाश्वतः ॥
नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसङ्ग्रहः ॥ ३९-४९ ॥

अज्ञो लोको वृथा गर्वं करिष्यति महोद्धतः ॥
कायः सन्निहितापायो धानादीनां किमुच्यते ॥ ३९-५० ॥

जन्मकोटिसहस्त्रेषु पुण्यं यैः समुपार्जितम् ॥
तेषां भक्तिर्भवेच्छुद्धा देवदेवे जनार्दने ॥ ३९-५१ ॥

सुलभं जाह्नवी स्नानं तथेवातिथिपूजनम् ॥
सुलभाः सर्वयज्ञाश्च विष्णुभक्तिः सुदुर्लभा ॥ ३९-५२ ॥

दुर्लभा तुलसीसेवा दुर्लभः सङ्गमः सताम् ॥
सर्वभूतदया वापि सुलभा यस्य कस्य चित् ॥ ३९-५३ ॥

सत्सङ्गस्तुलसीसेबा हरिभक्तिश्च दुर्लभा ॥ ३९-५४ ॥

दुर्लभं प्राप्यं मानुष्यं न तथा गमयेद् बुधः ॥
अर्चयेद्धि जगन्नाथं सारमेतद्द्विजोत्तम ॥ ३९-५५ ॥

तर्त्तुं यदीच्छति जनो दुस्तरं भवसागरम् ॥
हरिभक्तिपरो भूयादेतदेव रसायनम् ॥ ३९-५६ ॥

भ्रातराश्रय गोविन्दं मा विलम्बं कुरु प्रिय ॥
आसन्नमेव नगरं कृतान्तस्य हि दृश्यते ॥ ३९-५७ ॥

नारायणं जगद्योनिं सर्वकारणकारणम् ॥
समर्चयस्व विप्रेन्द्र यदि भुक्तिमभीप्ससि ॥ ३९-५८ ॥

सर्वाधार सर्वयोनिं सर्वान्तर्यामिणं विभुम् ॥
ये प्रपन्ना महात्मानस्ते कृतार्था न संशयः ॥ ३९-५९ ॥

ते वन्द्यास्ते प्रपूज्याश्च नमस्कार्या विशेषतः ॥
येऽर्चयन्ति महाविष्णुं प्रणतार्तिप्रणाशनम् ॥ ३९-६० ॥

ये विष्णुभक्ता निष्कामा यञ्जति परमेश्वरम् ॥
त्रिःसप्तकुलसंयुक्तास्ते यान्ति हरिमन्दिरम् ॥ ३९-६१ ॥

विष्णुभक्ताय यो दद्यान्निष्कामाय महात्मने ॥
पानीयं वा फलं वापि स एव भगवत्प्रियः ॥ ३९-६२ ॥

विष्णुभक्तिपराणां तु शुश्रूषां कुर्वते तु ये ॥
ते यान्ति विष्णुभुवनं यावदाभूतसम्प्लवम् ॥ ३९-६३ ॥

ये यञ्जति स्पृहाशून्या हरिभक्तान् हरिं तथा ॥

त एव भुवनं सर्वं पुन्नति स्वाङ्घ्रिपांशुना ॥ ३९-६४ ॥
देवपूजापरो यस्य गृहे वसति सर्वदा ॥

तत्रैव सर्वदेवाश्च तिष्टन्ति श्रीहरिस्तथा ॥ ३९-६५ ॥
पूज्यमाना च तुलसी यस्य तिष्टति वेश्मनि ॥

तत्र सर्वाणि श्रेयांसि वर्द्धत्यहरहर्द्विज ॥ ३९-६६ ॥
शालग्रामशिलारूपी यत्र तिष्टति केशवः ॥

न बाधन्ते ग्रहास्तत्र भूतवेतालकादयः ॥ ३९-६७ ॥
शालग्रामशिला यत्र तत्तीर्थं तत्तपोवनम् ॥

यतः सन्निहितस्तत्र भगवान्मधुसूदनः ॥ ३९-६८ ॥
यद्गृहे नास्ति देवर्षे शालग्रामशिलार्चनम् ॥

श्मशानसदृशं विद्यात्तद गृहं शुभवार्जितम् ॥ ३९-६९ ॥

पुराणन्यायमीमांसा धर्मशास्त्राणि च द्विज ॥ ३९-६९ ॥

साङ्गा वेदास्तथा सर्वे विष्णोरूपं प्रकीर्तितम् ॥ ३९-७० ॥

भक्त्या कुर्वन्ति ये विष्णोः प्रदक्षिणचतुष्टयम् ॥
तेऽपि यान्ति परं स्थानं सर्वकर्मनिबर्हणम् ॥ ३९-७१ ॥

इति बृहन्नारदीयपुराणे पूर्वभागे प्रथम पादे विष्णुमाहात्म्यं नाम एकोनचत्वारिंशोऽध्यायः