सनक उवाच ॥
भूयः श्रृणुष्व विप्रेन्द्र माहात्म्यं कमलापतेः ॥
कस्य नो जायते प्रीतिः श्रोतुं हरिकथामृतम् ॥ ३७-१ ॥
नराणां विषयान्धानां ममताकुलचेतसाम् ॥
एकमेव हरेर्नाम सर्वपापप्रणाशनम् ॥ ३७-२ ॥
सकृद्वा न नमेद्यस्तु विष्णुं पापहरं नृणाम् ॥
श्वपचं तं विजानीयात्कदाचिन्नालपेञ्च तम् ॥ ३७-३ ॥
हरिपूजाविहीनं तु यस्य वेश्म द्विजोत्तम ॥
श्मशानसदृशं तद्धि कदाचिदपि नो विशेत् ॥ ३७-४ ॥
हरिपूजाविहीनाश्च वेदविद्वेषिणस्तथा ॥
गोद्विजद्वेषनिरता राक्षसाः परिकीर्त्तिताः ॥ ३७-५ ॥
यो वा को वापि विप्रेन्द्र विप्रद्वेषपरायणः ॥
समर्चयति गोविन्दं तत्पूजा विफला भवेत् ॥ ३७-६ ॥
अन्यश्रेयोविनाशार्थं येऽर्चयन्ति जनार्दनम् ॥
सा पूजैव महाभाग पूजकानाशु हन्ति वै ॥ ३७-७ ॥
हरिपूजाकरो यस्तु यदि पापं समाचरेत् ॥
तमेव विष्णुद्वेष्टारं प्राहुस्तत्त्वार्त्थकोविदाः ॥ ३७-८ ॥
ये विष्णुनिरताः सन्ति लोकानुग्रहतत्पराः ॥
धर्मकार्यरताः शश्वद्विष्णुरुपास्तु ते मताः ॥ ३७-९ ॥
कोटिजन्मार्दजितैः पुण्यैर्विष्णुभक्तिः प्रजायते ॥
दृढभक्तिमतां विष्णौ पापबुद्धिः कथं भवेत् ॥ ३७-१० ॥
जन्मकोट्यर्जितं पापं विष्णुपूजारतात्मनाम् ॥
क्षयं याति क्षणादेव तेषां स्यात्पापधीः कथम् ॥ ३७-११ ॥
विष्णुभक्तिविहीना ये चण्डालाः परिकीर्तिताः ॥
चण्डाला अपि वै श्रेष्ठा हरिभक्तिपरायणाः ॥ ३७-१२ ॥
नराणां विषयान्धानां सर्वदुःखविनाशिनी ॥
हरिसेवेति विख्याता भुक्तिमुक्तिप्रदायिनी ॥ ३७-१३ ॥
सङ्गात्स्नेहाद्भयाल्लोभादज्ञानाद्वापि यो नरः ॥
विष्णोरुपासनं कुर्यात्सोऽक्षयं सुखमश्नुते ॥ ३७-१४ ॥
हरिपादोदकं यस्तु कणमात्रं पिबेदपि ॥
स स्नातः सर्वतीर्थेषु विष्णोः प्रियतरो भवेत् ॥ ३७-१५ ॥
अकालमृत्युशमनं सर्वव्याधिविनाशनम् ॥
सर्वदुःखोपशमनं हरिपोदोदक स्मृतम् ॥ ३७-१६ ॥
नारायणं परं धाम ज्योतिषां ज्योतिरुत्तमम् ॥
ये प्रपन्ना महात्मानस्तेषां मुक्तिर्हि शाश्वती ॥ ३७-१७ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥
पठतां श्रृण्वतां चैव सर्वपापप्रणाशनम् ॥ ३७-१८ ॥
आसीत्पुरा कृतयुगे गुलिको नाम लुब्धकः ॥
परदारपरद्रव्यहरणे सततोद्यतः ॥ ३७-१९ ॥
परनिन्दापरो नित्यं जन्तूपद्रवकृत्तथा ॥
हतवान्ब्राह्मणान् गाश्च शतशोऽथ सहस्रशः ॥ ३७-२० ॥
देवस्वहरणे नित्यं परस्वहरणे तथा ॥
उद्युक्तः सर्वदा विप्र कीनाशानामधीश्वरः ॥ ३७-२१ ॥
तेन पापान्यनेकानि कृतानि सुमहान्ति च ॥
न तेषां शक्यते वक्तुं सङ्ख्या वत्सरकोटिभिः ॥ ३७-२२ ॥
स कदाचिन्महापापो जन्तृनामन्तकोपमः ॥
सौवीरराज्ञो नगरं सर्वैश्वर्यसमन्वितम् ॥ ३७-२३ ॥
योषिद्धिर्भूषितार्भिश्च सरोभिनिर्मलोदकैः ॥
अलङ्कृतं विपणिभिर्ययो देवपुरोपमम् ॥ ३७-२४ ॥
तस्योपवनमध्यस्थं रम्यं केशवमन्दिरम् ॥
छदितं हेमकलशैर्दृष्ट्वा व्याधो मुदं ययौ ॥ ३७-२५ ॥
हराम्यत्र सुवर्णानि बहूनीति विनिश्चितम् ॥
जगामाभ्यन्तरं तस्य कीनाशश्चौर्यलोलुपः ॥ ३७-२६ ॥
तत्रापश्यद्द्विजवरं शान्तं तत्त्वार्थकोविदम् ॥
परिचर्यापरं विष्णोरुत्तङ्कं तपसां निधिम् ॥ ३७-२७ ॥
एकाकिनं दयासुं च निस्पृहं ध्यानलोलुपम् ॥
चौर्यान्तरायकर्तारं तं दृष्ट्वा लुब्धको मुने ॥ ३७-२८ ॥
द्रव्यजातं तु देवस्य हर्तुकामोऽतिसाहसी ॥
उत्तङ्कं हन्तुमारेभे विधृतासिर्मदोद्धतः ॥ ३७-२९ ॥
पादेनाक्रम्य तद्वक्षो जटाः सङ्गृह्य पाणिना ॥
हन्तुं कृतमतिं व्याधमुत्तङ्कः प्रेक्ष्य चाब्रवीत् ॥ ३७-३० ॥
उत्तङ्क उवाच ॥
भो भो साधो वृथा मां त्वं हनिष्यसि निरागसम् ॥
मया किमपराद्धं ते तद्वदस्व महामत्ते ॥ ३७-३१ ॥
कृतापराधिनां लोके शक्ताः शिक्षां प्रकुर्वते ॥
नहि सौम्य वृथा घ्नन्ति सज्जना अपि पापिनः ॥ ३७-३२ ॥
विरोधिष्वपि मूर्खेषु निरीक्ष्यावस्थितान् गुणान् ॥
विरोधं नहि कुर्वन्ति सज्जनाः शान्तचेतसः ॥ ३७-३३ ॥
बहुधा बोध्यमानोऽपि यो नरः क्षमयान्वितः ॥
तमुत्तमं नरं प्राहुर्विष्णोः प्रियतरं सदा ॥ ३७-३४ ॥
सुजनो न याति वैरं परहितबुद्धिर्वनाशकालेऽपि ॥
छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥ ३७-३५ ॥
अहो विधिः सुबलवान्बा धते बहुधा जनान् ॥
सर्वसङ्गविहीनोऽपि बाध्यते हि दुरात्मना ॥ ३७-३६ ॥
अहो निष्कारणं लोके बाधन्ते बहुधा जनान् ॥
सर्वसङ्गविहीनोऽपि बाध्यते पिशुनैर्जनैः ॥
तत्रापि साधून्बाधन्ते न समानान्कदाचन ॥ ३७-३७ ॥
मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तानाम् ॥
लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥ ३७-३८ ॥
अहो बलवती माया मोहयत्यखिलं जगत् ॥
पुत्रमित्रकलत्रार्थं सर्वं दुःखेन योजयेत् ॥ ३७-३९ ॥
परद्रव्यापहारेण कलत्रं पोषितं त्वया ॥
अन्ते तत्सर्वमुत्सृज्य एक एव प्रयति वै ॥ ३७-४० ॥
मम माता मम पिता मम भार्या ममात्मजाः ॥
ममेदमिति जन्तूनां ममता बाधते वृथा ॥ ३७-४१ ॥
यावदर्जयति द्रव्यं बान्धवास्तावदेव हि ॥
धर्माधर्मौ सहैवास्तामिहामुत्र न चापरः ॥ ३७-४२ ॥
धर्माधर्मार्जितैर्द्रव्यैः पोषिता येन ये नराः ॥
मृतमग्निमुखे हुत्वा घृतान्नं भुञ्जते हि ते ॥ ३७-४३ ॥
गच्छन्तं परलोकं च नरं तु ह्यनुतिष्टतः ॥
धर्माधर्मौ न च धनं न पुत्रा न च बान्धवाः ॥ ३७-४४ ॥
कामः समृद्धिमायाति नराणां पापकर्मिणाम् ॥
कामः सङ्क्षयमायाति नराणां पुण्यकर्मणाम् ॥ ३७-४५ ॥
वृथैव व्याकुला लोका धनादानां सदार्जने ॥ ३७-४६ ॥
यद्भावि तद्भवत्येव यदभाव्यं न तद्भवेत् ॥
इति निश्चितबुद्धीनां न चिन्ता बाधते क्वचित् ॥ ३७-४७ ॥
देवाधीनमिदं सर्वं जगत्स्थावरजङ्गमम् ॥
तस्माज्जन्म च मृत्युं च दैवं जानाति नापरः ॥ ३७-४८ ॥
यत्र कुत्र स्थितस्यापि यद्भाव्यं तद्भवेद् ध्रुवम् ॥
लोकस्तु तत्र विज्ञाय वृथायासं करोति हि ॥ ३७-४९ ॥
अहो दुःखं मनुष्याणां ममताकुलचेतसाम् ॥
महापापानि कृत्वापि परान्पुष्यान्ति यत्नतः ॥ ३७-५० ॥
अर्जितं च धनं सर्वं भुञ्जते बान्धवाः सदा ॥
स्वयमेकतमो मूढस्तत्पापफलमश्नुते ॥ ३७-५१ ॥
इति ब्रवाणं तमृषिं विमुच्य भयविह्वलः ॥
गुलिकः प्राञ्जलिः प्राह क्षमस्वेति पुनः पुनः ॥ ३७-५२ ॥
सत्सङ्गस्य प्रभावेण हरिसन्निधिमात्रतः ॥
गतपापो लुबग्दकश्च ह्यनुतापीदमब्रवीत् ॥ ३७-५३ ॥
मया कृता नि पापानि महान्ति सुबहूनि च ॥
तानि सर्वाणि नष्टानि विप्रेन्द्र तव दर्शनात् ॥ ३७-५४ ॥
अहोऽहं पापधीर्नित्यं महापापमुपाचरम् ॥
कथं मे निष्कृति र्भूयो यामि कं शरणं विभोः ॥ ३७-५५ ॥
पूर्वजन्मार्जितैः पापैर्लुब्धकत्वमवाप्तवान् ॥
अत्रापि पापजालानि कृत्वा कां गतिमाप्नुयाम् ॥ ३७-५६ ॥
अहो ममायुः क्षयमेति शीघ्रं पापान्यनेकानि समर्ज्जितानि ॥
प्रातिक्रिया नैव कृता मयैषां गतिश्च का स्यान्ममजन्म किं वा ॥ ३७-५७ ॥
अहो विधिः पापशता कुलं मां किं सृष्टवान्पापतरं च शश्वत् ॥
कथं च यत्पापफलं हि भोक्ष्ये कियत्सु जन्मस्वहमुग्रकर्मा ॥ ३७-५८ ॥
एवं विनिन्दन्नात्मानमात्मना लुब्धकस्तदा ॥
अन्तस्तापाग्निसन्तप्तः सद्यः पञ्चत्वमागतः ॥ ३७-५९ ॥
उत्तङ्कः पतितं प्रेक्ष्य लुबग्धकं तं दयापरः ॥
विष्णुपादोदकेनैवमभ्यषिञ्चन्महामतिः ॥ ३७-६० ॥
हरिपादोदकस्पर्शाल्लुब्धको गतकल्मषः ॥
दिव्यं विमानमारुह्य मुनिमेतदथाब्रवीत् ॥ ३७-६१ ॥
गुलिक उवाच ॥
उत्तङ्क मुनिशार्दूल गुरुस्त्वं मम सुव्रत ॥
विमुक्तस्त्वत्प्रसादेन महापातककञ्चुकात् ॥ ३७-६२ ॥
गतस्त्वदुपदेशान्मे सन्तापो मुनिपुङ्गव ॥
तथैव सर्वपापानि विनष्टान्यतिवेगतः ॥ ३७-६३ ॥
हरिपादोदकं यस्मान्मयि त्वं सिक्तवान्मुने ॥
प्रापितोऽस्मि त्वया तस्मात्तद्विष्णोः परमं पदम् ॥ ३७-६४ ॥
त्वयाहं तारितो विप्र पापादस्माच्छरीरतः ॥
तस्मान्नतोऽस्मि ते विद्वन्मत्कृतं तत्क्षमस्व च ॥ ३७-६५ ॥
इत्युक्त्वा देवकुसुमैर्मुनिश्रेष्टं समाकिरम् ॥
प्रदक्षिणात्रयं कृत्वा नमस्कारं चकार सः ॥ ३७-६६ ॥
ततो विमानमारुह्य सर्वकामसमन्वितम् ॥
अप्सरोगणसङ्कीर्णः प्रपेदे हरिमन्दिरम् ॥ ३७-६७ ॥
एतद्दृष्ट्वा विस्मितोऽसौ ह्युत्तङ्कस्तपसान्निधिः ॥
शिरस्यञ्जलिमाधाय तुष्टाव कमलापतिम् ॥ ३७-६८ ॥
तेन स्तुतो महाविष्णुर्दत्तवान्वरमत्तमम् ॥
वरेण तेनोक्तङ्कोऽपि प्रपेदे परमं पदम् ॥ ३७-६९ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे विष्णुमाहात्म्ये सप्तत्रिंशोऽध्यायः ॥ ३७ ॥