०३३

नारद उवाच ॥
भगवन्सर्वमाख्यातं यत्पृष्टं विदुषा त्वया ॥
संसारपाशबद्धानां दुःखानि सुबहूनि च ॥ ३३-१ ॥

अस्य संसारपाशस्य च्छेदकः कतमः स्मृतः ॥
येनोपायेन मोक्षः स्यात्तन्मे ब्रूहि तपोधन ॥ ३३-२ ॥

प्राणिभिः कर्मजालानि क्रियन्ते प्रत्यहं भृशम् ॥
भुज्यन्ते च मुनिश्रेष्ठ तेषां नाशः कथं भवेत् ॥ ३३-३ ॥

कर्मणा देहमाप्नोति देही कामेन बध्यते ॥
कामाल्लोभाभिभूतः स्याल्लोभात्क्रोधपरायणाः ॥ ३३-४ ॥

क्रोधाञ्च धर्मनाशः स्याद्धर्मनाशान्मतिभ्रमः ॥
प्रनष्टबुद्धिर्मनुजः पुनः पापं करोति च ॥ ३३-५ ॥

तस्माद्देहं पापमूलं पापकर्मरतं तथा ॥
यथा देहभ्रमत्यक्त्वा मोक्षभाक्स्यात्तथा वद ॥ ३३-६ ॥

सनक उवाच ॥
साधु साधु महाप्राज्ञ मतिस्ते विमलोर्जिता ॥
यस्मात्संसारदुःखान्नो मोक्षोपायमभीप्ससि ॥ ३३-७ ॥

यस्याज्ञया जगत्सर्वं ब्रह्म्ना सृजति सुव्रत ॥
हरिश्च पालको रुद्रो नाशकः स हि मोक्षदः ॥ ३३-८ ॥

अहमादिविशेषान्ता जातायस्य प्रभावतगः ॥
तं विद्यान्मोक्षदं विष्णुं नारायणमनामयम् ॥ ३३-९ ॥

यस्याभिन्नमिदं सर्वं यच्चेङ्गद्यञ्च नेङ्गति ॥
तमुग्रमजरं देवं ध्यात्वा दुःखात्प्रमुच्यते ॥ ३३-१० ॥

अविकारमजं शुद्धं स्वप्रकाशं निरञ्जनम् ॥
ज्ञानरुपं सदानन्दं प्राहुर्वैमोक्षसाधनम् ॥ ३३-११ ॥

यस्यावताररुपाणि ब्रह्माद्या देवतागणाः ॥
समर्चयन्ति तं विद्याच्छाश्वतस्थानदं हरिम् ॥ ३३-१२ ॥

जितप्राणा जिताहाराः सदा ध्यानपरायणाः ॥
हृदि पश्यन्ति यं सत्यं तं जामीहि सुखावहम् ॥ ३३-१३ ॥

निर्गुणोऽपि गुणाधारो लोकानुग्रहरुपधृक् ॥
आकाशमध्यगः पूर्णस्तं प्राहुर्मोक्षदं नृणाम् ॥ ३३-१४ ॥

अध्यक्षः सर्वकार्याणां देहिनो हृदये स्थितः ॥
अनूपमोऽखिलाधारस्तां देवं शरणं व्रजेत् ॥ ३३-१५ ॥

सर्वं सङ्गृह्य कल्पान्ते शेते यस्तु जले स्वयम् ॥
तं प्राहुर्मोक्षदं विष्णुं मुनयस्तत्त्वदर्शिनः ॥ ३३-१६ ॥

वेदार्थविद्भिः कर्मज्ञैरिज्यते विविधैर्मखैः ॥
स एव कर्मफलदो मोक्षदोऽकामकर्मणाम् ॥ ३३-१७ ॥

हव्यकव्यादिदानेषु देवतापितृरूपधृक् ॥
भुङ्क्ते य ईश्वरोऽव्यक्तस्तं प्राहुर्मोक्षदं प्रभुम् ॥ ३३-१८ ॥

ध्यातः प्रणमितो वापि पूजितो वापि भक्तितः ॥
ददाति शाश्वतं स्थानं तं दयालुं समर्चयेत् ॥ ३३-१९ ॥

आधारः सर्वभूतानाम्मेको यः पुरुषः परः ॥
जरामरणनिर्मुक्तो मोक्षदः सोऽव्ययो हरिः ॥ ३३-२० ॥

सम्पूज्य यस्य पादाब्जं देहिनोऽपि मुनीश्वर ॥
अमृतत्वं भजन्त्याशु तं विदुः पुरुषोत्तमम् ॥ ३३-२१ ॥

आनन्दमजरं ब्रह्म परं ज्योतिः सनातनम् ॥
परात्परतरं यञ्च तद्विष्णोः परमं पदम् ॥ ३३-२२ ॥

अद्वयं निगुणं नित्यमद्वितीयमनौपमम् ॥
परिपूर्णं ज्ञानमयं विदुर्मोक्षप्रताधकम् ॥ ३३-२३ ॥

एवम्भूतं परं वस्तु योगमार्गविधानतः ॥
य उपास्ते सदा योगी स याति परमं पदम् ॥ ३३-२४ ॥

परसर्वसङ्गपरित्यागी शमादिगुणसंयुतः ॥
कामर्द्यैवर्जितोयोगी लभते परमं पदम् ॥ ३३-२५ ॥

नारद उवाच ॥
कर्मणा केन योगस्य सिद्धिर्भवति योगिनाम् ॥
तदुपायं यथातत्त्वं ब्रूहि मे वदतां वर ॥ ३३-२६ ॥

सनक उवाच ॥
ज्ञानलभ्यं परं मोक्षं प्राहुस्तत्त्वार्थचिन्तकाः ॥
यज्ज्ञानं भक्तिमूलं च भक्तिः कर्मवतां तथा ॥ ३३-२७ ॥

दानानि यज्ञा विविधास्तीर्थयात्रादयः कृताः ॥
येन जन्मसहस्त्रेषु तस्य भक्तिर्भवेद्धरौ ॥ ३३-२८ ॥

अक्षयः परमो धर्मो भक्तिलेशेन जायते ॥
श्रद्धया परया चैव सर्वं पापं प्रणश्यति ॥ ३३-२९ ॥

सर्वपापेषु नष्टेषु बुद्धिर्भवति निर्मला ॥
सैव बुद्धिः समाख्याता ज्ञानशब्देन सूरिभिः ॥ ३३-३० ॥

ज्ञानं च मोक्षदं प्राहुस्तज्ज्ञानं योगिनां भवेत् ॥
योगस्तु द्विविधः प्रोक्तः कर्मज्ञानप्रभेदतः ॥ ३३-३१ ॥

क्रियायोगं विना नॄणां ज्ञानयोगो न सिध्यति ॥
क्रियायोगरतस्तस्माच्छ्रद्धया हरिमर्चयेत् ॥ ३३-३२ ॥

द्विजभूम्यग्निसूर्याम्बुधातुहृञ्चित्रसञ्ज्ञिताः ॥
प्रतिमाः केशवस्यैता पूज्य एतासु भक्तितः ॥ ३३-३३ ॥

कर्मणा मनसा वाचा परिपीडापराङ्मुखः ॥
तस्मात्सर्वगतं विष्णुं पूजयेद्भक्तिसंयुतः ॥ ३३-३४ ॥

अहिंसा सत्यमक्रोधो ब्रह्मचर्यापरिग्रहौ ॥
अनीर्ष्या च दया चैव योगयोरूभयोः समाः ॥ ३३-३५ ॥

चराचरात्मकं विश्वं विष्णुरेव सनातनः ॥
इति निश्चित्य मनसा योगद्वितयमभ्यसेत् ॥ ३३-३६ ॥

आत्मवत्सर्वभूतानि ये मन्यन्ते मनीषिणः ॥
ते जानन्ति परं भावं देवदेवस्य चक्रिणः ॥ ३३-३७ ॥

यदि क्रोधादिदुष्टात्मा पूजाध्यानपरो भवेत् ॥
न तस्य तुष्यते विष्णुर्यतो धर्मपतिः स्मृतः ॥ ३३-३८ ॥

यदि कामादिदुष्टात्मा देव पूजापरो भवेत् ॥
दम्भाचारः स विज्ञेयः सर्वपातकिभिः समः ॥ ३३-३९ ॥

तपः पूजाध्यानपरोयस्त्वसूयारतो भवेत् ॥
तत्तपः सा च पूजा च तद्ध्यानं हि निरर्थकम् ॥ ३३-४० ॥

तस्मात्सर्वात्मकं विष्णुं शमादिगुणतत्परः ॥
मुक्तयर्थमर्चयेत्सम्यक् क्रियायोगपरो नरः ॥ ३३-४१ ॥

कर्मणा मनसा वाचा सर्वलोकहिते रतः ॥
समर्चयति देवेशं क्रियायोगः स उच्यते ॥ ३३-४२ ॥

नारायणं जगद्योनिं सर्वान्तयर्यामिणं हरिम् ॥
स्तोत्राद्यैः स्तौति यो विष्णुं कर्मयोगी स उच्यते ॥ ३३-४३ ॥

उपवासादिभिश्चैव पुराणश्रवणादिभिः ॥
पुष्पाद्यैश्चार्चनं विष्णोः क्रियायोग उदाहृतः ॥ ३३-४४ ॥

एवं भक्तिमतां विष्णौ क्रियायोगरतात्मनाम् ॥
सर्वपापानि नश्यन्ति पूर्वजन्मार्जितानि वै ॥ ३३-४५ ॥

पापक्षयाच्छुद्वमतिर्वाञ्छति ज्ञानमुत्तमम् ॥
ज्ञानं हि मोक्षदं ज्ञेयं तदुपायं वदामि ते ॥ ३३-४६ ॥

चराचरात्मके लोके नित्यं चानित्यमेव च ॥
सम्यग् विचारयेद्धीमान्सद्भिः शास्त्रार्थकोविदैः ॥ ३३-४७ ॥

अनित्यास्तु पदार्था वै नित्यमेको हरिः स्मृतः ॥
अनित्यानि परित्यज्य नित्यमेव समाश्रयेत् ॥ ३३-४८ ॥

इहामुत्र च भोगेषु विरक्तश्च तथा भवेत् ॥
अविरक्तो भवेद्यस्तु स संसारे प्रवर्तते ॥ ३३-४९ ॥

अनित्येषु पदार्थेषु यस्तु रागी भवेन्नरः ॥
तस्य संसारविच्छित्तिः कदाचिन्नैव जायते ॥ ३३-५० ॥

शमादिगुणसम्पन्नो मुमुक्षुर्ज्ञानमभ्यसेत् ॥
शमादिगुणहीनस्य ज्ञानं नैव च सिध्यति ॥ ३३-५१ ॥

रागद्वेषविहीनो यः शमादिगुणसंयुतः ॥
हरिध्यानपरो नित्यं मुमुक्षुरभिधीयते ॥ ३३-५२ ॥

चतुर्भिः साधनैरेभिर्विशुद्धमतिरुच्यते ॥
सर्वगं भावयेद्विष्णुं सर्वभूतदयापरः ॥ ३३-५३ ॥

क्षराक्षरात्मकं विश्वं व्याप्य नारायणः स्थितः ॥
इति जानाति यो विप्रतज्ज्ञानं योगजं विदुः ॥ ३३-५४ ॥

योगोपायमतो वक्ष्ये संसारविनिवर्त्तकम् ॥
योगो ज्ञानं विशुद्धं स्यात्तज्ज्ञानं मोक्षदं विदुः ॥ ३३-५५ ॥

आत्मानं द्विविधं प्राहुः परापरविभेदतः ॥
द्वे ब्रह्मणी वेदितव्ये इति चाथर्वर्णी श्रुतिः ॥ ३३-५६ ॥

परस्तु निर्गुणः प्रोक्तो ह्यहङ्कारयुतोऽपरः ॥
तयोरभेदविज्ञानं योग इत्यभिधीयते ॥ ३३-५७ ॥

पञ्चभूतात्मके देहे यः साक्षी हृदये स्थितः ॥
अपरः प्रोच्यते सद्भिः परमात्मा परः स्मृतः ॥ ३३-५८ ॥

शरीरं क्षेव्रमित्याहुस्तत्स्थः क्षेत्रज्ञ उच्यते ॥
अव्यक्तः परमः शुद्धः परिपूर्ण उदाहृतः ॥ ३३-५९ ॥

यदा त्वभेदविज्ञानं जीवात्मपरमात्मनोः ॥
भवेत्तदा मुनिश्रेष्ठ पाशच्छेदोऽपरात्मनः ॥ ३३-६० ॥

एकः शुद्धोऽक्षरो नित्यः परमात्मा जगन्मयः ॥
नृणां विज्ञानभेदेन भेदवानिव लक्ष्यते ॥ ३३-६१ ॥

एकमेवाद्वितीयं यत्परं ब्रह्म सनातनम् ॥
गीयमानं च वेदान्तैस्तस्मान्नास्ति परं द्विज ॥ ३३-६२ ॥

न तस्य कर्म कार्यं वा रुपं वर्णमथापि वा ॥
कर्त्तृत्वं वापि भोक्तृत्वं निर्गुणस्य परात्मनः ॥ ३३-६३ ॥

निदानं सर्वहेतूनां तेजो यत्तेजसां परम् ॥
किमप्यन्यद्यतो नास्ति तज्ज्ञेयं मुक्तिहेतवे ॥ ३३-६४ ॥

शब्दब्रह्ममयं यत्तन्महावाक्यादिकं द्विज ॥
तद्विचारोद्भवं ज्ञानं परं मोक्षस्य साधनम् ॥ ३३-६५ ॥

सम्यग्ज्ञानविहीनानां दृश्यते विविधं जगतग् ॥
परमज्ञानिनामेतत्परब्रह्मात्मकं द्विज ॥ ३३-६६ ॥

एक एव परानन्दो निर्गुणः परतः परः ॥
भाति विज्ञानभेदेन बहुरुपधरोऽव्ययः ॥ ३३-६७ ॥

मायिनो मायया भेदं पश्यन्ति परमात्मनि ॥
तस्मान्मायां त्यजेद्योगान्मुमुक्षुर्द्विजसत्तम् ॥ ३३-६८ ॥

नासद्रूपान सद्रूपा माया नैवोभयात्मिका ॥
अनिर्वाच्या ततो ज्ञेया भेदबुद्धिप्रदार्यिनी ॥ ३३-६९ ॥

मायैव ज्ञानशब्देन बुद्ध्यते मुनिसत्तम ॥
तस्मादज्ञानविच्छेदो भवेद्रौजितमायिनाम् ॥ ३३-७० ॥

सनातनं परं ब्रह्म ज्ञानशब्देन कथ्यते ॥
ज्ञानिनां परमात्मा वै हृदि भाति निरन्तरम् ॥ ३३-७१ ॥

अज्ञानं नाशयेद्योगी योगेन मुनिसत्तम ॥
अष्टाङ्गैः सिद्ध्यते योगस्तानि वक्ष्यामि तत्त्वतः ॥ ३३-७२ ॥

यमाश्च नियमाश्चैव आसनानि च सत्तम ॥
प्राणायामः प्रत्याहारो धारणा ध्यानमेव च ॥ ३३-७३ ॥

समाधिश्च मुनिश्रेष्ट योगाङ्गानि यथाक्रमम् ॥
एषां सङ्क्षेपतो वक्ष्ये लक्षणानि मुनीश्वर ॥ ३३-७४ ॥

अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ॥
अक्रोधस्चानसूया च प्रोक्ताः सङ्क्षेपतो यमाः ॥ ३३-७५ ॥

सर्वेषामेव भूतानामक्लेशजननं हि यत् ॥
अहिंसा कथिता सद्भिर्योगसिद्धिप्रदायिनी ॥ ३३-७६ ॥

यथार्थकथनं यञ्च धर्माधर्मविवेकतः ॥
सत्यं प्राहुर्मुनिश्रेष्ट अस्तेयं श्रृणु साम्प्रतम् ॥ ३३-७७ ॥

चौर्येण वा बलेनापि परस्वहरणं हि यत् ॥
स्तेयमित्युच्यते सद्भिरस्तेयं तद्विपर्ययम् ॥ ३३-७८ ॥

सर्वत्र मैथुनत्यागो ब्रह्मचर्यं प्रकीर्त्तितम् ॥
ब्रह्मचर्यपरित्यागाज्ज्ञानवानपि पातकी ॥ ३३-७९ ॥

सर्वसङ्गपरित्यागी मैथुनेयस्तु वर्त्तते ॥
स चण्डालसमो ज्ञेयः सर्ववर्णबहिष्कृतः ॥ ३३-८० ॥

यस्तु योगरतो विप्र विषयेषु स्पृहान्वितः ॥
तत्सम्भाषणमात्रेण ब्रह्महत्या भवेन्नृणाम् ॥ ३३-८१ ॥

सर्वसङ्गपरित्यागी पुनः सङ्गी भवेद्यदि ॥
तत्सङ्गसङ्गिनां सङ्गान्महापातकदोषभाक् ॥ ३३-८२ ॥

अनादानं हि द्रव्याणामापद्यपि मुनीश्वर ॥
अपरिग्रह इत्युक्तो योगसंसिद्धिकारकः ॥ ३३-८३ ॥

आत्मनस्तु समुत्कर्षादतिनिष्ठुरभाषणम् ॥
क्रोधमाहुर्धर्मविदो ह्यक्रोधस्तद्विपर्ययः ॥ ३३-८४ ॥

धनाद्यैरधिकं दृष्ट्वा भृशं मनसि तापनम् ॥
असूया कीर्तिता सद्भिस्तत्त्यागो ह्यनसूयता ॥ ३३-८५ ॥

एवं सङ्क्षेपतः प्रोक्ता यमा विबुधसत्तम ॥
नियमानपि वक्ष्यामितुभ्यं ताञ्छृणु नारद ॥ ३३-८६ ॥

तपःस्वाध्यायसन्तोषाः शौचं च हरिपूजनम् ॥
सन्ध्योपासनमुख्याश्च नियमाः परिकीर्त्तिताः ॥ ३३-८७ ॥

चान्द्रायणादिभिर्यत्र शरीरस्य विशोषणम् ॥
तपो निगदितं सद्भिर्योगसाधनमुत्तमम् ॥ ३३-८८ ॥

प्रणवस्योपनिषदां द्वादशार्णस्य च द्विज ॥
अष्टाक्षरस्य मन्त्रस्य महावाक्यचयस्य च ॥ ३३-८९ ॥

जपः स्वाध्याय उदितो योगसाधनमुत्तमम् ॥
स्वाध्यायं यस्त्यजेन्मूढस्तस्य योगो न सिध्यति ॥ ३३-९० ॥

योगं विनापि स्वाध्यायात्पापनाशो भवेन्नृणाम् ॥
स्वाध्यायैस्तोष्यमाणाश्च प्रसीदन्ति हि देवताः ॥ ३३-९१ ॥

जपस्तु त्रिविधः प्रोक्तो वाचिकोपांशुमानसः ॥
त्रिविधेऽपि च विप्रेन्द्र पूर्वात्पूर्वात्परो वरः ॥ ३३-९२ ॥

मन्त्रस्योच्चारणं सम्यक्स्फुटाक्षरपदं यथा ॥
जपस्तु वाचिकः प्रोक्तः सर्वयज्ञफलप्रदः ॥ ३३-९३ ॥

मन्त्रस्योच्चारणे किञ्चित्पदात्पदविवेचनम् ॥
स तूपांशुर्जपः प्रोक्तः पूर्वस्माद्द्विगुणोऽधिकः ॥ ३३-९४ ॥

विधाय ह्यक्षरश्रेण्यां तत्तदर्थविचारणम् ॥
स जपोमानसः प्रोक्तो योगसिद्धिप्रदायकः ॥ ३३-९५ ॥

जपेन देवता नित्यं स्तुवतः सम्प्रसीदति ॥
तस्मात्स्वाध्यायसम्पन्नो लभेत्सर्वान्मनोरथान् ॥ ३३-९६ ॥

यदृच्छालाभसन्तुष्टिः सन्तोष इति गीयते ॥
सन्तोषहीनः पुरुषो न लभेच्छर्म कुत्रचित् ॥ ३३-९७ ॥

न जातुकामः कामानामुपभोगेन शाम्यति ॥
इतोऽधिकं कदा लप्स्य इति कामस्तु वर्द्धते ॥ ३३-९८ ॥

तस्मात्कामं परित्यज्य देहसंशोषकारणम् ॥
यदृच्छालाभसन्तुष्टो भवेद्धर्मपरायणः ॥ ३३-९९ ॥

बाह्याभ्यन्तरभेदेन शौचं तु द्विविधं स्मृतम् ॥
मृज्जलाभ्यां बहिः शुद्धिर्भावशुद्धिस्तथान्तरम् ॥ ३३-१०० ॥

अन्तःशुद्धिविहीनैस्तु येऽध्वरा विविधाः कृताः ॥
न फलन्ति मुनीश्रेष्ट भस्मनि न्यस्तहव्यवत् ॥ ३३-१ ॥

भावशुद्धिविहीनानां समस्तं कर्मनिष्फलम् ॥
तस्माद्रागादिकं सर्वं परित्यज्य सुखी भवेत् ॥ ३३-२ ॥

मृदाभारसहस्त्रैस्तु कुम्भकोटिजलैस्तथा ॥
कृतशौचोऽपि दुष्टात्मा चण्डालसदृशः स्मृतः ॥ ३३-३ ॥

अन्तःशुद्धिविहीनस्तु देवपूजापरो यदि ॥
तमेव दैवतं हन्ति नरकं च प्रपद्यते ॥ ३३-४ ॥

अन्तःशुद्धिविहीनश्च बहिःशुद्धिं करोति यः ॥
अलङ्कृतः सुराभाण्ड इव शान्तिं न गच्छति ॥ ३३-५ ॥

मनश्शुद्धिविहीना ये तीर्थयात्रां प्रकुर्वते ॥
न तान्पुन्नति तीर्थानि सुराभाण्डमिवापगा ॥ ३३-६ ॥

वाचा धर्मान्प्रवलदति मनसा पापमिच्छति ॥
जानीयात्तं मुनिश्रेष्ट महापातकिनां वरम् ॥ ३३-७ ॥

विशुद्धमानसा ये तु धर्ममात्रमनुत्तमम् ॥
कुर्वन्ति तत्फलं विद्यादक्षयं सुखदायकम् ॥ ३३-८ ॥

कर्मणा मनसा वाचा स्तुतिश्रवण पूजनैः ॥
हरिभक्तिर्दृढा यस्य हरिपूजेति गीयते ॥ ३३-९ ॥

यमाश्च नियमाश्चैव सङ्क्षेपेण प्रबोधिताः ॥
एभिर्विशुद्धमनसां मोक्षं हस्तगतं विदुः ॥ ३३-१० ॥

यमैश्च नियमैश्चैव स्थिरबुद्धिर्जितेन्द्रियः ॥
अभ्यसेदासनंसम्यग्योगसाधनमुत्तमम् ॥ ३३-११ ॥

पद्मकं स्वस्तिकं पीठं सैंहं कौक्कुटकौञ्जरे ॥
कौर्मंवज्रासनं चैव वाराहं मृगचैलिकम् ॥ ३३-१२ ॥

क्रौञ्चं च नालिकं चैव सर्वतोभद्रमेव च ॥
वार्षभं नागमात्स्ये च वैयान्घं चार्द्धचन्द्रकम् ॥ ३३-१३ ॥

दण्डवातासनं शैलं स्वभ्रं मौद्गरमेव च ॥
माकरं त्रैपथं काष्ठं स्थाणुं वैकर्णिकं तथा ॥ ३३-१४ ॥

भौमं वीरासनं चैव योगसाधनकारणम् ॥
त्रिंशत्सङ्ख्यान्यासनानि मुनीन्द्रैः कथितानि वै ॥ ३३-१५ ॥

एषामेकतमं बद्धा गुरुभक्तिपरायणः ॥
उपासको जयेत्प्राणान्द्वन्द्वातीतो विमत्सरः ॥ ३३-१६ ॥

प्राङ्मुखोदङ्मुखो वापि तथा प्रत्यङ्मुखोऽपि वा ॥
अभ्यासेन जयेत्प्राणान्निःशब्दे जनवर्जिते ॥ ३३-१७ ॥

प्राणो वायुः शरीरस्थ आयामस्तस्य निग्रहः ॥
प्राणायाम इति प्रोक्तो द्विविधः स प्रकीर्त्तितः ॥ ३३-१८ ॥

अगर्भश्च सगर्भश्च द्वितीयस्तु तयोर्वरः ॥
जयध्यानं विनागर्भः सगर्भस्तत्समन्वितः ॥ ३३-१९ ॥

रेचकः पूरकश्चैव कुम्भकः शून्यकस्तथा ॥
एवं चतुर्विधः प्रोक्तः प्राणायामो मनीषिभिः ॥ ३३-२० ॥

जन्तूनां दक्षिणा नाडी पिङ्गला परिकीर्तिता ॥
सूर्यदैवतका चैव पितृयोनिरिति श्रुता ॥ ३३-२१ ॥

देवयोनिरिति ख्याता इडा नाडी त्वदक्षिणा ॥
तत्राधिदैवत चन्द्रं जानीहि मुनिसत्तमं ॥ ३३-२२ ॥

एतयोरुभयोर्मध्ये सुषुम्णा नाडिका स्मृता ॥
अतिसूक्ष्मा गुह्यतमा ज्ञेया सा ब्रह्मदैवता ॥ ३३-२३ ॥

वामेन रेचयेद्वायुं रेचनाद्रेचकः स्मृतः ॥
पूरयेद्दक्षिणेनैव पूरणात्पूरकः स्मृतः ॥ ३३-२४ ॥

स्वदेहपूरितं वायं निगृह्य न विमृञ्चति ॥
सम्पूर्णकुम्भवत्तिष्टेत्कुम्भकः स हि विश्रुतः ॥ ३३-२५ ॥

न गृह्णाति न त्यजति वायुमन्तर्बहिः स्थितम् ॥
विद्धि तच्छून्यकं नाम प्राणायामं यथास्थितम् ॥ ३३-२६ ॥

शनैःशनैर्विजेतव्यः प्राणो मत्तगजेन्द्रवत् ॥
अन्यथा खलु जायन्ते महारोगा भयङ्कराः ॥ ३३-२७ ॥

क्रमेण योजयेद्वायुं योगी विगतकल्मषः ॥
स सर्वपापनिर्मुक्तो ब्रह्मणः पदमाप्नुयात् ॥ ३३-२८ ॥

विषयेषु प्रसक्तानि चेन्द्रियाणि मुनीश्वरः ॥
समामाहृत्य निगृह्णाति प्रत्याहारस्तु स स्मृतः ॥ ३३-२९ ॥

जितेन्द्रिया महात्मानो ध्यानशून्या अपि द्विज ॥
प्रयान्ति परमं ब्रह्म पुनरावृत्तिदुर्लभम् ॥ ३३-३० ॥

अनिर्जितेन्द्रियग्रामं यस्तु ध्यानपरो भवेत् ॥
मूढात्मानं च तं विद्याद्ध्यानं चास्य न सिध्यति ॥ ३३-३१ ॥

यद्यत्पश्यति तत्सर्वं पश्येदात्मवदात्मनि ॥
प्रत्याहृतानीन्द्रियाणि धारयेत्सा तु धारणा ॥ ३३-३२ ॥

योगाज्जितेन्द्रियग्रामस्तानि हृत्वा दृढं हृदि ॥
आत्मानं परमं ध्यायेत्सर्वधातारमच्युतम् ॥ ३३-३३ ॥

सर्वविश्वात्मकं विष्णुं सर्वलोकैककारणम् ॥
विकसत्पद्यपत्राक्षं चारुकुण्डलभूषितम् ॥ ३३-३४ ॥

दीर्घबाहुमुदाराङ्गं सर्वालङ्कारभृषितम् ॥
पीताम्बरधरं देवं हेमयज्ञोपवीतिनम् ॥ ३३-३५ ॥

बिभ्रतं तुलसीमालां कौस्तुभेन विराजितम् ॥
श्रीवत्सवक्षसं देवं सुरासुरनमस्कृतम् ॥ ३३-३६ ॥

अष्टारे हृत्सरोजे तु द्वादशाङ्गुलविस्तृते ॥
ध्यायेदात्मानमव्यक्तं परात्परतरं विभुम् ॥ ३३-३७ ॥

ध्यानं सद्भिनिर्गदितं प्रत्ययस्यैकतानता ॥
ध्यानं कृत्वा मुहुर्त्तं वा परं मोक्षं लभेन्नरः ॥ ३३-३८ ॥

ध्यानात्पापानि नश्यन्ति ध्यानान्मोक्षं च विन्दति ॥
ध्यानात्प्रसीदति हरिद्धर्यानात्सर्वार्थसाधनम् ॥ ३३-३९ ॥

यद्यद्रूपं महाविष्णोस्तत्तद्ध्यायेत्समाहितम् ॥
तेन ध्यानेन तुष्टात्मा हरिर्मोक्षं ददाति वै ॥ ३३-४० ॥

अचञ्चलं मनः कुर्याद्ध्येये वस्तुनि सत्तम ॥
ध्यानं ध्येयं ध्यातृभावं यथा नश्यति निर्भरम् ॥ ३३-४१ ॥

ततोऽमृतत्वं भवति ज्ञानामृतनिषेवणात् ॥
भवेन्निरन्तरं ध्यानादभेदप्रतिपादनम् ॥ ३३-४२ ॥

सुषुत्पिवत्परानन्दयुक्तश्चोपरतेन्द्रियः ॥
निर्वातदीपवत्संस्थः समाधिरभिधीयते ॥ ३३-४३ ॥

योगी समाध्यवस्थायां न श्रृणोति न पश्यति ॥
न जिघ्रति न स्पृशति न किञ्चद्वक्ति सत्तम ॥ ३३-४४ ॥

आत्मा तु निर्मलः शुद्धः सञ्चिदानन्दविग्रहः ॥
सर्वोपाधिविनिर्मुक्तो योगिनां भात्यचञ्चलः ॥ ३३-४५ ॥

निर्गुणोऽपि परो देवो ह्यज्ञानाद्गुणवानिव ॥
विभात्यज्ञाननाशे तु यथापूर्वं व्यवस्थितम् ॥ ३३-४६ ॥

परं ज्योतिरमेयात्मा मायावानिव मायिनाम् ॥
तन्नाशे निर्मलं ब्रह्म प्रकाशयति पण्डितं ॥ ३३-४७ ॥

एकमेवाद्वितीयं च परं ज्योतिर्निरञ्जनम् ॥
सर्वेषामेव भूतानामन्तर्यामितया स्थितम् ॥ ३३-४८ ॥

अणोरणीयान्महतो महीयान्सनातनात्माखिलविश्वहेतुः ॥
पश्यन्ति यज्ज्ञानविदां वरिष्टाः परात्परस्मात्परमं पवित्रम् ॥ ३३-४९ ॥

अकारादिक्षकारान्तवर्णभेदव्यवस्थितः ॥
पुराणपुरुषोऽनादिः शब्दब्रह्मेति गीयते ॥ ३३-५० ॥

विशुद्दमक्षरं नित्यं पूर्णमाकाशमध्यगम् ॥
आनन्दं निर्मलशान्तं परं ब्रह्मेति गीयते ॥ ३३-५१ ॥

योगिनो हृदि पश्यन्ति परात्मानं सनातनम् ॥
अविकारमजं शुद्धं परं ब्रह्मेति गीयते ॥ ३३-५२ ॥

ध्यानमन्यत्प्रवक्ष्यामि श्रृणुष्व मुनि सत्तम ॥
संसारतापतप्तानां सुधावृष्टिसमं नृणाम् ॥ ३३-५३ ॥

नारायणं परानन्दं स्मरेत्प्रणवसंस्थितम् ॥
नादरुपमनौपम्यमर्द्धमात्रोपरिस्थितम् ॥ ३३-५४ ॥

अकारं ब्रह्मणो रुपमुकारं विष्णुरुपवत् ॥
मकारं रुद्ररुपं स्यादर्ध्दमात्रं परात्मकम् । ३३-५५ ॥

मात्रास्तिस्त्रः समाख्याता ब्रह्मविष्णु शिवाधिपाः ॥
तेषां समुच्चयं विप्र परब्रह्मप्रबोधकम् ॥ ३३-५६ ॥

वाच्यं तु परमं ब्रह्म वाचकः प्रणवः स्मृतः ॥
वाच्यवाचकसम्बन्धो ह्युपचारात्तयोर्द्विजा ॥ ३३-५७ ॥

जपन्तः प्रणवं नित्यं मुच्यन्ते सर्वपातकैः ॥
तदभ्यासेन संयुक्ताः परं मोक्षं लभन्ति च ॥ ३३-५८ ॥

जपंश्च प्रणवं मन्त्रं ब्रह्मविष्णुशिवात्मकम् ॥
कोटिसूर्यसमं तेजो ध्यायेदात्मनि निर्मलम् ॥ ३३-५९ ॥

शालग्रामशिलारुपं प्रतिमारुपमेव वा ॥
यद्यत्पापहरं वस्तु तत्तद्वा चिन्तयेद्धृदि ॥ ३३-६० ॥

यदेतद्दैष्णवं ज्ञानं कथितं ते मुनीश्वर ॥
एतद्विदित्वा योगीन्द्रो लभते मोक्षमुत्तमम् ॥ ३३-६१ ॥

यस्त्वेतच्छॄणुयाद्वापि पठेद्वापि समाहितः ॥
स सर्वपापनिर्मुक्तो हरिसालोक्यमान्पुयात् ॥ ३३-६२ ॥

इति श्रीबृन्नारदीयपुराणे पूर्वभागे प्रथमपादे योगनिरुपणं नाम त्रयस्त्रिंशोऽध्यायः ॥