नारद उवाच ॥
कथितो भवता सम्यग्वर्णाश्रमविधिर्मुने ॥
इदानीं श्रोतुमिच्छामि यममार्गं सुदुर्गमम् ॥ ३१-१ ॥
सनक उवाच ॥
श्रृणु विप्र प्रवक्ष्यामि यममार्गं सुदुर्गमम् ॥
सुखदं पुण्यशीलानां पापिनां भयदायकम् ॥ ३१-२ ॥
षडशीतिसहस्त्राणि योजनार्निनि मुनीश्वर ॥
यममार्गस्य विस्तारः कथितः पूर्वसूरिभिः ॥ ३१-३ ॥
ये नरा दानशीलास्तु ते यान्ति सुखिनो द्विज ॥
धर्मशून्या नरा यान्ति दुःखेन भृशमर्दिताः ॥ ३१-४ ॥
अतिभीता विवश्त्राश्च शुष्ककण्ठौष्ठतालुकाः ॥
क्रदन्तो विस्तरं दीनाः पापिनो यान्ति तत्पथि ॥ ३१-५ ॥
हन्यमाना यमभटैः प्रतोदाद्यैस्तथायुधैः ॥ ३१-६ ॥
इतस्ततः प्रधावन्तो यान्ति दुःखेन तत्पथि ॥
क्वचित्पङ्कः क्वचिदूह्निः क्वचित्सेतप्तसैकतम् ॥
क्वचिद्वै दावरुपेणः तीक्ष्णधाराः शिलाः क्वचित् ॥ ३१-७ ॥
क्वचित्कण्टकवृक्षाश्च दुःखारोहशिला नगाः ॥
गाढान्धकाराश्च गुहाः कण्टकावरणं महत् ॥ ३१-८ ॥
वप्राग्रारोहणं चैव कन्दरस्य प्रवेशनम् ॥
शर्कराश्च तथा लोष्टाः सूचीतुल्याश्च कण्टकाः ॥ ३१-९ ॥
शैवालं च क्वचिन्मार्गे क्वचित्कीचकपङ्क्तयः ॥
क्वचिव्द्याव्राश्च गर्जन्ते वर्धन्ते च क्वचिज्ज्वराः ॥ ३१-१० ॥
एवं बहुविधक्लेशाः पापिनो यान्ति नारद ॥
क्रोशन्तश्च रुदन्तश्च म्लायन्तश्चैव पापिनः ॥ ३१-११ ॥
पाशेन यन्त्रिताः केचित्कृष्यमाणास्तथाङ्कुशैः ॥
शास्त्रास्त्रैस्ताड्यमानाश्च पृष्टतो यान्ति पापिनः ॥ ३१-१२ ॥
नासाग्रपाशकृष्टाश्च केचिदन्त्रैश्च बधिताः ॥
वहन्तश्चायसां भारं शिश्राग्रेण प्रयान्ति वै ॥ ३१-१३ ॥
अयोभारद्वयं केचिन्नासाग्रेण तथापरे ॥
कर्णाभ्यां च तथा केचिद्वहन्तो यान्ति पापिनः ॥ ३१-१४ ॥
केचिच्च स्खलिता यान्ति ताड्यमानास्तथापरे ॥
अत्यर्थोच्ङ्वसिताः केचित्केचिदाच्छत्रलोचनाः ॥ ३१-१५ ॥
छायाजलविहीने तु पथि यान्त्यतिदुःखिताः ॥
शोचन्तः स्वानि कर्मणि ज्ञानाज्ञानकृतानि च ॥ ३१-१६ ॥
ये तु नारद धर्मिष्ठा दानशीला सुबुद्धयः ॥
अतीव सुखसम्पन्नास्ते यान्ति धर्ममन्दिरम् ॥ ३१-१७ ॥
अन्नदास्तु मुनुश्रेष्ट भुञ्जन्तः स्वादु यान्ति वै ॥
नीरदा यान्ति सुखिनः पिबन्तः क्षीरमुत्तममम् ॥
तक्रदा दधिदाश्चैव तत्तद्भोगं लभन्ति वै ॥
घृतदा मधुदाश्चैव क्षीरदाश्च द्विजोत्तम ॥ ३१-१८ ॥
सुधापानं प्रकुर्वन्तो यान्ति वै धर्ममन्दिरम् ॥
शाकदाः पायसं भुञ्जन्न्दीपदो ज्वलयन्दिशः ॥ ३१-१९ ॥
वस्त्रदो मुनुशार्दूल याति दिव्याम्बरावृतः ॥
पुराकरप्रदो याति स्तूयमानोऽमरैः पथि ॥ ३१-२० ॥
गोदानेन नरो याति सर्वसौख्यसमन्वितः ॥
भूमिदो गृहदश्चैव विमाने सर्वसम्पदि ॥ ३१-२१ ॥
अप्सरोगणसङ्कीर्णे क्रीडन्याति वृषालयम् ॥
हयदो यानदश्चापि गजदश्च द्विजोत्तम ॥ ३१-२२ ॥
धर्मालयं विमानेन याति भोगान्वितेन वै ॥
अनडुद्दो मुनिश्रेष्ट यानारुढः प्रयाति वै ॥ ३१-२३ ॥
फलदः पुष्पदश्चापि याति सन्तोषसंयुतः ॥
ताम्बूलदो नरो याति प्रहृष्टो धर्ममन्दिरम् ॥ ३१-२४ ॥
मातापित्रोश्च शुश्रूषां कृतवान्यो नरोत्तमः ॥
स याति परितुष्टात्मा पूज्यमानो दिविस्थितैः ॥ ३१-२५ ॥
शुश्रूषां कुरुते यस्तु यतीनां व्रतचारिणाम् ॥
द्विजाग्र्यब्राह्मणानां च स यात्यतिसुखान्वितः ॥ ३१-२६ ॥
सर्वभूतदयायुक्तः पूज्यमानोऽमरैर्द्विजः ॥
सर्वभोगान्वितेनासौ विमानेन प्रयाति च ॥ ३१-२७ ॥
विद्यादानरतो याति पूज्यमानोऽब्जसूनुभिः ॥
पुराणपठको याति स्तूयमानो मुनीश्वरैः ॥ ३१-२८ ॥
एवं धर्मपरा यान्ति सुखं धर्मस्य मन्दिरम् ॥
यमश्चतुर्मुखो भूत्वा शङ्खचक्रगदासिभृत् ॥ ३१-२९ ॥
पुण्यकर्मरतं सम्यक्स्नेहान्मित्रमिवार्चति ॥
भो भो बुद्धिमतां श्रेष्ठानरकक्लेषभीरवः ॥ ३१-३० ॥
युष्माभिः साधितं पुण्यमत्रामुत्रसुखावहम् ॥
मनुष्य जन्म यः प्राप्य सुकृतं न करोति च ॥ ३१-३१ ॥
स एव पापिनां श्रेष्ट आत्मघातं करोति च ॥
अनित्यं प्राप्य मानुष्यं नित्यं यस्तु न साधयेत् ॥ ३१-३२ ॥
स याति नरकं घोरं कोऽन्यस्तस्मादचेतनः ॥
शरीरं यातनारुपं मलाद्यैः परिदूषितम् ॥ ३१-३३ ॥
तस्मिन्यो याति विश्वासं तं विद्यादात्मघातकम् ॥
सर्वेषु प्राणिनः श्रेष्टास्तेषु वै बुद्धिजीविनः ॥ ३१-३४ ॥
बुद्धिमस्तु नराः श्रेष्टा नरेषु ब्राह्मणास्तथा ॥
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ॥ ३१-३५ ॥
कृतबुद्धिषु कर्त्तारः कर्तृषु ब्रह्मवादिनः ॥
ब्रह्मवादिष्वपि तथा श्रेष्टो निर्मम उच्यते ॥ ३१-३६ ॥
एतेभ्योऽपि परो ज्ञेयो नित्यं ध्यानपरायणः ॥
तस्मात्सर्वप्रयत्नेन कर्त्तव्यो धर्मसङ्ग्रहः ॥ ३१-३७ ॥
सर्वत्र पूज्यते जन्तुर्धर्मवान्नात्र संशयः ॥
गच्छ स्वपुण्यैर्मत्स्थानं सर्वभोगसमन्वितम् ॥ ३१-३८ ॥
अस्ति चेद्दुष्कृतं किञ्चित्पश्चादत्रैव भोक्ष्यसे ॥
एवं यमस्तमभ्यर्च्य प्रापयित्वा च सद्गतिम् ॥ ३१-३९ ॥
आहूय पापिनश्चैव कालदण्डेन तर्जयेत् ॥
प्रलयाम्बुदनिर्घोषो ह्यञ्जनाद्रिसमप्रभः ॥ ३१-४० ॥
विद्युत्प्र भायुर्घोर्भीमो द्वात्रिंशद्भुजसंयुतः ॥
योजनत्रयविस्तारो रक्ताक्षो दीर्घनासिकः ॥ ३१-४१ ॥
दंष्ट्राकरालवदनो वापीतुल्योग्रलोचनः ॥
मृत्युज्वरादिभिर्युक्तश्चित्रगुत्पोऽपि भीषणः ॥ ३१-४२ ॥
सर्वे दूताश्च गर्जन्ति यमतुल्यविभीषणाः ॥
ततो ब्रवीति तान्सर्वान्कम्पमानांश्च पापिनः ॥ ३१-४३ ॥
शोचन्तः स्वानि कर्माणि चित्रगुत्पो यमाज्ञया ॥
भो भो पापा दुराचारा अहङ्कारप्रदूषिताः ॥ ३१-४४ ॥
किमर्थमर्जितं पापं युष्माभिरविवेकिभिः ॥
कामक्तोधादिदृष्टेन सगर्वेण तु चेतसा ॥ ३१-४५ ॥
यद्यत्पापतरं तत्तत्किमर्थं चरितं जनाः ॥
कृतवन्तः पुरा पापान्यत्यन्तहर्षिताः ॥ ३१-४६ ॥
तथैव यातना भोज्याः किं वृथा ह्यतिदुरिवताः ॥
भृत्यमित्रकलत्रार्थं दुष्कृतं चरितं यथा ॥ ३१-४७ ॥
तथा कर्मवशात्प्राप्ता यूयमत्रातिदुःखिताः ॥
युष्माभिः पोषिता ये तु पुत्राद्या अन्यतोगताः ॥ ३१-४८ ॥
युष्माकमेव तत्पापं प्राप्तं किं दुःखकारणम् ॥
यथा कृतानि पापानि युष्माभिः सुबहूनि वै ॥ ३१-४९ ॥
तथा प्राप्तनि दुःखानि किमर्थमिह दुःखिताः ॥
विचारयध्वं यूयं तु युष्माभिश्चारितं पुरा ॥ ३१-५० ॥
यमः करिष्यते दण्डमिति किं न विचारितम् ॥
दरिद्रेऽपि च मूर्खे च पण्डिते वा श्रियान्विते ॥ ३१-५१ ॥
कान्दिशीके च वीरे च समवर्तीः यमः स्मृतः ॥
चित्रगुप्तेरितं वाक्यं श्रुत्वा ते पापिनस्तदा ॥ ३१-५२ ॥
शौचन्तः स्वानि कर्मणि तूष्णीं तिष्टन्ति भीषिताः ॥
यमाज्ञाकारिणः क्रूरश्चण्डा दूता भयानकाः ॥ ३१-५३ ॥
चण्डलाद्याः प्रसह्यैतान्नरकेषु क्षिपन्ति च ॥
स्वदुष्कर्मफलं ते तु भुक्त्वान्ते पापशेषतः ॥ ३१-५४ ॥
महीतलं च सम्प्राप्य भवन्ति स्थावरादयः ॥
नारद उवाच ॥
भगवन्संशयो जातो मच्चेतसि दयानिधे ॥ ३१-५५ ॥
त्वं समर्थोऽसि तच्छेत्तुं यतो नो ह्यग्रजो भवान् ॥
धर्माश्च विविधाः प्रोक्ताः पापान्यपि बहूनि च ॥ ३१-५६ ॥
चिरभोज्यं फलं तेषामुक्तं बहुविदा त्वया ॥
दिनान्ते ब्रह्मणः प्रोक्तो नाशो लोकत्रयस्य वै ॥ ३१-५७ ॥
परार्द्धद्वितयान्ते तु ब्रह्माण्डस्यापि सङ्क्षयः ॥
ग्रामदानादिपुण्यानां त्वयैव विधिनन्दन ॥ ३१-५८ ॥
कल्पकोटिसहस्त्रेषु महान्भोग उदाहृतः ॥
सर्वेषामेव लोकानां विनाशः प्राकृते लये ॥ ३१-५९ ॥
एकः शिष्यत एवेति त्वया प्रोक्तं जनार्दनः ॥
एष मे संशयो जातस्तं भवाञ्छेत्तुमर्हति ॥ ३१-६० ॥
पुण्यपापोपभोगानां समाप्तिर्नास्य सम्प्लवे ॥
सनक उवाच ॥
साधु साधु महाप्राज्ञ गुह्याद्गुह्यतमं त्विदम् ॥ ३१-६१ ॥
पृष्टं तत्तेऽभिधास्यामि श्रृणुष्व सुसमाहितः ॥
नारायणोऽक्षरोऽनन्तः परं ज्योतिः सनातनः ॥ ३१-६२ ॥
विशुद्धो निर्गुणो नित्यो मायामोहविवर्जितः ॥
निर्गुणोऽपि परानन्दो गुणवानिव भाति यः ॥ ३१-६३ ॥
ब्रह्मविष्णुशिवाद्यैस्तु भेदवानिव लक्ष्यते ॥
गुणोपाधिकभेदेषु त्रिष्वेतेषु सनातन ॥ ३१-६४ ॥
संयोज्य मायामखिलं जगत्कार्यं करोति च ॥
ब्रह्मरुपेण सृजति विष्णुरुपेण पाति च ॥ ३१-६५ ॥
अन्ते च रुद्ररुपेण सर्वमत्तीति निश्चितम् ॥
प्रसयान्ते समुत्थाय ब्रह्मरुपी जनार्दनः ॥ ३१-६६ ॥
चराचरात्मकं विश्वं यथापूर्वमकल्पयत् ॥
स्थावराद्याश्च विप्रेन्द्र यत्र यत्र व्यवस्थिताः ॥ ३१-६७ ॥
ब्रह्मा तत्तज्जगत्सर्वं यथापूर्वं करोति वै ॥
तस्मात्कृतानां पापानां पुण्यानां चैव सत्तम ॥ ३१-६८ ॥
अवश्यमेव भोक्तव्यं कर्मणां ह्यक्षयं फलम् ॥
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥ ३१-६९ ॥
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥
यो देवः सर्वलोकानामन्तरात्मा जगन्मयः ॥
सर्वकर्मफलं भुक्ते परिपूर्णः सनातनः ॥ ३१-७० ॥
योऽसौ विश्वम्भरो देवो गुणमेदव्यवस्थितः ॥
सूजत्यवति चात्त्येतत्सर्वं सर्वभुगव्ययः ॥ ३१-७१ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे यमदूतकृत्यनिरुपणं नामैकत्रिंशोऽध्यायः ॥