०२७

सनक उवाच ॥
गृहस्थस्य सदाचारं वक्ष्यामि मुनिसत्तम ॥
यद्रूतां सर्वपापानि नश्यन्त्येव न संशयः ॥ २७-१ ॥
ब्राह्मे मुहूर्ते चोत्थाय पुरुषार्थाविरोधिनीम् ॥
वृत्तिं सञ्चिन्तयेद्विप्र कृतकेशप्रसाधनः ॥ २७-२ ॥
दिवासन्ध्यासु कर्णस्थब्रह्मसूत्र उदड्मुखः ॥
कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः ॥ २७-३ ॥
शिरः प्रावृत्य वस्त्रेण ह्यन्तर्द्धाय तृणैर्महीम् ॥
वहन्काष्टं करेणैकं तावन्मौनी भवेद्द्विजः ॥ २७-४ ॥
पथि गोष्टे नदीतीरे तडागगृहसन्निधौ ॥
तथा वृक्षस्य च्छायायां कान्तारे वह्निसन्निधौ ॥ २७-५ ॥
देवालये तथोद्याने कृष्टभूमौ चतुष्पथे ॥
ब्राह्मणानां समीपे च तथा गोगुरुयोषिताम् ॥ २७-६ ॥
तुषाङ्गारकपालेषु जलमध्ये तथैव च ॥
एवमादिषु देशेषु मलमूत्रं न कारयेत् ॥ २७-७ ॥
शौचे यत्नः सदा कार्यः शौचमूलो द्विजः स्मृतः ॥
शौचाचारविहीनस्य समस्तं कर्म निष्फलम् ॥ २७-८ ॥
शौचं तु द्विविधं प्रोक्तं ब्राह्ममाभ्यन्तरं तथा ॥
मृज्जलाभ्यां बहिः शुद्धिर्भावशुद्धिस्तथान्तरम् ॥ २७-९ ॥
गृहीतशिश्रश्चोत्थाय शौचार्थं मृदमाहरेत् ।.
न मूषकादिखनितां फालोत्कृष्टां तथैव च ॥ २७-१० ॥
वापीकूपतडागेभ्यो नाहरेदपि मृत्तिकाम् ॥
शौचं कुर्यात्प्रयत्नेन समादाय शुभां मृदम् ॥ २७-११ ॥
लिङ्गे मृदेका दातव्या तिस्रो वा मेढ्रयोर्द्वयोः ॥
एतन्मूत्रमुत्सर्गे शौचमाहूर्मनीषिणः ॥ २७-१२ ॥
एका लिङ्गे गुदे पञ्च दश वामे तथोभयोः ॥
सप्त तिस्रः प्रदातव्याः पादयोर्मृत्तिकाः पृथक् ॥ २७-१३ ॥
एतच्छौचं विडुत्सर्गे गन्धलेपापनुत्तये ॥
एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणाम् ॥ २७-१४ ॥
त्रिगुणां तु वनस्थानां यतीनां तच्चर्गुणम् ॥
स्वस्थाने पूर्णशौचं स्यात्पथ्यर्द्धं मुनिसत्तम ॥ २७-१५ ॥
आतुरे नियमो नास्ति महापदि तथैव च ॥
गन्धलेपक्षयकरं शौर्चं कुर्याद्विचक्षणः ॥ २७-१६ ॥
स्त्रीणामनुपनीतानां गन्धलेपक्षयावधि ॥
व्रतस्थानां तु सर्वेषां यतिवच्छौचमिष्यते ॥ २७-१७ ॥
विधवानां च विप्रेन्द्र एतदेव निगद्यते ॥
एवं शौचं तु निर्वर्त्य पश्चाद्वै सुसमाहितः ॥ २७-१८ ॥
प्रागास्य उदगास्यो वाप्याचामेत्प्रयर्तेन्द्रियः ॥
त्रिश्चतुर्धा पिबेदापो गन्धफेनादिवर्जिताः ॥ २७-१९ ॥
द्विर्मार्जयेत्कपोलं च तलेनोष्ठौ च सत्तम ॥
तर्जन्यङ्गुष्ठयोगेन नासारन्ध्रद्वयं स्पृशेत् ॥ २७-२० ॥
अगुंष्टानामिकाभ्यां च चक्षुः श्रोत्रे यथाक्रमम् ॥
कनिष्टाङ्गुष्टयोगेन नाभिदेशे स्पृशेद्द्विजः ॥ २७-२१ ॥
तलेनोरःस्थलं चैव अङ्गुल्यग्रैः शिरः स्पृशेत् ॥
तलेन चाङ्गुलाग्रैर्वा स्पृशेदंसौ विचक्षणः ॥ २७-२२ ॥
एवमाचम्य विप्रेन्द्र शुद्धिमाप्नोत्यनुत्तमाम् ॥
दन्तकाष्टं ततः खादेत्सत्वचं शस्तवृक्षजम् ॥ २७-२३ ॥
बिल्वासनापामार्गणां निम्बान्मार्कादिशाखिनाम् ॥
प्रक्षाल्य वारिणा चैव मन्त्रेणाप्यभिमन्त्रितम् ॥ २७-२४ ॥
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ॥
ब्रह्म प्रज्ञां च मेधां च त्वन्नो धेहि वनस्पते ॥ २७-२५ ॥
कनिष्टाग्रसमं स्थौल्ये विप्रः खादेद्दशाङ्गुलम् ॥
नवाङ्गुलं क्षत्रियश्च वैश्यश्चाष्टाङ्गुलोन्मितम् ॥ २७-२६ ॥
शूद्रो वेदाङ्गुलमितं वनिता च मुनीश्वर ॥
अलाभे दैतकाष्टानां गण्डूषैर्भानुसम्मितैः ॥ २७-२७ ॥
मुखशुद्धिर्विधीयेत तृणपत्रसमन्वितैः ॥
करेणादाय वामेन सञ्चर्वेद्वामदंष्ट्रया ॥ २७-२८ ॥
द्विजान्सङ्घर्ष्य गोदोहं ततः प्रक्षाल्य पाटयेत् ॥
जिह्वामुल्लिख्य ताभ्यां तु दलाभ्यां नियतेन्द्रियः ॥ २७-२९ ॥
प्रक्षाल्य प्रक्षिपेदू दूरे भूयश्चाचम्य पूर्ववत् ॥
ततः स्नानं प्रकुर्वीत नद्यादौ विमले जले ॥ २७-३० ॥
तटं प्रक्षाल्य दर्‌भाश्च विन्यस्य प्रविशेज्जलम् ॥
प्रणम्य तत्र तीर्थानि आवाह्य रविमण्डलात् ॥ २७-३१ ॥
गन्धाद्यैर्मण्डलं कृत्वा ध्यात्वा देवं जनार्दनम् ॥
स्नायान्मन्त्रान्स्मरन्पुण्यांस्तीर्थानि च विरिञ्चिज ॥ २७-३२ ॥
गङ्गे च यमुने चैव गोदावरि सरस्वति ॥
नर्मदे सिन्धुकावेरि जलेऽस्मिन्सन्निधिं कुरु ॥ २७-३३ ॥
पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा ॥
आगच्छन्तु महाभागाः स्नानकाले सदा मम ॥ २७-३४ ॥
अयोध्या मथुरा माया काशीं काञ्ची ह्यवन्तिका ॥
पुरी द्वारावती ज्ञेया सप्तैता मोक्षदायिकाः ॥ २७-३५ ॥
ततोऽधमर्षण जप्त्वा यतासुर्वारिसम्प्लुतः ॥
स्नानाङ्गं तर्पणं कृत्वाचम्यार्ध्यं भानवेऽर्पयेत् ॥ २७-३६ ॥
ततो ध्यात्वा विवस्वन्तं जलान्निर्गत्य नारद ॥
परिधायाहतं धौतं द्वितीयं परिवीय च ॥ २७-३७ ॥
कुशासने समाविश्य सन्ध्याकर्म समारभेत् ॥
ईशानाभिमुखो विप्र गायत्र्याचम्य वै द्विज ॥ २७-३८ ॥
ऋतमित्यभिमन्त्र्यार्थ पुनरेवाचमेद् बुधः ॥
ततस्तु वारिणात्मानं वेष्टयित्वा समुक्ष्य च ॥ २७-३९ ॥
सङ्कल्प्य प्रणवान्ते तु ऋषिच्छन्दः सुरान्स्मरन् ॥
भूरादिभिर्व्याहृतिभिः सप्तभिः प्रोक्ष्य मस्तकम् ॥ २७-४० ॥
न्यासं समाचरेन्मन्त्री पृथगेव कराङ्गयोः ॥
विन्यस्य हृदये तारं भूः शिरस्यथ विन्यसेत् ॥ २७-४१ ॥
भुवः शिखायां स्वश्चैव कवये भूर्भुवोऽक्षिषु ॥
भूर्भुवः स्वस्तथात्रास्त्रं दिक्षु तालत्रयं न्यसेत् ॥ २७-४२ ॥
तत आवाहयेत्सन्ध्यां प्रातः कोकनदस्थिताम् ॥
आगच्छ वरदे देवि त्र्यक्षरे ब्रह्मवादिनि ॥ २७-४३ ॥
गायत्रि च्छन्दसां मातर्ब्रह्मयोने नमोऽस्तु ते ॥
मध्याह्ने वृषभारुढां शुक्लाम्बरसमावृताम् ॥ २७-४४ ॥
सावित्रीं रुद्रयोनिं चावाहयेद्रुद्रवादिनीम् ॥
सायं तु गरुडारुढां पीताम्बरसमावृत्ताम् ॥ २७-४५ ॥
सरस्वतीं विष्णुयोनिमाह्वयेद्विष्णुवादिनीम् ॥
तारं च व्याहृतीः सत्प त्रिपदां च समुच्चरन् ॥ २७-४६ ॥
शिरः शिखां च सम्पूर्य कुभयित्वा विरेचयेत् ॥
वाममध्यात्परैर्वायुं क्रमेण प्राणसंयमे ॥ २७-४७ ॥
द्विराचामेत्ततः पश्चात्प्रातः सूर्यश्चमेति च ॥
आपः पुनन्तु मध्याह्ने सायमग्निश्चमेति च ॥ २७-४८ ॥
आपो हिष्ठेति तिसृभिर्मार्जनं च ततश्चरेत् ॥
सुमुत्रिया न इत्युक्त्वा नासास्पृष्टजलेन च ॥ २७-४९ ॥
द्विषद्वर्गं समुत्सार्य द्रुपदां शिरसि क्षिपेत् ॥
ऋतं च सत्यमेतेन कृत्वा चैवाधमर्षणम् ॥ २७-५० ॥
अन्तश्चरसि मन्त्रेण सकृदेव पिबेदपः ॥
ततः सूर्याय विधिवद्गन्धं पुष्पं जलाञ्जलिम् ॥ २७-५१ ॥
क्षिप्त्वोपतिष्ठेद्देवर्षे भास्करं स्वस्तिकाञ्जलिम् ॥
ऊर्द्धूबाहुरधोबाहुः क्रमात्कल्यादिके त्रिके ॥ २७-५२ ॥
उहुत्यं चित्रं तच्चक्षुरित्येतात्र्रितयं जपेत् ॥
सौराञ्छैवान्वैष्णवांश्च मन्त्रानन्यांश्च नारद ॥ २७-५३ ॥
तेजोऽसि गायत्र्यसीति प्रार्थयेत्सवितुर्महः ॥
ततोऽङ्गानि त्रिरावर्त्य ध्यायेच्छक्तीस्तदात्मिकाः ॥ २७-५४ ॥
ब्रह्मणी चतुराननाक्षवलया कुम्भं करैः स्रुक्स्रवौ बिभ्राणा त्वरुणेन्दुकान्तिवदना ऋग्रूपिणी बालिका ॥
हंसारोहणकेलिखण्खण्मणेर्बिम्बार्चिता भूषिता गायत्री परिभाविता भवतु नः सम्पत्समृद्ध्यै सदा ॥ २७-५५ ॥
रुद्राणी नवयौवना त्रिनयना वैयाघ्रचर्माम्बरा खट्वाङ्गत्रिशिखाक्षसूत्रवलयाऽभीतिश्रियै चास्तु नः ।
विद्युद्दामजटाकलापविलसद्बालेन्दुमौलिर्मुदा सावित्री वृषवाहना सिततनुर्ध्येया यजूरूपिणी ॥ २७-५६ ॥
ध्येया सा च सरस्वती भगवती पीताम्बरालङ्कृता श्यामा श्यामतनुर्जरोपरिलसद्गात्राञ्चिता वैष्णवी ॥
तार्क्ष्यस्था मणिनूपुराङ्गदलसद्ग्रैवेयभूषोज्ज्वला हस्तालङ्कृतशङ्खचक्रसुगदापद्मा श्रियै चास्तु नः ॥ २७-५७ ॥
एवं ध्यात्वा जपेत्तिष्ठन्प्रातर्मध्याह्नके तथा ॥
सायङ्काले समासीनो भक्त्या तद्गतमानसः ॥ २७-५८ ॥
सहस्रपरमां देवीं शतमध्यां दशावराम् ॥
त्रिपदां प्रणवोपेतां भूर्भुवः स्वरुपक्रमाम् ॥ २७-५९ ॥
षट्तारः सम्पुटो वापि व्रतिनश्च यतेर्जपः ॥
गृहस्थस्य सतारः स्याज्जप्य एवंविधो मुने ॥ २७-६० ॥
ततो जप्त्वा यथाशक्ति सवित्रे विनिवेद्य च ॥
गायत्र्यै च सवित्रे च प्रक्षिपेदञ्जलिद्वयम् ॥ २७-६१ ॥
ततो विसृज्य तां विप्र उत्तरे इति मन्त्रतः ॥
ब्रह्मणेशेन हरिणानुज्ञाता गच्छ सादरम् ॥ २७-६२ ॥
दिग्भ्यो दिग्देवताभ्यश्च नमस्कृत्य कृताञ्जलिः ॥
प्रातरादेः परं कर्म कुर्यादपि विधानतः ॥ २७-६३ ॥
प्रातर्मध्यन्दिने चैव गृहस्थः स्नानमाचरेत् ॥
वानप्रस्थश्च देवर्षे स्नायात्त्रिषवणं यतिः ॥ २७-६४ ॥
आतुराणां तु रोगाद्यैः पान्थानां च सकृन्मतम् ॥
ब्रह्मयज्ञं ततः कुर्याद्दर्भपाणिर्मुनीश्वर ॥ २७-६५ ॥
दिवोदितानि कर्माणि प्रमादादकृतानि चेत् ॥
शर्वर्याः प्रथमे यामे तानि कुर्याद्यथाक्रमम् ॥ २७-६६ ॥
नोपास्ते यो द्विजः सन्ध्यां धूर्तबुद्धिरनापदि ॥
पाषण्डः स हि विज्ञेयः सर्वधर्मबहिष्कृतः ॥ २७-६७ ॥
यस्तु सन्ध्यादिकर्माणि कूटयुक्तिविशारदः ॥
परित्यजति तं विद्यान्महापातकिनां वरम् ॥ २७-६८ ॥
ये द्विजा अभिभाषन्ते त्यक्तसन्ध्यादिकर्मणः ॥
ते यान्ति नरकान्घोरान्यावच्चन्द्रार्कतारकम् ॥ २७-६९ ॥
देवार्चनं ततः कुर्याद्वैश्वदेवं यथाविधि ॥
तत्रात्यमतिथिं सम्यगन्नाद्यैश्च प्रपूजयेत् ॥ २७-७० ॥
वक्तव्या मधुरा वाणी तेष्वप्यभ्यागतेषु तु ॥
जलान्नकन्दमूलैर्वा गृहदानेन चार्चयेत् ॥ २७-७१ ॥
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तिते ॥
स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥ २७-७२ ॥
अज्ञातगोत्रनामानमन्यग्रामादुपागतम् ॥
विपश्चितोऽतिथिं प्राहुर्विष्णुवत्तं प्रपूजयेत् ॥ २७-७३ ॥
स्वग्रामवासिनं त्वेकं श्रोत्रियं विष्णुतत्परम् ॥
अन्नाद्यैः प्रत्यहं विप्रपितॄनुद्दिश्य तर्पयेत् ॥ २७-७४ ॥
पञ्चयज्ञपरित्यागी ब्रह्माहेत्युच्यते बुधैः ॥
कुर्यादहरहस्तस्मात्पञ्चयज्ञान्प्रयन्ततः ॥ २७-७५ ॥
देवयज्ञो भूतयज्ञः पितृयज्ञस्तथैव च ॥
नृपज्ञो ब्रह्मयज्ञश्च पञ्चयज्ञान्प्रचक्षते ॥ २७-७६ ॥
भृत्यमित्रादिसंयुक्तः स्वयं भुञ्जीत वाग्यतः ॥
द्विजानां भोज्यमश्रीयात्पात्रं नैव परित्यजेत् ॥ २७-७७ ॥
संस्थाप्य स्वासमे पादौ वस्त्रार्द्धं परिधाय च ॥
मुखेन वमितं भुक्त्वा सुरापीत्युच्यते बुधैः ॥ २७-७८ ॥
खादितार्द्धं पुनः खादेन्मोदकांश्च फलानि च ॥
प्रत्यक्षं लवणं चैव गोमांसशीति गद्यते ॥ २७-७९ ॥
अपोशाने वाचमने अद्यद्रव्येषु च द्विजः ॥
शब्द न कारयेद्विप्रस्तं कुर्वन्नारकी भवेत् ॥ २७-८० ॥
पथ्यमन्नं प्रभुञ्जीत वाग्यतोऽन्नमसुत्सयनम् ॥
अमृतोपस्तरणमसि अपोशानं भुजेः पुरः ॥ २७-८१ ॥
अमृतापिधानमसि भोज्यान्तेऽपः सकृत्पिबेत् ॥
प्राणाद्या आहुतीर्दत्त्वाचम्य भोजनमाचरेत् ॥ २७-८२ ॥
ततश्चाचम्य विप्रेन्द्र शास्त्रचिन्तापरो भवेत् ॥
रात्रावपि यथाशक्ति शयनासनभोजनैः ॥ २७-८३ ॥
एवं गृही सदाचारं कुर्यात्प्रतिदिनं मुने ॥
यदाऽऽचारपरित्यागी प्रायश्चित्ती तदा भवेत् ॥ २७-८४ ॥
दूषितां स्वतनुं दृष्ट्वा पालिताद्यैश्च सत्तम ॥
पुत्रेषु भार्यां निःक्षिप्य वनं गच्छेत्सहैव वा ॥ २७-८५ ॥
भवेत्रिषवणस्नायी नखश्मश्रुजटाधरः ॥
अधः शायी ब्रह्मचारी पञ्चयज्ञपरायणः ॥ २७-८६ ॥
फलमूलाशनो नित्यं स्वाध्यायनिरतास्तथा ॥
दयावान्सर्वभूतेषु नारायणपरायणः ॥ २७-८७ ॥
वर्जयेद्ग्रामजातानि पुष्पाणि च फलानि च ॥
अष्टौ ग्रासांश्च भुञ्जीत न कुर्याद्रात्रिभोजनम् ॥ २७-८८ ॥
अत्यन्तं वर्जयेत्तैलं वानप्रस्थसमाश्रमी ॥
व्यवायं वर्जयेच्चैव निद्रालस्ये तथैव च ॥ २७-८९ ॥
शङ्खचक्रगदापाणिं नित्यं नारायणं स्मरेत् ॥
वानप्रस्थः प्रकुर्वीत तपश्चान्द्रायणादिकम् ॥ २७-९० ॥
सहेत शीततापादिवह्निं परिचरेत्सदा ॥
यदा मनसि वैराग्यं जातं सर्वेषु वस्तुषु ॥ २७-९१ ॥
तदैव सन्न्यसेद्विप्र पतितस्त्वन्यथा भवेत् ॥
वेदान्ताभ्यासनिरतः शान्तो दान्तो जितेन्द्रियः ॥ २७-९२ ॥
निर्द्वेद्वो निरहङ्कारो निर्ममः सर्वदा भवेत् ॥
शमादिगुणसंयुक्तः कामक्रोधविवर्जितः ॥ २७-९३ ॥
नग्नो वा जीर्णकौपीनौ भवेन्मुण्डो यतिर्द्विजः ॥
समः शत्रौ च मित्रे च तथा मानापमानयोः ॥ २७-९४ ॥
एकरात्रं वसेद्ग्रामे त्रिरात्रं नगरे तथा ॥
भैक्षेण वर्त्तयेन्नित्यं नैकान्नादीभवेद्यतिः ॥ २७-९५ ॥
अनिन्दितद्विजगृहे व्यङ्गारे भुक्तिवर्जिते ॥
विवादरहिते चैव भिक्षार्थं पर्यटेद्यतिः ॥ २७-९६ ॥
भवेत्रिषवणस्नायी नारायणपरायणः ॥
जपेच्च प्रणवं नित्यं जितात्मा विजितेन्द्रियः ॥ २७-९७ ॥
एकान्नादी भवेद्यस्तु कदाचिल्लम्पटो यतिः ॥
न तस्य निष्कृतिर्द्दष्टा प्रायश्चित्तायुतैरपि ॥ २७-९८ ॥
लोभाद्यदि यतिर्विप्र तनुपोषपरो भवेत् ॥
स चण्डालसमो ज्ञेयो वर्णाश्रमविगर्हितः ॥ २७-९९ ॥
आत्मानां चिन्तयेद्द्रेवं नारायणमनामयम् ॥
निर्द्वन्द्रं निर्ममंशान्तं मायातीतममत्सरम् ॥ २७-१०० ॥
अव्ययं परिपूर्णं च सदानन्दैकविग्रहम् ॥
ज्ञानस्वरुपममलं परं ज्योतिः सनातनम् ॥ २७-१०१ ॥
अविकारमनाद्यन्तं जगच्चैतन्यकारणम् ॥
निर्गुणं परमं ध्‌यायेदात्मानं परतः परम् ॥ २७-१०२ ॥
पठेदुपनिषद्वाक्यं वेदान्तार्थांश्च चिन्तयेत् ॥
सहस्त्रशीर्षं देवं च सदा ध्यायेज्जितेन्द्रियः ॥ २७-१०३ ॥
एवं ध्यानपरो यस्तु यतिर्विगतमत्सरः ॥
स याति परमानन्दं परं ज्योतिः सनातनम् ॥ २७-१०४ ॥
इत्येवमाश्रमाचारान्यः करोति द्विजः क्रमात् ॥
स याति परमं स्थानं यत्र गत्वा न शोचयति ॥ २७-१०५ ॥
वर्णाश्रमाचाररताः सर्वपापविवर्जिताः ॥
नारायणपरा यान्ति तद्विष्णः परमं पदम् ॥ २७-१०६ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सदाचारेषु गृहस्थावानप्रस्थयतिधर्मनिरुपणं नाम सप्तविंशोऽध्यायः ॥