०२६

सनक उवाच ॥
वेदग्रहणपर्यन्तं शुश्रूषानियतो गुरोः ॥
अनुज्ञातस्ततस्तेन कुर्यादग्निपरिग्रहम् ॥ २६-१ ॥

वेदाश्च धर्मशास्त्राणि वेदाङ्गान्यपि च द्विजः ॥
अधीत्य गुरवे दत्त्वा दक्षिणां संविशेद्वृहम् ॥ २६-२ ॥

रुपलावण्यसम्पन्नां सगुणां सुकुलोद्भवाम् ॥
द्विजः समुद्वहेत्कन्यां सुशीलां धर्म चारिणीम् ॥ २६-३ ॥

मातृतः पञ्चमीं धीमान्पितृतः सप्तमीं तथा ॥
द्विजः समुद्वहेत्कन्यथा गुरुतल्पराः ॥ २६-४ ॥

रोगिणीं चैव वृत्ताक्षीं सरोगकुलसम्भवाम् ॥
अतिकेशाममकेशां च वाचालां नोद्वहेद्वुधः ॥ २६-५ ॥

कोपानां वामनां चैव दीर्घदेहां विरुपिणीम् ॥
न्यानाधिकाङ्गीमुन्मत्तां पिशुनां नोद्वहेद् बुधः ॥ २६-६ ॥

स्थूलगुल्फां दीर्घजङ्घां तथैव पुरुषाकृतिम् ॥
श्मश्रुव्यञ्जनसंयुक्तां कुब्जां चैवाद्वहेन्न च ॥ २६-७ ॥

वृथाहास्यमुखीं चैव सदान्यगृह वासिनीम् ॥
विवादशीलां भ्रमितां निष्ठुरां नोद्वहेद्रुधः ॥ २६-८ ॥

बह्वशिनीं स्थीलदन्तां स्थूलोष्ठीं घुर्घुरस्वनाम् ॥
अतिकृष्णां रक्तवर्णां धूर्तां नैवोद्वहे द्वुधः ॥ २६-९ ॥

सदा रोदनशीलां च पाण्डुराभां च कुत्सिताम् ॥
तासश्वासादिसंयुक्तां निद्राशीलां च नोद्वहेत् ॥ २६-१० ॥

अनर्थभाषिणीं चैव लोकद्वेष परायणाम् ॥
परापवादनिरतां तस्कारां नोद्वहेद्वुधः ॥ २६-११ ॥

दीर्घनासां च कितवां तनूरुहविभूषिगताम् ॥
गर्वितां बकवृत्तिं च सर्वथा नोद्वहेद्वुधः ॥ २६-१२ ॥

बालभावादविज्ञातस्वभावामुद्वहेद्यदि ॥
प्रगल्भां वाऽगुणां ज्ञात्वा सर्वथा तां परित्यजेत् ॥ २६-१३ ॥

भर्त्तृपुत्रेषु या नारी सर्वदा निष्ठुरा भवेत् ॥
परानुकूलिनी या च सर्वथा तां परित्यजेत् ॥ २६-१४ ॥

विवाहाश्चाष्टधा ज्ञेया ब्राह्माद्या मुनिसत्तम ॥
पूर्वः पूर्वो वरो ज्ञेयः पूर्वाभावे परः परः ॥ २६-१५ ॥

ब्राह्नो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ॥
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमो मतः ॥ २६-१६ ॥

ब्राह्मेण च विवाहेन वैवाह्यो वै द्विजोत्तमः ॥
दैवेनाप्यथवा विप्र केचिदार्षं प्रचक्षते ॥ २६-१७ ॥
प्राजापत्यादयो विप्र विवाहाः पञ्चज गर्हिताः ॥
अभावेषु तु पूर्वेषां कुर्यादेव परान्बुधः ॥ २६-१८ ॥

यज्ञोपवीतद्वितयं सोत्तरीयं च धारयेत् ॥
सुवर्णकुण्डले चैव धौतवस्त्रद्वयं तथा ॥ २६-१९ ॥

अनुलेपनलित्पाङ्गः कृत्तकेशनखः शुचिः ॥
धारयेद्वैणवं दण्डं सोदकं च कमण्डलुम् ॥ २६-२० ॥

उष्णीषममलं छत्रं पादुके चाप्युपानहौ ॥
धारयेत्पुष्पमाल्ये च सुगन्धं प्रियदर्शनः ॥ २६-२१ ॥

नित्यं स्वाध्यायशीलः स्याद्यथाचारं समाचरेत् ॥
परान्नं नैव भुञ्जीत परवादं च वर्जयेत् ॥ २६-२२ ॥

पादेन नाक्रमेत्पादमुच्छिष्टं नैव लङ्घयेत् ॥
न संहताभ्यां हस्ताभ्यां कण्डूयेदात्मनः शिरः ॥ २६-२३ ॥

पूज्यं देवालयं चैव नापसव्यं व्रजेद्दिजः ॥
देवार्चाचमनस्नानव्रतश्राद्धक्रियादिषु ॥ २६-२४ ॥

न भवेन्मुक्तकेशश्च नैकवस्त्रधरस्तथा ॥
नारोहेदुष्ट्रयानं च शुष्कवादं च वर्जयेत् ॥ २६-२५ ॥

अन्य स्त्रियं न गच्छेच्च पैशुन्यं परिवर्जयेत् ॥
नापसव्यं व्रजेद्विप्र गोश्चत्थानलपर्वतान् ॥ २६-२६ ॥

चतुष्पथं चैत्यवृक्षं र्देवखातं नृपं तथा ॥
असूयां मत्सरत्वं च दिवास्वापं च वर्जयेत् ॥ २६-२७ ॥

न वदेत्परपापानि स्वपुण्यं न प्रकाशयेत् ॥
स्वकं नाम स्वनक्षत्रं मानं चैवातिगोपयेत् ॥ २६-२८ ॥

न दुर्जनैः सह वसे न्नाशास्त्रं श्रृणुयात्तथा ॥
आसवद्यूतगीतेषु द्विजस्तु न रर्तिं चरेत् ॥ २६-२९ ॥

आर्द्रास्थि च तथोच्छिष्टं शूद्रं च पतितं तथा ॥
सर्पं च भषणं स्पृष्ट्वा सचैलं स्नानमाचरेत् ॥ २६-३० ॥

चितिं च चितिकाष्टं च यूपं चाण्डालमेव च ॥
स्पृष्ट्वा देवलकं चैव सवासा जलमाविशेत् ॥ २६-३१ ॥

दीपखट्वातनुच्छायाकेशवस्रकटोदकम् ॥
अजामार्जन्निमार्जाररेणुर्द्दैवं शुभं हरेत् ॥ २६-३२ ॥

शूर्प्पवातं प्रेतधूमं तथा शूद्रान्नभोजनम् ॥
वृषलीपतिसङ्गं च दूरतः परिवर्जयेत् ॥ २६-३३ ॥

असच्छास्त्र्रार्थमननं खादनं नखकेशयोः ॥
तथैव नग्नशयनं सर्वदा परिवर्जयेत् ॥ २६-३४ ॥

शिरोभ्यङ्गावशिष्टेन तैलेनाङ्गं न लेपयेत् ॥
ताम्बूलमशुचिं नाद्यात्तथा सुप्तं न बोधयेत् ॥ २६-३५ ॥

नाशुद्धोऽग्निं परिचरेत्पूजयेद्गुरुदेवताः ॥
न वामहस्तेनैकेन पिबेद्वक्रेण वा जलम् ॥ २६-३६ ॥

न चाक्रमेद्गुरोश्छायां तदाज्ञां च मुनीश्वर ॥
न निन्देद्योगिनो विप्रान्व्रतिनोऽपि यतींस्तथा ॥ २६-३७ ॥

परस्परस्य मर्माणि न कदापि वदेद्द्विजः ॥
दर्शे च पौर्णमास्यां च यागं कुर्याद्यथाविधि ॥ २६-३८ ॥

उपसनं च होतव्यं सायं प्रातर्द्विजातिभिः ॥
उपासनपरित्यागी सुरापीत्युच्यते बुधैः ॥ २६-३९ ॥

अयने विषुवे चैव युगादिषु चतुर्ष्वपि ॥
दर्शे च प्रेतपक्षे च श्राद्धं कुर्याद्गृही द्विजः ॥ २६-४० ॥

मन्वादिषु मृदाहे च अष्टकासु च नारद ॥
नावधान्ये समायाते गृही श्राद्धं समाचरेत् ॥ २६-४१ ॥

श्रोत्रिये गृहमायाते ग्रहणे चन्द्रसूर्योः ॥
पुण्यक्षेत्रेषु तीर्थेषु गृही श्राद्धं समाचरेत् ॥ २६-४२ ॥

यज्ञो दानं तपो होमः स्वाध्यायः पितृतर्पणम् ॥
वृथा भवति तत्सर्वमूर्द्धपुण्ड्रं विना कृतम् ॥ २६-४३ ॥

उर्द्धपुण्ड्रं च तुलसीं श्राद्धे नेच्छन्ति केचन ॥
वृथाचारः परित्याज्यस्तस्माच्छ्रेयोऽर्थिभिर्द्विजैः ॥ २६-४४ ॥

इत्येवमादयो धर्माः स्मृतिमार्गप्रचोदिताः ॥
कार्याद्विजातिभिः सम्यक्सर्वकर्मफलप्रदाः ॥ २६-४५ ॥

सदा चारपरा ये तु तेषां विष्णुः प्रसीदति ॥
विष्णौ प्रसन्नतां याते किमसाध्यं द्विजोत्तम ॥ २६-४६ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे स्मार्त्तधेर्मषु वेदाध्ययनादिकस्य गृहस्थधर्मस्य च निरुपणं नाम षड्विंशोऽध्यायः ॥