०२२

सनक उवाच ॥
अन्यद् व्रत वरं वक्ष्ये तच्छृणुष्व समाहितः ॥
सर्वापापहरं पुण्यं सर्वलोकोपकारकम् ॥ २२-१ ॥

आषाढ्रे श्रावणे वापि तथा भाद्रपदेऽपि च ॥
तथैवाश्विनके मासे कुर्यादेतद्वतं द्विज ॥ २२-२ ॥

एतेष्वन्यतमे मासे शुल्कपक्षे जितेन्द्रियः ॥
प्राशयेत्पञ्चगव्यं च स्वपेद्विष्णुसमीपतः ॥ २२-३ ॥

ततः प्रातः समुत्थाय नित्यकर्म समाप्य च ॥
श्रद्धया पूजयेद्विष्णुं वशी क्रोधविवार्जितः ॥ २२-४ ॥

विद्वद्भिः सहितो विष्णुमर्चयित्वा यथोचितम् ॥
सङ्कल्पं तु ततः कुर्यास्त्वस्ति वाचनपूर्वकम् ॥ २२-५ ॥

मासमेकं निराहारो ह्यद्यप्रभृति केशव ॥
मासान्तं पारणं कुर्वे देवदेव तवाज्ञया ॥ २२-६ ॥

तपोरुप नमस्तुभ्यं तपसां फल दायक ॥
ममाभीष्टप्रदं देहि सर्वविघ्नान्निवारय ॥ २२-७ ॥

एवं समर्प्य देवस्य विष्णोर्मासव्रतं शुभम् ॥
ततः प्रभृति मासान्तं निवसेद्धरिमन्दिरे ॥ २२-८ ॥

प्रत्यहं स्नापयेद्देवं पञ्चामृतविधानतः ॥
दीपं निरन्तरं कुर्यात्तस्मिन्मासे हरेर्गृहे ॥ २२-९ ॥

प्रत्यहं खादयेत्काष्ठं ह्यपामार्ग समुद्भवम् ॥
ततः स्नायीत विधिन्नारायणपरायणः ॥ २२-१० ॥

ततः संस्नापयेद्विष्णुं पूर्ववत्प्रयतोऽर्चयेत् ॥
ब्राह्मणान्भोजयेच्छक्त्या भक्तियुक्तः सदक्षिणम् ॥ २२-११ ॥

स्वयं च बन्धुभिः सार्द्धं भुञ्जीत प्रयतेन्द्रियः ॥
एवं मासोपवासांश्च व्रती कुर्यात्र्रयोदश ॥ २२-१२ ॥

वर्षान्ते वेदविदुषे गां प्रदद्यात्स दक्षिणाम् ॥
भोजयेद्वब्राह्माणांस्तत्र द्वादशैव विधानतः ॥
शक्त्या च दक्षिणां दद्याद्रूह्यण्याभरणानि च ॥ २२-१३ ॥
मासोपवासत्रितयं यः कुर्यात्संयते न्द्रियः ॥
आप्तोर्यामस्य यज्ञस् द्विगुणं फलमश्नुते ॥ २२-१४ ॥

चतुः कृत्वः कृतं येन पाराकं मुनिसत्तम ॥
स लभेत्परमं पुण्यमष्टान्गिष्टोमसम्भवम् ॥ २२-१५ ॥

पञ्चकृत्वो व्रतमिदं कृतं येन महात्मना ॥
अत्यन्गिष्टोमजं पुण्यं द्विगुणं प्राप्नुयान्नरः ॥ २२-१६ ॥

मासोपवाषट्कं यः करोति सुसमाहितः ॥
ज्योतिष्टोस्य यज्ञस्य फलं सोऽष्टगुणं लभेत् ॥ २२-१७ ॥

निराहारः सप्तकृत्वो नरो मासोपवासकान् ॥
अश्वमेधस्य यज्ञस्य फलमष्टगुणं लभेत् ॥ २२-१८ ॥

मासोपावासान्यः कुर्यादष्टकृत्वो मुनीश्वर ॥
नरमेधाख्ययज्ञस्य फलं पञ्चगुणं लभेत् ॥ २२-१९ ॥

यस्तु मासोपवासांश्च नवकृत्वः समाचरेत् ॥
गोमेधमखजं पुण्यं लभते त्रिगुणं नरः ॥ २२-२० ॥

दशकृत्वस्तु यः कुर्यात्पराकं मुनिसत्तम ॥
स ब्रह्ममेधयज्ञस्य त्रिगुणं फलमश्नुते ॥ २२-२१ ॥

एकादश पराकांश्च यः कुर्यात्संयतेन्द्रियः ॥
स याति हरिसारुप्यं सर्वभोगसमन्वितम् ॥ २२-२२ ॥

त्रयोदश पराकांश्च यः कुर्यात्प्रयतो नरः ॥
स याति परमानन्दं यत्र गत्वा न शोचति ॥ २२-२३ ॥

मासोपवासनिरता गङ्गास्नानपरायणाः ॥
धममार्गप्रवक्तारो मुक्ता एव न सशंयः ॥ २२-२४ ॥

अवीराभिर्यतिभिर्ब्रह्यचारिभिः ॥
मासोपवासः कर्त्तव्यो वनस्थैश्च विशेषतः ॥ २२-२५ ॥

नारी वा पुरुषो वापि व्रतमेतत्सुदुर्लभम् ।.
कृत्वा मोक्षमवान्पोति योगिनामपि दुर्लभम् ॥ २२-२६ ॥

गृहस्थो वानप्रस्थो वा व्रती वा भिक्षुरेव वा ॥
मूर्खो वा पण्डितो वापि श्रुत्वैतन्मोक्षभाग्भवेत् ॥ २२-२७ ॥

इदं पुण्यं व्रताख्यानं नारायण परायणः ॥
श्रृणुयाद्वाचयेद्वापि सर्वपापैः प्रमुच्यते ॥ २२-२८ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने मासोपवासवर्णनं नाम द्वादशोऽध्यायः ॥