॥ सनक उवाच ॥
अन्यद्व्रतं प्रवक्ष्यामि श्रृणु नारद तत्त्वतः ॥
दुर्लभं सर्वलोकेषु विख्यातं हरिपञ्चकम् ॥ २१-१ ॥
नारीणां च नराणां च सर्वदुःखनिवारणम् ॥
धर्मकामार्थमोक्षाणां निदानं मुनिसत्तम ॥ २१-२ ॥
सर्वाभीष्टप्रदं चैव सर्वव्रतफलप्रदम् ॥
मार्गशीर्षे सिते पक्षे दशम्यां नियतेन्द्रियः ॥ २१-३ ॥
कुर्यात्स्नानादिकं कर्म दन्तधावनपूर्वकम ॥
कृत्वा देवार्चनं सम्यक्तथा पञ्च महाध्वरान् ॥ २१-४ ॥
एकाशी च भवेत्तस्मिन् दिने नियममास्थिताः ॥
ततः प्रातः समुत्थाय ह्येकादश्यां मुनीश्वरः ॥ २१-५ ॥
स्नानं कृत्वा यथाचारं हरिं चैवार्चयेद्गृहे ॥
स्नापयेद्देवदेवेशं पञ्चामृतविधानतः ॥ २१-६ ॥
अर्चयेत्परया भक्त्या गन्धपुष्पादिभिः क्रमात् ॥
धूपैर्दीपैश्च नैवैद्यैस्ताम्बूलैश्च प्रदक्षिणैः ॥ २१-७ ॥
सम्पूज्य देवदेवेशमिमं मन्त्रमुदीरयेत् ।.
नमस्ते ज्ञानरूपाय ज्ञानदाय नमोऽस्तुते ॥ २१-८ ॥
नमस्ते सर्वरूपाय सर्वसिद्धिप्रदायिने ॥
एवं प्रणम्य देवेशं वासुदेवं जनार्दनम् ॥ २१-९ ॥
वक्ष्यमाणेन मन्त्रेण ह्युपवासं समर्पयेत् ॥
पञ्चरात्रं निराहारो ह्यद्यप्रभृति केशव ॥ २१-१० ॥
त्वदाज्ञया जगत्स्वामिन्ममाभीष्टप्रदो भव ॥
एवं समाप्य देवस्य उपवासं जितेन्द्रियः ॥ २१-११ ॥
रात्रौ जागरणं कुर्यादेकादश्यामथो द्विज ॥
द्वादश्यां च त्रयोदश्यां चतुर्दश्यां जितेन्द्रियः ॥ २१-१२ ॥
पौर्णमास्यां च कर्त्तव्यमेवं विष्ण्वर्चनं मुने ॥
एकादश्यां पौर्णमास्यां कर्त्तव्यं जागरं तथा ॥ २१-१३ ॥
पञ्चामृतादिपूजा तु सामान्या दिनपञ्चसु ॥
क्षीरेण स्नापयेद्विष्णुं पौर्णमास्यां तु शक्तितः ॥
तिलहोमश्च कर्त्तव्यस्तिलदानं तथैव च ॥ २१-१४ ॥
ततः षष्टे दिने प्राप्ते निर्वत्यं स्वाश्रमक्रियाम् ॥
सम्प्राश्य पञ्चगव्यं च पूजयेद्विधिवद्धरिम् ॥ २१-१५ ॥
ब्राह्मणान्भोजयेत्पश्चाद्विभवे सत्यवारितम् ॥
ततः स्वबन्धुभिः सार्द्धं स्वयं भुञ्जीत वाग्यतः ॥ २१-१६ ॥
एवं पौषादिमासेषु कार्त्तिकान्तेषु नारद ॥
शुक्लपक्षे व्रतं कुर्यात्पूर्वोक्तविधिना नरः ॥ २१-१७ ॥
एवं संवत्सरं कार्यं व्रतं पापप्रणाशनम् ॥
पुनः प्राप्ते मार्गशीर्षे कुर्यादुद्यापनं व्रती ॥ २१-१८ ॥
एकादश्यां निराहारो भवेत्पूर्वमिव द्विज ॥
द्वादश्यां पञ्चगव्यं च प्राशयेत्सुसमाहितः ॥ २१-१९ ॥
गन्धपुष्पादिभिः सम्यग्देवदेवं जनार्दनम् ॥
अभ्यर्च्योपायनं दद्याद्ब्राह्यणाय जितेन्द्रियः ॥ २१-२० ॥
पायसं मधुसम्मिश्रं घृतयुक्तं फलान्वितम् ॥
सुगन्धजलसंयुक्तं पूर्णकुम्भं सदक्षिणम् ॥ २१-२१ ॥
वस्त्रेणाच्छादितं कुम्भं पञ्चरत्नसमन्वितम् ॥
दद्यादध्यात्मविदुषे ब्राह्मणाय मुनीश्वर ॥ २१-२२ ॥
सर्वात्मन् सर्वभूतेश सर्वव्यापिन्सनातन ॥
परमान्नप्रदानेन सुप्रीतो भव माधव ॥ २१-२३ ॥
अनेन पायसं दत्त्वा ब्राह्मणान्भोजयेत्ततः ॥
शक्तितो बन्धुभिः सार्द्धं स्वयं भुञ्जीत वाग्यतः ॥ २१-२४ ॥
व्रतमेतत्तु यः कुर्याद्धरिपञ्चकसञ्ज्ञितम् ॥
न तस्य पुनरावृत्तिर्ब्रह्यलोकात्कदाचन ॥ २१-२५ ॥
व्रतमेतत्प्रकर्त्तव्यमिच्छद्भिर्मोक्षमुत्तम् ॥
समस्तपापकान्तारदावानलसमं द्विज ॥ २१-२६ ॥
गवां कोटिसहस्त्राणि दत्त्वा यत्फलमाप्नुयात् ॥
तत्फलं लभ्यते पुम्भिरेतस्मादुपवासतः ॥ २१-२७ ॥
यस्त्वेतच्छृणुयाद्भक्त्या नारायणपरायणः ॥
स मुच्यते महाघोरैः तापकानां च कोटिभिः ॥ २१-२८ ॥
इति श्रीबृहन्नांरदीयपुराणं पूर्वभागे प्रथमपादे व्रताख्याने मार्गशीर्षशुल्कैकादशीमासभ्य पौर्णिमापर्यन्तं पञ्चरात्रिव्रतं नामैकविंशोऽध्यायः ॥ २१ ॥