०१८

सनक उवाच ॥
अन्यद्व्रतवरं वक्ष्य श्रृणुष्व मुनिसत्तम ॥
सर्वपापहरं पुण्यं सर्वदुःखनिबर्हणम् ॥ १८-१ ॥

ब्राह्मणक्षत्रियविशां शूद्राणां योषितां तथा ॥
समस्तकामफलदं सर्वव्रतफलप्रदम् ॥ १८-२ ॥

दुःस्वन्पनाशनं धर्म्‌यं दुष्टग्रहनिवारणम् ॥
सर्वलोकेषु विख्यातं पूर्णिमाव्रतमुत्तम् ॥
येन चीर्णेन पापानां राशिकोटिः प्रशाम्यति ॥ १८-३ ॥

मार्गशीर्षे सितेपक्षे पूर्णायां नियतः शुचिः ॥
स्नानं कुर्याद्यथाचारं दन्तधावनपूर्वकम् ॥ १८-४ ॥

शुक्लाम्बरधरः शुद्धो गृहमागगत्य वाग्यतः ॥
प्रक्षाल्य पादावाचम्य स्मरत्रारायणं प्रभुम् ॥ १८-५ ॥

नित्यं देवार्चनं कृत्वा पश्वात्सङ्कल्पपूर्वकम् ॥
लक्ष्मी नारायणं देवमर्चयेद्भक्तिभावतः ॥ १८-६ ॥

आवाहनासनाद्यैश्च गन्धपुष्पादिभिर्व्रती ॥
नमो नारायणायेति पूजयेद्भक्तितत्परः ॥ १८-७ ॥

गीतैर्वाद्यैश्च नृत्यैश्च पुराणपठनादिभिः ॥
स्तोत्रैर्वाराधयेद्देवं व्रतकृत्सुसमाहितः ॥ १८-८ ॥

देवस्य पुरतः कृत्वा स्थण्डिलं चतुरस्रेकम् ॥
अरत्निमात्रं तत्रान्गिं स्थापयेद्गृह्यमार्गतः ॥
आज्यभागान्तर्पयन्तं कृत्वा पुरुषसूक्ततः ॥
चरणा च तिलैश्वापि घृतेन जुहुयात्तथा ॥ १८-९ ॥

एकवारं द्विवारं वात्रिवारं वापि शक्तितः ॥
होमं कुर्यात्प्रयत्नेन सर्वपापनिवृत्तये ॥ १८-१० ॥

प्रायश्चित्तादिकं सर्वं स्वगृह्योक्तविधानतः ॥
समाप्य होमं विधिवच्‌छान्तिसूक्तं जपेद्रुधः ॥ १८-११ ॥

पश्चाद्देवं समागत्य पुनः पूजां प्रकल्पयेत् ॥
तथोपवासं देवाय ह्यर्पयेद्भक्तिसंयुतः ॥ १८-१२ ॥

पौर्णमास्यां निराहारः स्थित्वा देव तवाज्ञया ॥
भोक्ष्यामि पुण्डरीकाक्ष परेऽह्नि शरणं भव ॥ १८-१३ ॥

इति विज्ञाप्य देवायह्यर्घ्यं दद्यात्तथैन्दवे ॥
जानुभ्यामवनीं गत्वा शुक्लपुष्पाक्षतान्वितः ॥ १८-१४ ॥

क्षीरोदार्णवसम्भूत अत्रिगोत्रसमुद्भव ॥
ग्रहाणार्घ्यं मया दत्तं रोहिणीनायक प्रभो ॥

एवमर्घ्यं प्रदायेन्दोः प्रार्थयेत्प्राञ्जलिस्ततः ॥ १८-१५ ॥
तिष्टन्पूर्वमुखो भूत्वा पश्यन्निन्दुं च नारद ॥ १८-१६ ॥

नमः शुक्लांशवे तुभ्यं द्विजराजाय ते नमः ॥
रोहिणीपतये तुभ्यं लक्ष्मीभ्रात्रे नमोऽस्तु ते ॥ १८-१७ ॥

ततश्च जागरं कुर्यात्पुराणश्रवणादिभिः ॥
जितेन्द्रियश्च संशुद्धः पाषण्डालोकवर्जितः ॥ १८-१८ ॥

ततः प्रातः प्रकुर्वीत स्वाचारं च यथाविधि ॥
पुनः सम्पूजयेद्देवं यथाविभवविस्तरम् ॥ १८-१९ ॥

ब्राह्मणान्भोजयेच्छक्त्या ततश्च प्रयतो नरः ॥
बन्धुभृत्यादिभिः सार्धं स्वयं भुञ्जीत वाग्यतः ॥ १८-२० ॥

एवं पौषादिमासेषु पूर्णमास्यामुपोषितः ॥
अर्चयेद्भक्तिसंयुक्तो नारायणमनायमम् ॥ १८-२१ ॥

एवं संवत्सरं कृत्वा कार्तिक्यां पूर्णिमादिने ॥
उद्यापनं प्रकुर्वीत तद्विधानं वदामि ते ॥ १८-२२ ॥

मण्डपं कारयेद्दिव्यं चतुरस्त्रं सुमङ्गलम् ॥
शोभितं पुष्पमालाभिर्वितानध्वजराजितम् ॥ १८-२३ ॥

बहुदापसमाकीर्णं किङ्किणीजालशोभितम् ॥
दर्पण्णैश्चामरैश्चैव कलशैश्च समावृतम् ॥ १८-२४ ॥

तन्मध्ये सर्वतोभद्रं पञ्चवर्‌णविराजितम् ॥
जलपूर्णं ततः कुम्भं न्यसेत्तस्योपरि द्विज ॥ १८-२५ ॥

पिधाय कुम्भं वस्त्रेण सुसूक्ष्मेणाति शोभितम् ॥
हेम्ना वा रजतेनापि तथा ताम्रेण वा द्विज ॥
लक्ष्मीनारायणं देवं कृत्वा तस्योपरि न्यसेत् ॥ १८-२६ ॥

पञ्चामृतेन संस्नाप्याभ्यर्च्यगन्धादिभिः क्रमात् ॥
भक्ष्मैर्भोज्यादिनैवेद्यैर्भक्तितः संयतेन्द्रियः ॥ १८-२७ ॥

जागरं च तथा कुर्यार्त्सम्यक्छ्ररद्धासमन्वितः ॥
परेऽह्नि प्रातर्विधिवत्पूर्ववद्विष्णुमर्चयेत् ॥ १८-२८ ॥

आचार्याय प्रदातव्या प्रतिमा दक्षिणान्विता ॥
ब्राह्मणान्भोजयेच्छक्त्या विभवे सत्यवारितम् ॥ १८-२९ ॥

तिलदानं प्रकुर्वीत यथाशक्त्या समाहितः ॥
कुर्यादग्नौ च विधिवतिलहोमं विचक्षणः ॥ १८-३० ॥

एवं कृत्वा नरः सम्यक् लक्ष्मीनारायणव्रतम् ॥
इह भुक्त्वा महाभोगान्पुत्रपौत्रसमन्वितः ॥ १८-३१ ॥

सर्वपापविनिर्मुक्तः कुलायुतसमन्वितः ॥
प्रयाति विष्णुभवनं योगिनामपि दुर्लभम् ॥ १८-३२ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने मागशीर्षपौर्णिमायां लक्षघ्मीनारायणव्रतं नामाष्टादशोऽध्यायः ॥