धर्मराज उवाच ॥
पाप भेदान्प्रवक्ष्यामि यथा स्थूलाश्च यातनाः ॥
श्रृणुष्व धैर्यमास्थाय रौद्रा ये नरका यतः ॥ १५-१ ॥
पापिनो ये दुरात्मानो नरकाग्निषु सन्ततम् ॥
पच्यन्ते येषु तान्वक्ष्ये भयङ्करफलप्रदान् ॥ १५-२ ॥
तपनोवालुकाकुम्भौमहारौरवरौरवौ ॥
कुम्भघीपाको निरुच्छ्वासः कालसूत्रः प्रमर्दनः ॥ १५-३ ॥
असिपत्रवनं घोरं लालाभक्षोहिमोत्कटः ॥
मूषावस्था वसाकूपस्तथा वैतरणी नदी ॥ १५-४ ॥
भक्ष्यन्ते मूत्रपानं च पुरीषह्लद एव च ॥
तप्तशूलं तप्तशिला शाल्मलीद्रुम एव च ॥ १५-५ ॥
तथा शोणितकूपश्च घोरः शोणितभोजनः ॥
स्वमांसभोजनं चैव वह्निज्वालानिवेशनम् ॥ १५-६ ॥
शिलावृष्टिः शस्त्रवृष्टिर्वह्निवृष्टिस्तथैव च ॥
क्षारोदकं चोष्णतोयं तप्तायः पिण्डभक्षणम् ॥ १५-७ ॥
अथ शिरःशोषणं च मरुत्प्रपतनं तथा ॥
तथा पाशाणवर्णं च कृमिभोजनमेव च ॥ १५-८ ॥
क्षारो दपानं भ्रमणं तथा क्रकचदारणम् ॥
पुरीषलेपनं चैव पुरीषस्य च भोजनम् ॥ १५-९ ॥
रेतः पानं महाघोरं सर्वसन्धिषुदाडनम् ॥
धूमपानं पाशबन्धं नानाशूलानुलेपनम् ॥ १५-१० ॥
अङ्गारशयनं चैव तथा मुसलमर्द्दनम् ॥
बहूनि काष्ठयन्त्राणि कषणं छेदनं तथा ॥ १५-११ ॥
पतनोत्पतनं चैव गदादण्डादिपीहनम् ॥
गजदन्तप्रहरणं नानासर्पैश्च दंशनम् ॥ १५-१२ ॥
शीताम्बुसेचनं चैव नासायां च मुखे तथा ॥
घोरक्षाराम्बुपानं च तथा लवणभक्षणम् ॥ १५-१३ ॥
स्त्रायुच्छेदं स्नायुबन्धमस्थिच्छेदं तथैव च ॥
क्षाराम्बुपूर्णरन्ध्राणां प्रवेशं मांसभोजनम् ॥ १५-१४ ॥
पित्तपानं महाघोरं तथैवःश्लेष्मभोजनम् ॥
वृक्षाग्रात्पातनञ्चैव जलान्तर्मज्जनं तथा ॥ १५-१५ ॥
पाषाणधारणं चैव शयनं कण्टकोपरि ॥
पिपीलिकादंशनं च वृश्चिकैश्चापि पीडनम् ॥ १५-१६ ॥
व्याघ्रपीडा शिवापीडा तथा महिषमीडनम् ॥
कर्द्दमे शयनं चैव दुर्गन्धपरिपूरणम् ॥ १५-१७ ॥
बहुशश्चार्धशयनं महातिक्तनिषेवणम् ॥
अत्युष्णतैलपानं च महाकटुनिषेवणम् ॥ १५-१८ ॥
कषायोदकपानं च तत्पपाषाणतक्षणम् ॥
अत्युष्णशीतस्नानं च तथा दशनशीर्णनम् ॥ १५-१९ ॥
तप्तायः शयनं चैव ह्ययोभारस्य बन्धनम् ॥
एवमाद्यामहाभाग यातनाः कोटिकोटिशः ॥ १५-२० ॥
अपि वर्षसहस्त्रेण नाहं निगदितुं क्षमः ॥
एतेषु यस्य यत्प्राप्तं पापिनः क्षितिरक्षक ॥ १५-२१ ॥
तत्सर्वं सम्प्रवक्ष्यामि तन्मे निगदतः श्रृणु ॥
ब्रह्महा च सुरापी च स्तेयी च गुरुतल्पगः ॥ १५-२२ ॥
महापातकिनस्त्वेते तत्संसर्गी च पञ्चमः ॥
पन्तिभेदीवृथापाकी नित्यं ब्रह्मणदूषकः ॥ १५-२३ ॥
आदेशी वेदविक्रेता पञ्चैते ब्रह्मधातकाः ॥
ब्रह्मणं यः समाहूय दास्यामीति धनादिकम् ॥
एश्चान्नास्तीति यो ब्रुयात्तमाहुर्ब्रह्यघातिनम् ॥ १५-२४ ॥
स्नानार्थं पूजनार्थँ वा गच्छतो ब्राह्मणस्य यः ॥
समायात्यन्तरायत्वं तमाहुर्ब्रह्मधातिनम् ॥ १५-२५ ॥
पस्निन्दासु निरतश्चात्मोत्कर्षरतश्व यः ॥
असत्यनिरतश्वचैव ब्रह्महा परिकीर्तितः ॥ १५-२६ ॥
अधर्मस्यानुमन्ता च ब्रह्महा परिकीर्तितः ॥
अन्योद्वेगरतश्चैव अन्येषां दोषसूवकः ॥ १५-२७ ॥
दम्भाचाररतश्वैव ब्रह्महेत्यभिधीयते॥
नित्यं प्रतिग्रहरतस्तथा प्राणिवधे रतः ॥ १५-२८ ॥
अधर्मस्यानुममन्ता च ब्रह्महा परिकीर्तितः ॥
ब्रह्महत्या समं पापमेव बहुविधं नृप ॥ १५-२९ ॥
सुरापानसमं पापं प्रवक्ष्यामि समासतः ॥
गणान्नभोजनं चैव गणिकानां निषेवणम् ॥ १५-३० ॥
पतितान्नादनं चैव सुरापानसमं स्मृतम् ॥
उपासमापरित्यागो देवलानां च भोजनम् ॥ १५-३१ ॥
सुरापयोषित्संयोगः सुरापानसमः स्मृतः ॥
यः शूद्रेण समाहतो भोजनं कुरुते द्विजः ॥ १५-३२ ॥
सुरापी स हि विज्ञेयः सर्वधर्मबहिष्कृतः ॥
यः शूद्रेणाभ्यनुज्ञातः प्रेष्यकर्म करोति च ॥ १५-३३ ॥
सुरापान समं पापं लभते स नराधमः ॥
एवं बहुविधं पापं सुरापानसमं स्मृतम् ॥ १५-३४ ॥
हेमस्तेयसमं पापं प्रवक्ष्यामि निशामय ॥
कन्दमूलफलानां च कस्तूरी पटवाससाम् ॥ १५-३५ ॥
सदा स्तेयं च रत्नानां स्वर्णस्तेयसमं स्मृतम् ॥
ताम्रायस्त्र्रपुकांस्यानामाज्यस्य मधुनस्तथा ॥ १५-३६ ॥
स्तेयं सुगन्धद्रव्याण्णां स्वर्णस्तेयसमं स्मृतम् ॥
क्रमुकस्यापिहरणमम्भसां चन्दनस्य च ॥ १५-३७ ॥
पर्णरसापहरणं स्वर्णस्तेयसमं स्मृतम् ॥
पितृयज्ञपरित्यागो धर्मकार्यविलोपनम् ॥ १५-३८ ॥
यतीर्नां निन्दतं चैव स्वर्णस्तेयसमं स्मृतम् ॥
भक्ष्याणां चापहरणं धान्यानां हरणं तथा ॥ १५-३९ ॥
रुद्राक्षहरणं चैव स्वर्णस्तेयसमं स्मृतम् ॥
भागीनीगमनं चैव पुत्रस्त्रीगमनं तथा ॥ १५-४० ॥
रजस्वलादिगमनं गुरुतल्पसमं स्मृतम् ॥
हीनजात्याभिगमनं मद्यपस्त्रीनिषेवणम् ॥ १५-४१ ॥
परस्त्रीगमनं चैव गुरुतल्पसमं स्मृतम् ॥
भ्रातृस्त्रीगमनं चैव वयस्यस्त्रीनिषेवणम् ॥ १५-४२ ॥
विश्वस्तागमनं चैव गुरुतल्पसमं स्मृतम् ॥
अकाले कर्मकरणं पुत्रीगमनमेव च ॥ १५-४३ ॥
धर्मलोपः शास्त्रनिन्दा गुरुतल्पसमं स्मृतम् ॥
इत्येवमादयो राजन्महापातकसञ्ज्ञिताः ॥ १५-४४ ॥
एतेष्वेकतमेनापि सङ्गकृत्तत्समो भवेत् ॥
यथाकथञ्चित्पापानामेतेषां परमर्षिभिः ॥ १५-४५ ॥
शान्तैस्तु निष्कृतिर्दृष्टा प्रायश्चितादिकल्पनैः ॥
प्रायश्चित्तविहीनानि पापानि श्रृणु भूपते ॥ १५-४६ ॥
समस्तपापतुल्यानि महानरकदानि च ॥
ब्रह्महत्यादिपापानां कथञ्चिन्निष्कृतिर्भवेत् ॥ १५-४७ ॥
ब्रह्मणं द्वेष्टि यस्तस्य निष्कृतिर्नास्ति कुत्रचित् ॥
विश्वस्तघातिनं चैव कृतन्घानां नरेश्वर ॥ १५-४८ ॥
शूद्रस्त्रीसङ्गिनां चैव निष्कृतिर्नास्ति कुत्रचित् ॥
शूद्रान्नपुष्टदेहानां वेदनिन्दारतात्मनाम् ॥ १५-४९ ॥
सत्कथानिन्दकानाञ्च नेहामुत्रचनिष्कृतिः ॥ १५-५० ॥
बौद्धालयं विशेद्यस्तु महापद्यपि वैद्विजः ॥
नतस्यनिष्कृतिर्दृष्टाप्रायश्चितशतैरपि ॥ १५-५१ ॥
बौद्धाः पाषण्ण्डिनः प्रोक्ता यतो वेदविनिन्दकाः ॥
तस्माद्विजस्तान्नेक्षेत यतो धर्मबहिष्कृताः ॥ १५-५२ ॥
ज्ञानतोऽज्ञानतो वापि द्विजो बोद्धालयं विशेत् ॥
ज्ञात्वा चेन्निष्कृतिर्नास्ति शास्त्राणामिति निश्वयः ॥ १५-५३ ॥
एतेषां पापबाहुल्यान्नरकं कोटिकल्पकम् ॥
प्रायश्चित्तविहीनानि प्रोक्तान्यन्यानि च प्रभो ॥ १५-५४ ॥
पापानि तेषां नरकान्गदतो मे निशामय ॥ १५-५५ ॥
महापातकिनस्तेषु प्रत्येकं युगवासिनः ॥
तदन्ते पृथिवीमेत्य सप्तजन्मसु गर्दभाः ॥ १५-५६ ॥
ततः श्वानो विद्धदेहा भवेयुर्दशजन्मसु ॥
आशताब्दं विट्कृमयः सर्पा द्वादशजन्मसु ॥ १५-५७ ॥
ततः सहस्त्रजन्मानि मृगाद्याः पशवो नृप ॥
शताब्दं स्थावराश्चैव ततो गोधाशरीरिणः ॥ १५-५८ ॥
ततस्तु सत्पजन्मानि चण्डालाः पापकारिणः ॥
ततः षोडश जन्मानि शूद्राद्या हीनजातयः ॥ १५-५९ ॥
ततस्तु जन्मद्वितये दरिद्राव्याधिपीडिताः ॥
प्रतिग्रहपरा नित्यं ततो निरयगाः पुनः ॥ १५-६० ॥?
असूयाविष्टमनसो रौरवे नरके स्मृतम् ॥
तत्र कल्पद्वयं स्थित्वा चाण्डालाः शतजन्मसु ॥ १५-६१ ॥
मा ददस्वेति यो ब्रूयाद्गवान्गिब्राह्मणेषु च ॥
शुनां योनिशतं गत्वा चाण्डालेषूपजायते ॥ १५-६२ ॥
ततो विष्ठाकृतमिश्चैव ततो व्याघ्रस्त्रिजन्मसु ॥
तदन्ते नरकं याति युगानामेकविंशतिम् ॥ १५-६३ ॥
परनिन्दापरा ये च ये च निष्ठुरभाषिणः ॥
दानानां विघ्नकर्त्तारस्तेषां पापफलं श्रृणु ॥ १५-६४ ॥
मुशलोलूखलाभ्यां तु चूर्ण्यन्ते तस्करा भृशम् ॥
तदन्ते तप्तपाषाणग्रहणं वत्सरत्रयम् ॥ १५-६५ ॥
ततश्च कालसूत्रेण भिद्यन्ते सप्त वत्सरान् ॥
शोचन्तः स्वानिकर्माणि परद्रव्यापहारकाः ॥ १५-६६ ॥
कर्मणा तत्र पच्यन्ते नरकान्गिषु सन्ततम् ॥ १५-६७ ॥
परस्वसूचकानां च नरकं श्रृणु दारुणम् ॥
यावद्युगसहस्त्रं तु तप्तायः पिण्डभक्षणम् ॥ १५-६८ ॥
सम्पीड्यते च रसना सन्दंशैर्भृशदारुणैः ॥
निरुच्छ्वासं महाघोरे कल्पार्द्धं निवसन्ति ते ॥ १५-६९ ॥
परस्त्रीलोलुपानां च नरकं कथयामि ते ॥
तप्तताम्रस्त्रियस्तेन सुरुपाभरणैर्युताः ॥ १५-७० ॥
यादृशीस्तादृशीस्ताश्च रमन्ते प्रसभं बहु ॥
विद्ववन्तं भयेनासां गृह्णन्ति प्रसभं च तम् ॥ १५-७१ ॥
कथयन्तश्च तत्कर्म नयन्ते नरकान्क्रमात् ॥
अन्यं भजन्ते भूपाल पतिं त्यक्त्वा च याः स्त्रियः ॥ १५-७२ ॥
तत्पायःपुरुशास्तास्तु तत्पायःशयनेबलात् ॥
पातयित्वा रमन्ते च बहुकालं बलान्विताः ॥ १५-७३ ॥
ततस्तैर्योषितो मुक्ता हुताशनसमोज्ज्वलम् ॥
यः स्तम्भं समाश्लिष्य तिष्ठन्त्यब्दसहस्त्रकम् ॥ १५-७४ ॥
ततः क्षारोदकस्नानं क्षारोदकनिषेवणम् ॥
तदन्ते नरकान् सर्वान् भुञ्जतेऽब्दशतं शतम् ॥ १५-७५ ॥
यो हन्ति ब्राह्मणं गां च क्षत्रियं च नृपोत्तमम् ॥
स चापि यातनाः सर्वा भुङ्क्ते कल्पेषु पञ्चसु ॥ १५-७६ ॥
यः श्रृणोति महन्निन्दां सादरं तत्फलं श्रृणु ॥
तेषां कर्णेषु दाप्यन्ते तप्तायः कीलसञ्चयाः ॥ १५-७७ ॥
ततश्च तेषु छिद्रेषु तैलमत्युष्णमुल्बणम् ॥
पूर्यते च ततश्चापिं कुम्भीपाकं प्रपद्यते ॥ १५-७८ ॥
नास्तिकानां प्रवक्ष्यामि विमुखानां हरे हरौ ॥
अब्दानां कोटिपर्यन्तं लवणं भुञ्जते हि ते ॥ १५-७९ ॥
ततश्च कल्पपर्यन्तं रौरवे तप्तसैकते ॥
भज्यन्ते पापकर्मणोऽन्येप्येवं नराधिप ॥ १५-८० ॥
ब्राह्मणान्ये निरीक्षन्ते कोपदृष्ट्या नराधमाः ॥
तप्तसूचीसहस्त्रेण चक्षुस्तेषां प्रसूर्यते ॥ १५-८१ ॥
ततः क्षाराम्बुधाराभिः सेच्यन्ते नृपसत्तम ॥
ततश्च क्रकर्चेर्घोरैर्भिद्यन्ते पापकर्म्मणः ॥ १५-८२ ॥
विश्वासघातिनां चैव मर्यादाभेदिनां तथा ॥
परान्नलोल्लुपानां च नरकं श्रृणु दारुणम् ॥ १५-८३ ॥
स्वमांसभोजिनो नित्यं भक्षमाणाः श्वभिस्तु ते ॥
नरकेषु समस्तेषु प्रत्येकं ह्यब्दवासिनः ॥ १५-८४ ॥
प्रतिग्रहरता ये च ये वै नक्षत्रपाठकाः ॥
ये च देवलकान्नानां भोजिनस्ताञ्श्रृणुष्व मे ॥ १५-८५ ॥
राजन्नाकल्पपर्यन्तं यातनास्वासु दुःखिताः ॥
पच्यन्ते सततं पापाविष्टा भोगरताः सदा ॥ १५-८६ ॥
ततस्तैलेन पूर्यन्ते कालसूत्रप्रपीडिताः ॥
ततः क्षारोदकस्नानं मूत्रविष्टानिषेवणम् ॥ १५-८७ ॥
तदन्ते भुवमासाद्य भवन्ति म्लेच्छजातयः ॥
अन्योद्वेगरता ये तु यान्ति वैतरणीं नदीम् ॥ १५-८८ ॥
त्यक्तपञ्चमहायज्ञा लालाभक्षं व्रजन्ति हि ॥
उपासनापरित्यागी रौरवं नरकं व्रजेत् ॥ १५-८९ ॥
विप्रग्रामकरादानं कुर्वतां श्रृणु भूपते ॥
यातनास्वासु पच्यन्ते यावदाचन्द्रतारकम् ॥ १५-९० ॥
ग्रामेषु भूपालवरो यः कुर्यादधिकं करम् ॥
स सहस्त्रकुलो भुङ्क्तेनरकं कल्पपञ्चसु ॥ १५-९१ ॥
विप्रग्रामकरादानं योऽनुमन्तातु पापकृत् ॥
स एव कृतवान् राजन्ब्रह्महत्यासहस्त्रकम् ॥ १५-९२ ॥
कालसूत्रे महाघोरे स वसेद्दिचतुर्युगम् ॥
अयोनौ च वियोनौ च पशुयोनौ च यो नरः ॥ १५-९३ ॥
त्यजेद्रेतो महापापी सरेतोभोजनं लभेत् ॥
वसाकूपं ततः प्राप्य स्थित्वा दिव्याब्दसत्पकम् ॥ १५-९४ ॥
रेतोभोजी भवेन्मर्त्यः सर्वलोकेषु निन्दितः ॥
उपवासदिने राजन्दन्तधावनकृन्नरः ॥ १५-९५ ॥
स घोरं नरकं यातिव्याघ्रपक्षं चतुर्युगम् ॥
यः स्वकर्मपरित्यागी पाषण्डीत्युच्यते बुधैः ॥ १५-९६ ॥
तत्सङ्गकृतमोघः स्यात्तावुभावतिपापिनौ ॥
कल्पकोटिसहस्त्रेषु प्रान्पुतो नरकान्क्रमात् ॥ १५-९७ ॥
देवद्रव्यापहर्त्तारो गुरुद्रव्यापहारकाः ॥
ब्रह्महत्याव्रतसमं दुष्कृतं भुञ्जते नृप ॥ १५-९८ ॥
अनाथधनहर्त्तारो ह्यनाथं ये द्विषन्ति च ॥
कल्पकोटिसहस्त्राणि नरके ते वसन्ति च ॥ १५-९९ ॥
स्त्रीशूद्राणां समीपे तु ये वेदाध्ययने रताः ॥
तेषां पापफलं वक्ष्ये श्रृणुष्व सुसमाहितः ॥ १५-१०० ॥
अधःशीर्षोर्ध्वपादाश्च कीलिताः स्तम्भकद्वये ॥
ध्रूम्रपानरता नित्यं तिष्ठन्त्याब्रह्मवत्सरम् ॥ १५-१ ॥
जले देवालये वापि यस्त्यजेद्देहजं मलम् ॥
भ्रूणहत्यासमं पापं सम्प्रान्पोत्यतिदारुणम् ॥ १५-२ ॥
दन्तास्थिकेशनखरान्ये त्यज्यन्त्यमरालये ॥
जले वा भुक्तशेषं च तेषां पापफलं श्रृणु ॥ १५-३ ॥
प्रासप्रोता हलैर्भिन्ना आर्त्तरावविराविणः ॥
अत्युष्णतैलपाकेऽतितप्यन्ते भृशदारुणे ॥ १५-४ ॥
कुर्वन्ति दुःखसन्तप्तास्ततोऽन्येषु व्रजन्ति च ॥
ब्रह्मसंहरते यस्तु गन्धकाष्टं तथैव च ॥ १५-५ ॥
स याति नरकं घोरं यावदाचन्द्रतारकम् ॥
ब्रह्मस्वहरणं राजन्निहामुत्र च दुःखदम् ॥ १५-६ ॥
इहसम्पद्विनाशायपरत्रनरकाय च ॥
कूटसाक्ष्यंवदेद्यस्तु तस्य पापफलंश्रृणु ॥ १५-७ ॥
स याति यातनाः सर्वा यावदिन्द्राश्चतुर्दश ॥
इहपुत्राश्च विनश्यन्ति परत्र च ॥ १५-८ ॥
रौरवं नरकं भुङक्ते ततोऽन्यानपि च क्रमात् ॥
ये चातिकामिनो मर्त्या ये च मिथ्याप्रवादिनः ॥ १५-९ ॥
तेषां सुखे जलौकास्तु पूर्य्यन्ते पन्नगोपमाः ॥
एवं षष्टिसहस्त्राब्दे ततः क्षाराम्बुसेचनम् ॥ १५-१० ॥
ये वृथामांसनिरतास्ते यान्ति क्षारकर्दमम् ॥
ततो गजैर्निपात्यन्ते मरुत्प्रपतनं यथा ॥ १५-११ ॥
तदन्ते भवमासाद्य हीनाङ्गाः प्रभवन्ति च ॥
यस्त्वृतौ नाभिगच्छेत स्वस्त्रिंय मनुजेश्वर ॥ १५-१२ ॥
स याति रौरवं घोरं ब्रह्महकत्यां च विन्दति ॥
अन्याचाररतं दृष्ट्वा यः शक्तो न निवारयेत् ॥ १५-१३ ॥
तत्पापं समवान्पोति नरकं तावुभावपि ॥
पापिनां पापगणनां कृत्वान्येभ्यो दिशन्ति विन्दति ॥ १५-१४ ॥
अस्तित्वे तुल्यपापास्ते मिथ्यात्वे द्विगुणा नृप ॥
अपापे पातकं यस्तु समरोप्य विनिन्दति ॥ १५-१५ ॥
स याति नरकं घोरं यावञ्चर्द्रार्क तारकम् ॥
पापिनां निन्द्यमानानां पापार्द्धं क्षयमेति च ॥ १५-१६ ॥
यस्तु व्रतानि सङ्गृह्य असमाप्य परित्यज्येत् ॥
सोऽसिपत्रेऽनुभूयार्तिं हीनाङगोजायते भुवि ॥ १५-१७ ॥
अन्यैः सङ्गृह्यमाणानांव्रतानां विघ्नकृन्नरः ॥
अतीव दुःखदंरौद्रं स याति श्लेष्मभोजनम् ॥ १५-१८ ॥
न्याये च धर्मशिक्षायां पक्षपातं करोति यः ॥
न तस्य निष्कृतिर्भूयः प्रायश्चित्तायुतैरपि ॥ १५-१९ ॥
अभोज्यभोजी सम्प्राप्यं विङ्भोज्यं तु समायुतम् ॥
ततश्चण्डालयोनौ तु गोमांसाशी सदा भवेत् ॥ १५-२० ॥
अवमान्य द्विजान्वाग्भिर्ब्रह्महत्यां च विन्दति ॥
सर्वाश्चयातना भुक्त्वा चाण्डालो दशजन्मसु ॥ १५-२१ ॥
विप्राय दीयमाने तु यस्तु विघ्नं समाचरेत् ॥
ब्रह्महत्यासमं तेन कर्त्तव्यं व्रतमेव च ॥ १५-२२ ॥
अपहृत्य पस्स्यार्थं यः परेभ्यः प्रयच्छति ॥
अपहर्त्ता तु निरयी यस्यार्थस्तस्य तत्फलम् ॥ १५-२३ ॥
प्रतिश्रुत्याप्रदानेन लालाभक्षं व्रजेन्नरः ॥
यतिनिन्दापरो राजन् शिलानमात्रे प्रयाति हि ॥ १५-२४ ॥
आरामच्छेदिनो यान्ति युगानामेकविंशतिम् ॥
श्वभोजनं ततः सर्वा भुञ्जते यातनाः क्रमात् ॥ १५-२५ ॥
देवतागृहभेत्तारस्तडागानां च भूपते ॥
पुष्पारामभिदश्चैव यां गतिं यान्ति तच्छॄणु ॥ १५-२६ ॥
यातनास्वासु सर्वासु पच्यन्ते वै पृथक् पृथक् ॥
ततश्च विष्टाकृमयः कल्पानामेकविंशतिम् ॥ १५-२७ ॥
ततश्चाण्डालयोनौ तु शतजन्मानि भूपते ॥
ग्रामविध्वंसकानां तु दाहकानां च लुम्पताम् ॥ १५-२८ ॥
महत्पापं तदादेष्टुं न क्षमोऽहं निजायुषा ॥
उच्छिष्टभोजिनो ये च मित्रद्रोहपराश्च ये ॥ १५-२९ ॥
एतेषां यातनास्तीव्रा भवन्त्याचन्द्रतारकम् ॥
उच्छिन्नपितॄदेवेज्या वेन्दमार्गबहिःस्थिताः ॥ १५-३० ॥
पापानां यातानानां च धर्माणां चापि भूपते ॥
एवं बहुविधा भूप यातनाः पापकारिणाम् ॥ १५-३१ ॥
तेषां तासां च सङ्ख्यानं कर्त्तुं नालमहं प्रभो ॥
पापानां यातनानां च धर्माणां चापि भूपते ॥ १५-३२ ॥
सङ्ख्यां निगदितुं लोके कः क्षमो विष्णुना विना ॥
एतेषां सर्वपापानां धर्मशास्त्रविधानतः ॥ १५-३३ ॥
प्रायश्चित्तेषु चीर्णेषु पापराशिः प्रणश्यति ॥
प्रायश्चित्तानि कार्याणि समीपे कमलापतेः ॥ १५-३४ ॥
न्यूनातिरिक्तकृत्यानां सम्पूर्तिकरणाय च ॥
गङ्गा चतुलसी चैव सत्सङ्गो हरिकीर्त्तनम् ॥ १५-३५ ॥
अनसूया ह्यहिंसा च सर्वेप्येते हि पापहाः ॥
विष्ण्वर्पितानि कर्माणि सफलानि भवन्ति हि ॥ १५-३६ ॥
अनर्प्पितानि कर्माणि भस्मविन्यस्तद्रव्यवत् ॥
नित्यं नैमित्तिकं काम्यं यच्चान्यन्मोक्षमाधनम् ॥ १५-३७ ॥
विष्णौ समार्पितं सर्वं सात्त्विकं सफलं भवेत् ॥
हरिभक्तिः परा नृणां सर्वं पापप्राणाशिनी ॥ १५-३८ ॥
सा भक्तिदशधा ज्ञेया पापारण्यदवोपमा ॥
तामसै राजसैश्चैव सात्त्विकैश्च नृपोत्तम ॥ १५-३९ ॥
यच्चान्यस्य विनाशार्थं भजनं श्रीपतेर्नृप ॥
सा तामस्यधमा भक्तिः खलभावधरा यतः ॥ १५-४० ॥
योऽर्चयेत्कैतवधिया स्वैरिणी स्वपतिं यथा ॥
नारायणं जगन्नाथं तामसी मध्यमा तु सा ॥ १५-४१ ॥
देवापूजापरान्दृष्ट्वा मात्सर्याद्योऽर्चयेद्धीरम् ॥
सा भक्तिः पृथिवीपाल तामसी चोत्तमा स्मृता ॥ १५-४२ ॥
धनधान्यादिकं यस्तु प्रार्थयन्नर्चयेद्वरिम् ॥
श्रद्धया परया युक्तः सा राजस्यधमा स्मृता ॥ १५-४३ ॥
यः सर्वलोकविख्यातकीर्तिमुद्दिश्य माधवम् ॥
अर्चयेत्परया भक्त्या सा मध्या राजसी मता ॥ १५-४४ ॥
सालोक्यादि पदं यस्तु समुद्दिश्यार्चयेद्धरिम् ॥
सा राजस्युत्तमा भक्तिः कीर्तिता पृथिवीपते ॥ १५-४५ ॥
यस्तु स्वकृतपापानां क्षयार्थं प्रार्चयेद्वरिम् ॥
श्रद्धया परयोपेतः सा सात्त्विक्यधमा स्मृता ॥ १५-४६ ॥
हरेरिदं प्रियमिति शुश्रूषां कुरुते तु यः ॥
श्रद्धया संयुतो भूयः सात्त्विकी मध्यमा तु सा ॥ १५-४७ ॥
विधिबुद्ध्यार्चयेद्यस्तु दासवच्छ्रीपतिं नृप ॥
भक्तीनां प्रवरा सा तु उत्तमा सात्त्विकी स्मृता ॥ १५-४८ ॥
महीमानं हरेर्यस्तु किञ्चित्कृत्वा प्रियो नरः ॥
तन्मयत्वेन सन्तुष्टः सा भक्तिरुत्तमोत्तमा ॥ १५-४९ ॥
अहमेव परो विष्णुर्मयिसर्वमिदं जगत् ॥
इति यः सततं पश्येत्तं विद्यादुत्तमोत्तमम् ॥ १५-५० ॥
एवं दशविधा भक्तिः संसारच्छेदकारिणी ॥
तत्रापि सात्त्विकी भक्तिः सर्वकामफलप्रदा ॥ १५-५१ ॥
तस्माच्छृणुष्व भूपाल संसारविजिगीषुणा ॥
स्वकर्मणो विरोधेन भक्तिः कार्या जनार्दने ॥ १५-५२ ॥
यः स्वधर्मं परित्यज्य भक्तिमात्रेण जीवति ॥
न तस्य तुष्यते विष्णुराचारेणैव तुष्यते ॥ १५-५३ ॥
सर्वागमानामाचारः प्रथमं परिकल्पते ॥
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १५-५४ ॥
तस्मात्कार्या हरेर्भक्तिः स्वर्धमस्याविरोधिनी ॥
सदाचारविहीनानां धर्मा अप्यसुखप्रदाः ॥ १५-५५ ॥
स्वधर्महीना भक्तिश्वाप्यकृतैव प्रकीर्तिता ॥
यत्तु पृष्टं त्वया भूयस्तत्सर्वं गदितं मया ॥ १५-५६ ॥
तस्माद्धर्मपरो भूत्वा पूजयस्व जनार्दनम् ॥
नारायणमणीयांसं सुखमेष्यसि शाश्वतम् ॥ १५-५७ ॥
शिव एव हरिः साक्षाद्धरिरेव शिवः स्वयम् ॥
द्वयोरन्तरदृग्याति नरकारन्कोटिशः खलः ॥ १५-५८ ॥
तस्माद्विष्णुं शिवं वापि समं बुद्धा समर्चय ॥
भेदकृद्दुःखमाप्नोति इह लोके परत्र च ॥ १५-५९ ॥
यदर्थमहमायातस्त्वत्समीपं जनाधिप ॥
तत्ते वक्ष्यामि सुमते सावधानं निशामय ॥ १५-६० ॥
आत्मघातकपाप्मानो दग्धाः कपिलकोपतः ॥
वसन्ति नरके ते तु राजंस्तव पितामहाः ॥ १५-६१ ॥
तानुद्धर महाभाग गङ्गानयनकर्मणा ॥
गङ्गा सर्वाणि पापानि नाशयत्येव भूपते ॥ १५-६२ ॥
केशास्थिनखदन्दाश्च भस्मापि नृपसत्तम ॥
नयति विष्णुसदनं स्पृष्टा गाङ्गेन वारिणा ॥ १५-६३ ॥
यस्यास्थि भस्म वा राजन् गङ्गायां क्षिप्यते नरैः ॥
स सर्वपापनिर्मुक्तः प्रयाति भवनं हरेः ॥ १५-६४ ॥
यानि कानि च पापानि प्रोक्तानि तव भूपते ॥
तानि कर्माणि नश्यन्ति गङ्गाबिन्द्वभिषेचनात् ॥ १५-६५ ॥
सनक उवाच ॥
इत्युक्त्वा मुनिशार्दूल महाराजं भगीरथम् ॥
धर्मात्मानं धर्मराजः सद्यश्वान्तर्दधेतदा ॥ १५-६६ ॥
स तु राजा महाप्राज्ञः सर्वशास्त्रार्थपारगाः ॥
निक्षिप्य पृथिवीं सर्वां सचिवेषु ययौ वनम् ॥ १५-६७ ॥
तुहिनाद्रौ ततो गत्वा नरनारायणाश्रमात् ॥
पश्चिमे तुहिनाक्रान्ते श्रृङ्गेषोडशयोजने ॥ १५-६८ ॥
तपस्तप्त्वानयामास गङ्गां त्रैलोक्यपावनीम् ॥ १५-६९ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्माख्याने धर्मराजोपदेशेन भगीरथस्य गङ्गानयनोद्यमवर्णनं नाम पञ्चदशोऽध्यायः ॥