नारद उवाच ॥
शप्तः कथं वसिष्ठेन सौदासो नृपसत्तमः ॥
गङ्गाबिन्दूभिषेकेण पुनः शुद्धोऽबवत्कथम् ॥ ९-१ ॥
सर्वमेतदशेषेण भ्रातर्मे वक्तुमर्हसि ॥
श्रृण्वतां वदतां चैव गङ्गाख्यानं शुभावहम् ॥ ९-२ ॥
सनक उवाच ॥
सौदासः सर्वधर्मज्ञः सर्वज्ञो गुणवाञ्छुचिः ॥
बुभुजे पृथिवीं सर्वां पितृवद्रञ्जयन्प्रजाः ॥ ९-३ ॥
सगेरण यथा पूर्वं महीयं सप्तसागरा ॥
रक्षिता तद्वदमुना सर्वधर्माविरोधिना ॥ ९-४ ॥
पुत्रपौत्रसमायुक्तः सर्वैश्वर्यसमन्वितः ॥
त्रिंशदष्टसहस्त्राणि बुभुजे पृथिवीं युवा ॥ ९-५ ॥
सौदासस्त्वेकदा राजा मृगयाभिरतिर्वनम् ॥
विवेज्ञ सबलः सम्यक् शोधितं ह्यासमन्त्रिभिः ॥ ९-६ ॥
निषादैः सहितस्तत्र विनिघ्रन्मूगसञ्चयम् ॥
आससाद नदीं रेवां धर्मज्ञः स पिपासितः ॥ ९-७ ॥
सुदासतनयस्तत्र स्नात्वा कृत्वाह्निकं मुने ॥
भुक्त्वा च मन्त्रिभिः सार्ध्दं तां निशां तत्र चावसत् ॥ ९-८ ॥
ततः प्रातः समुथाय कृत्वा पौर्वाह्णिकीं क्रियाम् ॥
बभ्राम मन्त्रिसहितो नर्मदातीरजे वने ॥ ९-९ ॥
वनाद्वनान्तरं गच्छन्नेक एव महीपत्तिः ॥
आकर्णकृष्टबाणः सत् कृष्णसारं समन्वगात् ॥ ९-१० ॥
दूरसैन्योऽश्वमारूढः स राजानुव्रजन्मृगम् ॥
व्याघ्रद्वयं गुहासंस्थमपश्थमपश्यत्सुरते रतम् ॥ ९-११ ॥
मृगपृष्टं परित्यज्य व्याघ्रयोः सम्मुखं ययौ ॥
धनुःसंहितबाणेन तेनासौ शरशास्त्रवित् ॥ ९-१२ ॥
तां व्याघ्रीं पातयामास तीक्ष्णाग्रनतपर्वणा ॥
पतमाना तु साव्याघ्री षट्रत्रिंशद्योजनायता ॥ ९-१३ ॥
तडित्वद्धोरनिर्घोषा राक्षसी विकृताभवत् ॥
पतितां स्वप्रियां वीक्ष्य द्विषन्स व्याघ्रराक्षसः ॥ ९-१४ ॥
प्रतिक्रियां करिष्यामीत्युक्तवा चान्तर्दधे तदा ॥
राजा तु भयसंविग्नो वनेसैन्यं समेत्य च ॥ ९-१५ ॥
तद्रृत्तं कथयन्सर्वान्स्वां पुरीं स न्यवर्त्तत ॥
शङ्कमानस्तु तद्रक्षःकृत्या द्राजा सुदासजः ॥ ९-१६ ॥
परितत्याज मृगयां ततः प्रभृति नारद ॥
गते बहुतिथे काले हयमेधमखं नृपः ॥ ९-१७ ॥
समारेभे प्रसन्नात्मा वशिष्टाद्यमुनीश्वरैः ॥
तत्र ब्रह्मादिदेवेभ्यो हविर्दत्त्वा यथाविधि ॥ ९-१८ ॥
समाप्य यज्ञनिष्क्रान्तो वशिष्टः स्नातकोऽपि च ॥
अत्रान्तरे राक्षसोऽसौ नृपहिम्सितभार्यकः ॥
कर्तुं प्रतिक्रियां राज्ञे समायातोरुषान्वितः ॥ ९-१९ ॥
स राक्षसस्तस्य गुरौ प्रयाते वशिष्टवेषं तु तदैव धृत्वा ॥
राजानमभ्येत्य जगाद भोक्ष्ये मांसं समिच्छाम्यहमित्युवाच ॥ ९-२० ॥
भूयः समास्थाय स सूदवषं पक्त्वामिषं मानुपमस्य वादात् ॥
स्थितश्च राजापि हरि यपात्रे धृत्वा गुरोरागमनं प्रतीक्षन् ॥ ९-२१ ॥
तन्मांसं हेमपात्रस्थं सौदासो विनयान्वितः ॥
समागताय गुरवे ददौ तस्मै ससादरम् ॥ ९-२२ ॥
तं दृष्ट्वा चिन्तयामास गुरुः किमिति विस्मितः ॥ ९-२३ ॥
अपश्यन्मानुषं मासं परमेण समाधिना ॥
अहोऽस्य राज्ञो दौःशील्यमभक्ष्यं दत्तवान्मम ॥ ९-२४ ॥
इति विरमयमापन्नः प्रमन्युरभवन्मुनिः ॥
अभोऽज्यं मद्विघाताय दत्त हि पृथिवीपते ॥ ९-२५ ॥
तस्मात्तवापि भवतु ह्येतदेव हि भोजनम् ॥
नृमांसं रक्षसामेव भोज्यं दत्तं मम त्वया ॥ ९-२६ ॥
तद्याहि राक्षसत्वं त्वं तदाहारोचितं नृपा ॥
इति शापं ददत्यस्मिन्सौदासो भयविह्वूलः ॥ ९-२७ ॥
आज्ञत्पो भवतैवेति सकम्पोऽस्म व्यजिज्ञपत् ॥
भूश्च चिन्तयामास वशिष्टस्तेन नोदितः ॥ ९-२८ ॥
रक्षसा वञ्चितं भूपं ज्ञातवान् दिव्यचक्षुषा ॥
राजापि जलमादाय वशिष्टं शप्तुमुद्यतः ॥ ९-२९ ॥
समुद्यतं गुरुं शप्तं दृष्ट्वा भूयो रुपान्वितम् ॥
मदयन्ती प्रियातस्य प्रत्युवाचाथ सुव्रता ॥ ९-३० ॥
मदयन्त्युवाच ॥
भो भो क्षत्रियदायाद कोप संहर्तुमर्हसि ॥
त्वया यत्कर्म भोक्तव्यं तत्प्रात्पं नात्र संशयः ॥ ९-३१ ॥
गुरु तुङ्कृत्य हुङ्ङ्कृत्य यो वदेन्मृढधीर्नरः ॥
अरण्ये निर्जले देश स भवेद्बुह्यराक्षसः ॥ ९-३२ ॥
जितेन्द्रिया जितक्रोधा गुरु शुश्रूषणे रताः ॥
प्रयान्ति ब्रह्मसदनमिति शास्त्रेषु निश्चयः ॥ ९-३३ ॥
तयोक्तो भूपतिः कोपं त्यक्त्वा भार्यां ननन्द च ॥
जलं कुत्र क्षिपामीति चिन्तयामास चात्मना ॥ ९-३४ ॥
तज्जलं यत्र संसिक्तं तद्भवेद्भस्म निश्चितम् ॥
इति मत्वा जलं तत्तु पादयोर्न्यक्षिपत्स्वयम् ॥ ९-३५ ॥
तज्जलस्पर्शमात्रेण पादौ कल्माषतां गतौ ॥
कल्माषपाद इत्येवं ततः प्रभृति विस्तृतः ॥ ९-३६ ॥
कल्माषपादो मतिमान् प्रिययाश्चासितस्तदा ॥
मनसा सोऽतिभीतस्तु ववन्दे चरणं गुरोः ॥ ९-३७ ॥
उवाच च प्रपन्नस्तं प्राञ्जलिर्नयकोविदः ॥
क्षमस्व भगवन्सर्वं नापराधः कृतो मया ॥ ९-३८ ॥
तच्छुत्वोवाच भूपालं मुनिर्निःश्वस्य दुःखितः ॥
आत्मानं गर्हयामास ह्यविवेकपरायणम् ॥ ९-३९ ॥
अविवेको हि सर्वेषामापदां परमं पदम् ॥
विवेकरहितो लोके पशुरेव न संशयः ॥ ९-४० ॥
राज्ञा त्वजानता नूनमेतत्कर्मोचितं कृतम् ॥
विवेकरहितोऽज्ञोऽहं यतः पापं समाचरेत् ॥ ९-४१ ॥
विवेकनियतो याति यो वा को वापि निर्वृत्तिम् ॥
इत्युक्तवा चात्मनात्मानं प्रत्युवाच मुनिर्नृपम् ॥
नात्यन्तिङ्कं भवेदेतद्दादशाब्दं भविष्यति ॥ ९-४३ ॥
गङ्गाबिन्दूभिषिक्तस्तु त्यक्त्त्वा वै राक्षसीं तनुम् ॥
पूर्वरुपं त्वमापन्नो भोक्ष्यसे मेदिनीमिमाम् ॥ ९-४४ ॥
तद्बिन्दुसेकसम्भूतज्ञानेन गतकल्मषः ॥
हरिसेवापरो भूत्वा परां शान्तिं गमिष्यसि ॥ ९-४५ ॥शुभावहम्
इत्युक्त्वाथर्वविद्भूपं वशिष्टः स्वाश्रमं ययौ ॥
राजापि दुःखसम्पन्नो राक्षसीं तानुमाश्रितः ॥ ९-४६ ॥
क्षुत्पपासाविशेषार्तो नित्यं क्रोधपरायणः ॥
कृष्णक्षपाद्युतिर्भीमो बभ्राम विजने वने ॥ ९-४७ ॥
मृगांश्च विविधांस्तत्र मानुषांश्च सरीसृपान् ॥
विहङ्गमान्प्लवङ्गांश्च प्रशस्तांस्तानभक्षयत् ॥ ९-४८ ॥
अस्थिभिर्बहुभिर्भूयः पीतरक्तकलेवरैः ॥
रक्तान्तप्रेतकेशैशअच चित्रासीद्भूर्भयङ्करी ॥ ९-४९ ॥
ऋतुत्रये स पृथिवीं शतयो जनविस्तृताम् ॥
कृत्वातिदुःखितां पश्चाद्वनान्तरमुपागमत् ॥ ९-५० ॥
तत्रापि कृतवान्नित्यं नरमांसाशनं सदा ॥
जगाम नर्मदातीरं मुनिसिद्धनिषेवितम् ॥ ९-५१ ॥
विचरन्नर्मदातीरे सर्वलोकभयङ्करः ॥
अपश्यत्कञ्चन मुनिं रमन्तं प्रियया सह ॥ ९-५२ ॥
क्षुधानलेन सन्तत्पस्तं मुनिं समुपाद्रवत् ॥
जाग्राह चातिवेगेन व्याधो मृगशिशं यथा ॥ ९-५३ ॥
ब्राह्मणी स्वपतिं वीक्ष्य निशाचरकरस्थितम् ॥
शिरस्यञ्जलिमाधाय प्रोवाच भयविह्वला ॥ ९-५४ ॥
ब्राह्मण्युवाच ॥
भो भो नृपतिशार्दूल त्राहि मां भयविह्वलाम् ॥
प्राणप्रिय प्रदानेन कुरु पूर्णं मनोरथम् ॥ ९-५५ ॥
नाम्ना मित्रसहस्त्वं हि सूर्यवंशसमुद्भवः ॥
न राक्षसस्ततोऽनाथां पाहि मां विजने वने ॥ ९-५६ ॥
या नारी भर्त्तृरहिता जीवत्यपि मृतोपमा ॥
तथापि बालवैधव्यं किं वक्ष्याम्यरिमर्दन ॥ ९-५७ ॥
न मातापितरौ जाने नापि बन्धुं च कञ्चन ॥
पतिरेव परो बन्धुः परमं जीवनं मम ॥ ९-५८ ॥
भवान्येत्त्यखिलान्धर्मान्योषितां वर्त्तनं यथा ॥
त्रायस्व बन्धुरहितां बालापत्यां जनेश्वर ॥ ९-५९ ॥
कथं जीवामि पत्यास्मिन्हीना हि विजने वने ॥
दुहिताहं भगवतस्त्राहि मां पतिदानतः ॥ ९-६० ॥
प्रणदानात्परं दानं न भूतं न भविष्यति ॥
वदन्तीति महाप्राज्ञाः प्राणदानं कुरुष्व मे ॥ ९-६१ ॥
इत्युक्तावा सा पपातास्य राक्षसस्य पदाग्रतः ॥
एवं सम्प्रार्थ्यमानोऽपि ब्राह्मण्या राक्षसो द्विजम् ॥ ९-६२ ॥
अभक्षयकृष्णसारशिशुं व्याघ्रो यथा बलात् ॥ ९-६२ ॥
ततो विलप्य बहुधा तस्य पत्नी पतिव्रता ॥
पूर्वशापहतं भूपमशपत्क्रोधिता पुनः ॥ ९-६३ ॥
पतिं मे सुरतासक्तं यस्माद्धिंसितवान्बलात् ॥
तस्मात्स्त्रीसङ्गमं प्रात्पस्त्वमपि प्राप्स्यसे मृतिम् ॥ ९-६४ ॥
शप्त्वैवं ब्राह्मणी क्रुद्धा पुनः शापान्तरं ददौ ॥
राक्षसत्वं ध्रुवं तेऽस्तु मत्पतिर्भक्षितो यतः ॥ ९-६५ ॥
सोऽपि शापद्वयं श्रुत्वा तया दत्तं निशाचरः ॥
प्रमन्युः प्राहि विसृजन्कोपादङ्गारसञ्चयम् ॥ ९-६६ ॥
दुष्टे कस्मात्प्रदत्तं मेवृथा शापद्वयं त्वया ॥
एकस्यैवापराधस्य शापस्त्वेको ममोचितः ॥ ९-६७ ॥
यस्मात्क्षिपसि दुष्टाग्येमयि शापन्तरं ततः ॥
पिशाचयोनिमद्यैव याहि पुत्रसमन्विता ॥ ९-६८ ॥
तेनैवं ब्रह्मणी शत्पा पिशाचत्वं तदा गता ॥
क्षुधार्ता सुस्वरं भीमारुरोदापत्यसंयुता ॥ ९-६९ ॥
राक्षसश्च पिशाची च क्रोशन्तौ निर्जने वने ॥
जग्मतुर्नर्मदातीरे वनं राक्षससेवितम् ॥ ९-७० ॥
औदासीन्यं गुरौ कृत्वा राक्षसीं तनुमाश्रितः ॥
तत्रास्ते दुःखसन्तत्पः कश्चिल्लोकविरोधकृत् ॥ ९-७१ ॥
राक्षसं च पिशाचीं च दृष्ट्वा रववटमागतौ ॥
उवाच क्रोधबहुलो वटस्थो ब्रह्मराक्षसः ॥ ९-७२ ॥
किमर्थमागतौ भीमौ युवां मत्स्थानमीप्सितम् ॥
ईदृशौ केन पापेन जातौ मे ब्रुवतां ध्रुवम् ॥ ९-७३ ॥
सौदासस्तद्वचः श्रुत्वातया यच्चात्मना कृतम् ॥
सर्वं निवेदयित्वास्मै पश्चादेतदुवाच ह ॥ ९-७४ ॥
सौदास उवाच ॥
कस्त्वं वद महाभाग त्वया वै किं कृतं पुरा ॥
सख्युर्ममाति स्नेहेन तत्सर्वं वक्तुमर्हसि ॥ ९-७५ ॥
करोति वञ्चनं मित्रे यो वा को वापि दुष्टधीः ॥
स हि पापपालं भुङ्क्ते यातनास्तु युगायुतम् ॥ ९-७६ ॥
जन्तूनां सर्वदुःखानि क्षीयन्ते मित्रदर्शनात् ॥
तस्मान्मित्रेषु मतिमान्न कुर्याद्वञ्चनं कदा ॥ ९-७७ ॥
कल्माषपादेनेत्युक्तो वटस्थो ब्रह्मराक्षसः ॥
उवाच प्रीतिमापन्नो धर्मवाक्यानि नारद ॥ ९-७८ ॥
ब्रह्मराक्षस उवाच ॥
॥ अहमासं पुरा विप्रो मागधो वेदपारगः ॥
सोमदत्त इति ख्यातो नाम्ना धर्मपरायणः ॥ ९-७९ ॥
प्रमत्तोऽहं महाभाग विद्यया वयसा धनैः ॥
औदासीन्यं गुरोः कृत्वा प्रात्पवानीदृशीं गतिम् ॥ ९-८० ॥
नलभेऽहं सुखं किं चिज्जिताहारोऽतिदुःखितः ॥
मया तु भक्षिता विप्राः शतशोऽथ सहस्रशः ॥ ९-८१ ॥
क्षुत्पिपासापरो नित्यमन्तस्तापेन पीडितः ॥
जगत्रासकरो नित्यं मांसाशनपरायणः ॥ ९-८२ ॥
गुर्ववज्ञा मनुष्याणां राक्षसत्वप्रदायिनी ॥
मयानुभूतमेतद्धि ततः श्रीमान्न चाचरेत् ॥ ९-८३ ॥
कल्माषपाद उवाच ॥
॥ गुरुस्तु कीदृशः प्रोक्तः कस्त्वयाश्लाघितः पुरा ॥
तद्वदस्व सरवे सर्वं परं कौतूहलं हि मे ॥ ९-८४ ॥
ब्रह्मराक्षस उवाच ॥
॥ गुरवः सन्ति बहवः पूज्या वन्द्याश्च सादरम् ॥
यातानहं कथयिष्यामि श्रृणुष्वैकमनाः सरवे ॥ ९-८५ ॥
अध्यापकश्च वेदानां वेदार्थयुतिबोधकः ॥
शास्त्रवक्ता धर्मवक्ता नीतिशास्त्रोपदेशकः ॥ ९-८६ ॥
मन्त्रोपदेशव्याख्याख्याकृद्वेदसदंहहृत्तथा ॥
व्रतोपदेशकश्चैव भयत्रातान्नदो हि च ॥ ९-८७ ॥
श्वशुरो मातुलश्चैव ज्येष्ठभ्राता पिता तथा ॥
उपनेता निषेक्ता च संस्कर्त्ता मित्रसत्तम ॥ ९-८८ ॥
एते हि गुरवः प्रोक्ताः पूज्या वन्द्यश्च सादरम् ॥ ९-८९ ॥
कल्माषपाद उवाच ॥
गुरवो बहवः प्रोक्ता एतेषां कतमो वरः ॥
तुल्याः सर्वेऽप्युत सरवे तद्यथावद्धि ब्रूहि मे ॥ ९-९० ॥
ब्रह्मराक्षस उवाच ॥
॥ साधु साधु महाप्राज्ञ यत्पृष्टं तद्वदामि ते ॥
गुरुमाहात्म्यकथनं श्रवणं चानुमोदनम् ॥ ९-९१ ॥
सर्वेषां श्रेय आधत्ते तस्माद्वक्ष्यामि साम्प्रतम् ॥
एते समानपूजार्हाः सर्वदा नात्र संशयः ॥ ९-९२ ॥
तथापि श्रुणु वक्ष्यामि शास्त्राणां सारनिश्चयम् ॥
अध्यापकाश्च वेदानां मन्त्रव्याख्याकृतस्तथा ॥ ९-९३ ॥
पिता च धर्मवक्ता च विशेषगुरवः स्मृताः
एतेषामपि भूपाल श्रृणुष्व प्रवरं गुरुम् ॥ ॥ ९-९४ ॥
सर्वशास्त्रार्थतत्वज्ञैर्भाषितं प्रवदामि ते ॥
यः पुराणानि वदति धर्मयुक्तानि पणडितः ॥ ९-९५ ॥
संसारपाशविच्छेदकरणानि स उत्तमः ॥
देवपूजार्हकर्माणि देवतापूजने फलम् ॥ ९-९६ ॥
जायते च पुराणेभ्यस्तस्मात्तानीह देवताः ॥
सर्ववेदार्थसाराणि पुराणानीति भूपते ॥ ९-९७ ॥
वदन्ति मुनयश्चैव तदूक्ता परमो गुरुः ॥
यः संसारार्णत्वं तर्त्तुमुद्योगं कुरुते नरः ॥ ९-९८ ॥
श्रुणुयात्स पुराणानि इति शास्त्रविभागकृत् ॥
प्रोक्तवान्सर्वधर्माश्च पुराणेषु महीपते ॥ ९-९९ ॥
तर्कस्तु वादहेतुः स्यान्नीतिस्त्वैहिकसाधनम् ॥
पुराणानि महाबुद्धे इहामुत्र सुखाय हि ॥ ९-१०० ॥
यः श्रृणोति पुराणानि सततं भक्तिसंयुतः ॥
तस्य स्यान्निर्मला बुद्धिर्भूयो धर्मपरायणः ॥ ९-१ ॥
पुराणश्रवणाद्भक्तिर्जायते श्रीपतौ शुभा ॥
विष्णुभक्तनृणां भूप धर्मे बुद्धिः प्रवर्त्तते ॥ ९-२ ॥
धर्मात्पापानि नश्यन्ति ज्ञानं शुद्धं च जायते ॥
धर्मार्थकाममोक्षाणां ये फलान्यभिलिप्सवः ॥ ९-३ ॥
श्रुणुयुस्ते पुराणानि प्राहुरित्थं पुराविदः ॥
अहं तु गौतममुनेः सर्वज्ञाद्ब्रह्यवादिनः ॥ ९-४ ॥
श्रुतवान्सर्वधर्मार्थ गङ्गातीरे मनोरमे ॥
कदाचित्परमेशस्य पूजां कर्त्तुमहं गतः ॥ ९-५ ॥
उपस्थितायापि तस्मै प्रणामं न ह्यकारिषम् ॥
स तु शान्तो महाबुद्धिर्गौतमस्तेजसां निधिः ॥ ९-६ ॥
मन्त्रोदितानि कर्मणि करोतीतिमुदं ययौ ॥
यस्त्वर्चितो मया देवः शिवः सर्वजगद्गुरुः ॥ ९-७ ॥
गुर्ववज्ञा कृतायेन राक्षसन्त्वे नियुक्तवान् ॥
ज्ञानतोऽज्ञानतो वापि योऽवज्ञां कुरुते गुरोः ॥ ९-८ ॥
तस्यैवाशु प्रणश्यन्ति धीविद्यार्थात्मजक्रियाः ॥
शुश्रूषां कुरुते यस्तु गुरुणां सादरं नरः ॥ ९-९ ॥
तस्य सम्पद्भवेद्भूप इति प्राहुर्विपश्चितः ॥
तेन शापेन दग्धोऽहमन्तश्चैव क्षधाग्निना ॥ ९-१० ॥
मोक्षं कदा प्रयास्यामि न जाने नृपसत्तम ॥
एवं वदति विप्रेन्द्र वटस्थेऽस्मिन्निशाचरे ॥ ९-११ ॥
धर्मशास्त्रप्रसङ्गेन तयोः पापं क्षयं गतम् ॥
एतस्मिन्नन्तरे प्राप्तः कश्चिद्विप्रोऽतिधार्मिकः ॥ ९-१२ ॥
कलिङ्गदेशसम्भूतो नान्म्रा गर्ग इति स्मृतः ॥
वहन्गङ्गाजलं स्कन्धे स्तुवन् विश्वेश्वरं प्रभुम् ॥ ९-१३ ॥
गायन्नामानि तस्यैव मुदा हृष्टतनू रुहः ॥
तमागतं मुनिं दृष्ट्वा पिशाचीराक्षसौ च तौ ॥ ९-१४ ॥
प्राप्तं नः पारणेत्युक्त्वा प्राद्ववन्नूर्ध्वबाहवः ॥
तेन कीर्तितनामानि श्रुत्वा दूरे व्यवस्थिताः ॥
अशक्तास्तं धर्षयितुमिदमूचुश्च राक्षसाः ॥ ९-१५ ॥
अहो विप्र महाभाग नमस्तुभ्यं महात्मने ॥
नामकीर्तनमाहात्म्याद्राक्षसा दूरगावयम् ॥ ९-१६ ॥
अस्माभिर्भक्षिताः पूर्वं विप्राः कोटिसहस्रशः ॥
नामप्रावरणं विप्र रक्षति त्वां महाभयात् ॥ ९-१७ ॥
नामश्रवणमात्रेण राक्षसा अपि भो वयम् ॥
परां शान्तिं समापन्ना महिम्ना ह्यच्युतस्य वै ॥ ९-१८ ॥
सर्वथा त्वं महाभाग रागादिरुहितोह्यसि ॥
गङ्गाजलाभिषेकेण पाह्यस्मात्पातकोच्चयात् ॥ ८-१९ ॥
हरिसे वापरो भूत्वा यश्चात्मानं तु तारयेत् ॥
स तारयेज्जगत्सर्वमिति शंसन्ति सूरयः ॥ ९-२० ॥
अवहाय हरेर्नाम घोरसंसारभेषजम् ॥
केनोपायेन लभ्येत मुक्तिः सर्वत्र दुर्लभा ॥ ९-२१ ॥
लोहोडुपेन प्रतरन्निमजत्युदके यथा ॥
ततैवाकृतपुण्यास्तु तारयन्ति कथं परान् ॥ ९-२२ ॥
अहो चरित्रं महतां सर्वलोकसुखा वहम् ॥
यथा हि सर्वलोकानामानन्दाय कलानिधिः ॥ ९-२३ ॥
पृथिव्यां यानि तीर्थानि पवित्राणि द्विजोत्तम् ॥
तानि सर्वाणि गङ्गायाः कणस्यापि समानि न ॥ ९-२४ ॥
तुलसीदलप्रदलसम्म्मिश्रमपि सर्षपमात्रकम् ॥
गङ्गाजलं पुनात्येव कुलानामेकविंशतिम् ॥ ९-२५ ॥
तस्माद्विप्र महाभाग सर्वशास्त्रार्थकोविद ॥
गङ्गाजलप्रदानेन पाह्मस्मान्पापकर्मिणः ॥ ९-२६ ॥
इत्याख्यातं राक्षसैस्तैर्गङ्गामाहात्म्यमुत्तमम् ॥
निशम्य विस्मया विष्टो बभूव द्विजसतमः ॥ ९-२७ ॥
एषामपीद्दशी भक्तिर्गङ्गायां लोकमातरि ॥
किमु ज्ञानप्रभावाणां महतां पुण्यशालिनाम् ॥ ९-२८ ॥
अथासौ मनसा धर्मं विनिश्चित्य द्विजोत्तमः ॥
सर्वपूतहितो भक्तः प्राप्नोतीति परं पदम् ॥ ९-२९ ॥
ततो विप्रः कृपाविष्टो गङ्गाजलप्रनुत्तममम् ॥
तुलसीदलसम्मिश्रं तेषु रक्षःस्वसेचयत् ॥ ९-३० ॥
राक्षसास्तेन सिक्तास्तु सर्षपोपमबिन्दुना ॥
विमृज्य राक्षसं भावमभवन्देवतोपमाः ॥ ९-३१ ॥
ब्राह्मणी पुत्र सम्यक्ते जग्मुर्हस्तथैव च ॥
कोटिसूर्यप्रतीकाशा बभूवुर्विवुधर्पभाः ॥ ९-३२ ॥
शङ्खचक्रगदाचिह्ना हरिसारुप्यमागताः ॥
स्तुवन्तो ब्राह्मणं सम्यक्ते जग्मुर्हरिमन्दिरम् ॥ ९-३३ ॥
राजा कल्माषपादस्तु निजरुपं समास्थितः ॥
जगाम महतीं चिन्तां दृष्ट्वा तान्मुक्तिगानधान् ॥ ९-३४ ॥
तस्मिन् राज्ञि सुदुःखार्ते गूढरुपा सरस्वती ॥
धर्ममूलं महावाक्यं बभाषेऽगाधया गिरा ॥ ९-३५ ॥
भो भो राजन्महाभाग न दुःखं गन्तुमर्हसि ॥
राजस्तवापि भोगान्ते महच्छ्रेयो भविष्यति ॥ ९-३६ ॥
सत्कर्मधूतपापा ये हरिभक्तिपरायणाः ॥
प्रयान्ति नात्र सन्देहस्तद्विष्णोः परमं पदम् ॥ ९-३७ ॥
सर्वभूतदयायुक्ता धर्ममार्गप्रवर्तिनः ॥
प्रयान्ति परमं स्थानं गुरुपूजापरायणाः ॥ ९-३८ ॥
इतीरितं समाकर्ण्य भारत्या नृपसतमः ॥
मनसा निर्वृत्तिं प्राप्यसस्मार च गुरोर्वचः ॥ ९-३९ ॥
स्तुवन्गुरुं च तं विग्नं हरिं चैवातिहर्षितः ॥
पीर्ववृत्तं च विप्राय सर्वं तस्मै न्यवेदयत् ॥ ९-४० ॥
ततो नृपस्तु कालिङ्गं प्रणम्य विधिर्वमुने ॥
नामानि व्याहरन्विष्णोः सद्यो वाराणसीं ययौ ॥ ९-४१ ॥
षण्मासं तत्र गङ्गायां स्नात्वा दृष्ट्वा सदाशिवम् ॥
ब्राह्मणीदत्तश पात्तु मुक्तो मित्रसहोऽभवत् ॥ ९-४२ ॥
ततस्तु स्वपुरीं प्राप्तो वसिष्ठेन महात्मना ॥
अभिषिक्तो मुनुश्रेष्ट स्वकं राज्यमपालयत् ॥ ९-४३ ॥
पालयित्वा महीं कृत्स्त्रां भुक्त्वा भोगान्स्त्रियं विना ॥
वशिष्टात्प्राप्य सन्तानं गतो मोक्षं नृपोत्तमः ॥ ९-४४ ॥
नैतच्चित्रं द्विजश्रेष्ट विष्णोर्वाराणसीगुणान् ॥
गृणञ्छृण्वन्स्मरन्गङ्गां पीत्वा मुक्तो भवेन्नरः ॥ ९-४५ ॥
तस्मान्माहिम्ने विप्रेन्द्र गङ्गायाः शक्यते नहि ॥
पारं गन्तुं सुराधीशैर्ब्रह्मविष्णुशिवरपि ॥ ९-४६ ॥
यन्नामस्मरणादेव महापातककोटिभिः ॥
विमुक्तो ब्रह्मसदनं नरो याति न संशयः ॥ ९-४७ ॥
गङ्गा गङ्गेति यन्नाम सकृदप्युच्यते यदा ॥
तदैव पापनिमुक्तो ब्रह्मलोके महीयते ॥ ९-४८ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गा माहात्म्ये नवमोऽध्यायः ॥ ९॥