००८

सनक उवाच ॥
एवमौर्वाश्रमे ते द्वे बाहुभार्ये मुनीश्वर ॥
चक्राते भक्तिभावेन शुश्रूषआं प्रतिवासरम् ॥ ८-१ ॥

गते वर्षार्ध्दके काले ज्येष्ठा राज्ञी तु या द्विज ॥
तस्याः पापमतिर्जाता सपत्न्याः सम्पदं प्रति ॥ ८-२ ॥

ततस्तया गरो दत्तः कनिष्ठायै तु पापया ॥
न स्वप्रभावं चक्रे वै गरो मुनिनिषेवया ॥ ८-३ ॥

भूलेपनादिभिः सम्यग्यतः सामुदिनं मुनेः ॥
चकार सेवां तेनासौ जीर्णपुण्येन कर्मणा ॥ ८-४ ॥

ततो मास त्रयेऽतीते गरेण सहितंसुतम् ॥
सुषाव सुशुभे काले शुश्रूषानष्टकिल्बिषा ॥ ८-५ ॥

अहो सत्सङ्गतिर्लोके किं पापं न विनाशयेत् ॥
न तदातिसुखं किं वा नराणां पुण्यकर्मणा ॥ ८-६ ॥

ज्ञानाज्ञानकृतं पापं यच्चान्यत्कारीतं परैः ॥
तत्सर्वं नाशयत्याशु परिचर्या महात्मनाम् ॥ ८-७ ॥

जडोऽपि याति पूज्यत्वं सत्सङ्गाज्जगतीतलं ॥
कलामात्रोऽपि शीताशुः शम्भुना स्वीकृतो यथा ॥ ८-८ ॥

सत्सङ्गतिः परामृद्धिं ददाति हि नृणां सदा ॥
इहामुत्र च विप्रेन्द्र सन्तः पूज्यतमास्ततः ॥ ८-९ ॥

अहो महद्गुणान्वक्तुं कः समर्थो मुनीश्वरा ॥
गर्भं प्राप्तो गरो जीर्णो मासत्रयमहोऽद्भुतम् ॥ ८-१० ॥

गरेण सहितं पुत्रं दृष्ट्वा तेजोनिधिर्मुनिः ॥
जातकर्म चचकारासौ तन्नाम सगरेति च ॥ ८-११ ॥

पुपोष सगरं बालं तन्माता प्रीतिपूर्वकम् ॥
चौलोपवीतकर्माणि तथा चक्रे मुनीश्वरः ॥ ८-१२ ॥

शास्त्राण्यध्यापयामास राजयोग्यानि मन्त्रवित् ॥
समर्थं सगरं दृष्ट्वा किञ्चिदुद्भिन्नशैशवम् ॥ ८-१३ ॥

मन्त्रवत्सर्व शास्त्रास्त्रं दत्तवान्स मुनीश्वरः ॥
सगरः शिक्षितस्तेन सम्यगौर्वर्षिणा मुने ॥ ८-१४ ॥

बभूव बलवान्धर्मी कृतज्ञो गुणवान्सुधीः ॥
धर्मज्ञः सोऽपि सगरो मुनेरमिततेजसः ॥

सभित्कुशांवुपुष्पादि प्रत्यहं समुपानयत् ॥ ८-१५ ॥
स कदाचिद्गुणनिधिः प्रणिपत्य स्वमातरम् ॥

उवाच प्राञ्जलिर्भूत्वा सगरो विनयान्वितः ॥ ८-१६ ॥

सगर उवाच ॥
मातर्गतः पिता कुत्र किन्नामा कस्य वंशजः ॥
तत्सर्वं मेसमाचक्ष्व श्रोतुं कौतूहलं मम ॥ ८-१७ ॥

पित्रा विहीना ये लोके जीवन्तोऽपि मृतोपमाः ॥ ८-१८ ॥
दरीद्रोऽपि पिता यस्य ह्यास्ते स धनदोपमः ॥

यस्य माता पिता नास्ति सुखं तस्य न विद्यते ॥ ८-१९ ॥
धर्महीनो यथा मूर्खः परत्रेह च निन्दितः ॥

मातापितृविहीनस्य अज्ञस्याप्यविवेकिनः ॥
अपुत्रस्य वृथां जन्म ऋणग्रस्तस्य चैव हि ॥ ८-२० ॥

चन्द्रहीना यथा रात्रिः पह्महीनं यथा सरः ॥
पतिहीना यथा नारी पितृहीनस्तथा शिशुः ॥ ८-२१ ॥

धर्महीनो यथा जन्तुः कर्महीनो यथा गृही ॥
पशुहीनो यथा वैश्यस्तया पित्रा विनार्भक्तः ॥ ८-२२ ॥

सत्यहीनं यथा वाक्यं साधुहीना यथा सभा ॥
तपो यथा दयाहीनं सथा पित्रा विनार्भकः ॥ ८-२३ ॥

वृक्षहीनं यथारण्यं जलहीना यथा नदी ॥
वेगहीनो यथा वाजी तथा पित्रा विनार्भक्तः ॥ ८-२४ ॥

यथा लगुतरो लोके मातर्याव्ञापरो नरः ॥
तथा पित्रा विहीनस्तु बहुदुःखान्वितः सुतः ॥ ८-२५ ॥

इतीतितं सुतेनैषा श्रुत्वा निःश्वास्य दुःखिता ॥
सम्पृष्टं तद्यथावृत्तं सर्वं तस्मै न्यवेदयत् ॥ ८-२६ ॥

तच्छुत्वा सगरः क्रुद्धः कोपसंरक्त लोचनः ॥
हनिष्यामीत्यरातीन्स प्रतिज्ञामकरोत्तदा ॥ ८-२७ ॥

प्रदक्षिणीकृत्य मुनिं जननीं च प्रणम्य सः ॥
प्रस्थापितः प्रतस्थे च तेनैव मुनिना वदा ॥ ८-२८ ॥

और्वाश्रमाद्रिनिष्क्रान्तः सगरः सत्यवाक् शुचिः ॥
वशिष्टं स्वकुलाचार्यं प्राप्तः प्रीतिसमन्वितः ॥ ८-२९ ॥

प्रणम्य गुरवे तस्मै वशिष्टाय महात्मने ॥
सर्वं विज्ञापयामास ज्ञानदृष्ट्या विजानते ॥ ८-३० ॥

ऐन्द्रास्त्रं वारुणं ब्राह्ममाग्रेयं सगरो नृपः ॥
तेनैव मुनिनाऽवाप खङ्गं वज्रोपमं धनुः ॥ ८-३१ ॥

ततस्तेनाभ्यनुज्ञातः सगरः सौमनस्यवान् ॥
आशीर्भिरर्चितः सद्यः प्रतस्थे प्रणिपत्य तम् ॥ ८-३२ ॥

एकेनैव तु चापेन स शूरः परिपन्थिनः ॥
सपुत्रपौत्रान्सगणानकरोत्स्वर्गासिनः ॥ ८-३३ ॥

तच्चापमुक्तबाणाग्निसन्ततास्तदरातयः ॥
केचिद्विनष्टा सन्त्रस्तास्तथा चान्ये प्रदुद्रुवुः ॥ ८-३४ ॥

केचिद्विशीर्ण केशाश्चवल्मीकोपरि संस्थिताः ॥
तृणान्यभक्षयन्केचिन्नग्राश्च विविशुर्जलम् ॥ ८-३५ ॥

शकाश्च यवनाश्वेवतथा चान्ये महीभृतः ॥
सत्वरं शरणं जग्मुर्वशिष्टं प्राणलोलुपाः ॥ ८-३६ ॥

जितक्षितिर्बाहुपुत्रो रिपून्गुरुसमीपगान् ॥
चारैर्विज्ञातवान्सद्यः प्रात्प श्चाचार्यसन्निधिम् ॥ ८-३७ ॥

तमागतं बाहुसुतं निशम्य मुनिर्वशिष्टः शरणागतांस्तान् ॥
त्रातुं च शिष्याभिहितं च कर्तुं विवारयामास तदा क्षणेन ॥ ८-३८ ॥

चकार मुण्डाञ्शबरान्यवनाँल्लम्बमूर्द्धजान् ॥
अन्धांश्च श्मश्रुलान्सर्वान्मुण्डान्वेदवहिष्कृतान् ॥ ८-३९ ॥

वसिष्टमुनिना तेन हतप्रायान्निरीक्ष्य सः ॥
प्रहसन्प्राह सगरः स्वगुरुं तपसो निधिम् ॥ ८-४० ॥

॥ सागर उवाच ॥
भो भो गुरो दुराचारानेतान्रक्षसि तान्वृथा ॥
सर्वथाहं हनिष्यामि मत्पितुर्देशहारकान् ॥ ८-४१ ॥

उपेक्षेत समर्थः सन्धर्मस्य परिपन्थिनः ॥
स एव सर्वनाशाय हेतुभूतो न संशयः ॥ ८-४२ ॥

बान्धवं प्रथमं मत्वा दुर्जनाः सकलं जगत् ॥
त एव बलहीनाश्चेद्भजन्तेऽत्यन्तसाधुताम् ॥ ८-४३ ॥

अहो मायाकृतं कर्म खलाः कश्मलचेतसः ॥
तावत्कुर्वन्ति कार्याणि यावत्स्यात्प्रबलं बलम् ॥ ८-४४ ॥

दासभावं च शत्रूणां वारस्त्रीणां च सौहृदम् ॥
साधुभावं च सर्पाणां श्रेयस्कामो न विश्वसेत् ॥ ८-४५ ॥

प्रहासं कुर्वते नित्यं यान्दन्तान्दर्शयन्खलाः ॥
तानेव दर्शयन्त्याशु स्वसामर्थ्य विपर्यये ॥ ८-४६ ॥

पिशुना जिह्वया पूर्वं परुषं प्रवदन्ति च ॥
अतीव करुणं वाक्यं वदन्त्येव तथाबलाः ॥ ८-४७ ॥

श्रेयस्कामो भवेद्यस्तु नीतिशास्त्रार्थकोविदः ॥
साधुत्वं समभावं च खलानां नैव विश्वसेत् ॥ ८-४८ ॥

दुर्जनं प्रणतिं यान्ते मित्रं कैतवशीलितम् ॥
दुष्टां भार्यां च विश्वस्तो मृत एव न संशयः ॥ ८-४९ ॥

मा रक्ष तस्मादेतान्वै गोरुपव्याघ्रकर्मिणः ॥
हत्वैतानखिलान् दुष्टांस्त्वत्प्रसादान्महीं भजे ॥ ८-५० ॥

वशिष्टस्तद्वचः श्रुत्वा सुप्रीतो मुनिसत्तमः ॥
कराभ्यां सगस्ययाङ्गं स्पृशन्निदमुवाच ह ॥ ८-५१ ॥

वसिष्ट उवाच ॥
साधु साधु महाभाग सत्यं वदसि सुव्रत ॥
तथापि मद्वचऋ श्रुत्वा परां शान्तिं लभिष्यसि ॥ ८-५२ ॥

मयैते निहिताः पूर्वं त्वत्प्रतिज्ञाविरोधिनः ॥
हतानां हनने कीर्तिः का समुत्पद्यते वद ॥ ८-५३ ॥

भूमीश जन्तवः सर्वे कर्मपाशेन यन्त्रिताः ॥
तथापि पापैर्निहताः किमर्थं हंसि तान्पुनः ॥ ८-५४ ॥

देहस्तु पापजनितः पूर्वपमेवैनसा हतः ॥
आत्मा ह्यभेद्यः पूर्णत्वाच्छास्त्राणामेष निश्चयः ॥ ८-५५ ॥

स्वकर्मफलभोगानां हेतुमात्रा हि जन्तवः ॥
कर्माणि दैवमूलानि देवाधीनमिदं जगत् ॥ ८-५६ ॥

आत्मा ह्यभेद्यः रक्षिता दुष्टशिक्षिता ॥
ततो नरैरस्वतन्त्रैः किं कार्यं साध्यते वद ॥ ८-५७ ॥

शरीरं पापसम्भूतं पापेनैव प्रवर्तते ॥
पापमूलमिदं ज्ञात्वा कथं हन्तुं समुद्यतः ॥ ८-५८ ॥

आत्मा शुद्धोऽपि देहस्थो देहीति प्रोच्यते बुधैः ॥
तस्मादिदं वपुर्भूप पापमूलं न संशयः ॥ ८-५९ ॥

पापमूलवपुर्हन्तुः का कीर्तिस्तव बाहुज ॥
भविष्यतीति निश्चित्य नैतान्हिंसीस्ततः सुत ॥ ८-६० ॥

इति श्रुत्वा गुरोर्वाक्यं विरराम स कोपतः ॥
स्पृशन्करेण सगरं नन्दनं मुनयस्तदा ॥ ८-६१ ॥

अथाथर्वनिधिस्तस्य सगरस्य महात्मनः ॥
राज्याभिषेकं कृतवान्मुनिभिः सह सुव्रतैः ॥ ८-६२ ॥

भार्याद्वयं च तस्यासीत्केशिनी सुमति स्तथा ॥
काश्यपस्य विदर्भस्य तनये मुनसत्तम ॥ ८-६३ ॥

राज्ये प्रतिष्टिते दृष्ट्वा मुनिरौर्वस्तपोनिधिः ॥
वनादागत्य राजानं सम्भाष्य स्वाश्रमं ययौ ॥ ८-६४ ॥

कदाचित्तस्य भूपस्य भार्याभ्यां प्रार्थितोमुनिः ॥
वरं ददावपत्यार्थमौर्वो भार्गवमन्त्रवित् ॥ ८-६५ ॥

क्षणं ध्यानस्थितो भूत्वा त्रिकालज्ञो मुनीश्वरः ॥
केशितीं सुमतिं चैव इदमाह प्रहर्षयम् ॥ ८-६६ ॥

और्व उवाच ॥
एका वंशधरं चैकमन्या षड्युतानि च ॥
अपत्यार्थं महाभागे वृणुतां च यथेप्सितम् ॥ ८-६७ ॥

अथ श्रुत्वा वचस्तस्य मुनेरौर्वस्य नारद ॥
केशिन्येकं सुतं वव्रे वंशसन्तानकारणम् ॥ ८-६८ ॥

तथा षष्टिसहस्त्राणि सुमत्या ह्यभवन्सुताः ॥
नाम्नासमञ्जाः केशिन्यास्तनयो मुनिसत्तम ॥ ८-६९ ॥

असमञ्जास्तु कर्माणि चकारोन्मत्तचेष्टितः ॥
तं दृष्ट्वा सागराः सर्वे ह्यासन्दुर्वृत्तचेतसः ॥ ८-७० ॥

तद्वालभावं सन्दुष्टं ज्ञात्वा बाहुसुतो नृपः ॥
चिन्तयामास विधिवत्पुत्रकर्म विगर्हिनम् ॥ ८-७१ ॥

अहो कष्टतरा लोके दुर्जनानां हि सङ्गतिः ॥
कारुकैस्ताड्यते वह्णिरयःसंयोगमात्रतः ॥ ८-७२ ॥

अंशुमान्नाम तनयो बभूव ह्यसमञ्जसः ॥
शास्त्रज्ञो गुणवान्धर्मी पितामहहिते रतः ॥ ८-७३ ॥

दुर्वृत्ताः सागराः सर्वे लोकोपद्रव कारिणः ॥
अनुष्टानवतां नित्यमन्तराया भवन्ति ते ॥ ८-७४ ॥

हुतानि यानि यज्ञेषु हवींषि विधित्रद्दिजैः ॥
बुभुजे तानि सर्वाणि निराकृत्य दिवौकसः ॥ ८-७५ ॥

स्वर्गादाहृत्य सवतं रम्भाद्या देवयोषितः ॥
भजन्ति सागरास्ता वै कचग्रहबलात्कृताः ॥ ८-७६ ॥

पारिजातादिवृक्षाणां पुष्पाण्याहृत्य ते खलाः ॥
भूषयन्ति स्वदेहानि मद्यपानपरायणाः ॥ ८-७७ ॥

साधुवृत्तीः समाजह्नुः सदाचाराननाशयन् ॥
मित्रैश्च योद्रुमारब्धा बलिनोऽत्यन्तपापिनः ॥ ८-७८ ॥

एतद्दृष्ट्वातिदुःखार्ता देवा इन्द्रपुरोगमाः ॥
विचारं परमं चक्रुरेतेषां नाशहेतवे ॥ ८-७९ ॥

निश्चित्य विवुधाः सर्वे पातालान्तरगोचरम् ॥
कपिलं देवदेवेशं ययुः प्रच्छन्नरुपिणः ॥ ८-८० ॥

ध्यायन्तमात्मनात्मानं परानैदैकविग्रहम् ॥
प्राणम्य दण्डवद्रूमौ तुष्टुवुव्रिदशास्ततः ॥ ८-८१ ॥

देवा ऊचुः ॥
नमस्ते योगिने तुभ्यां साङ्ख्ययोगरताय च ॥
नररुपप्रतिच्छिन्नविष्णवे जिष्णवे नमः ॥ ८-८२ ॥

नमः परेशभक्ताय लोकानुग्रहहेतवे ॥
संसारारण्यदावाग्रे धर्मपालनसेतवे ॥ ८-८३ ॥

महते वीतरागाय तुभ्यं भूयो नमो नमः ॥
सागरैः पीडितानस्मांस्त्रायस्व शरणागतान् ॥ ८-८४ ॥

कपिल उवाच ॥
ये तु नाशमिहेच्छन्ति यशोबलधनायुषाम् ॥
त एव लोकान्बाधन्ते नात्राशचर्यं सुरोतमाः ॥ ८-८५ ॥

यस्तु बाधितुमिच्छेत जनान्निरपराधिनः ॥
तं विद्यात्सर्वलोकेषु पापभोगरतं सुराः ॥ ८-८६ ॥

कर्मणा मनसा वाचा यस्त्वन्यान्बाधते सदा ॥
तं हन्ति दैवमेवाशु नात्र कार्या विचारणा ॥ ८-८७ ॥

अल्पैरहोभिरे वैते नाशमेष्यन्ति सागराः ॥
इत्युक्तं मुनिना तेन कपिलेन महात्मना ॥
प्रणम्य तं यथान्यायं गता नाकं दिवौकसः ॥ ८-८८ ॥

अत्रान्तरे तु सगरोवसिष्टाद्यैर्महर्षिभिः ॥
आरेभे हयमेधाख्यं यज्ञं कर्त्तुमनुत्तमम् ॥ ८-८९ ॥

तद्यज्ञे योजितं सत्पिमपहृत्य सुरेश्वरः ॥
पाताले स्थापयामास कपिलो यत्र तिष्टति ॥ ८-९० ॥

गूढविग्रहशक्रेण हृतमश्वं तु सागराः ॥
अन्वेष्टुं बभ्रभुर्लोकान् भूरादींश्च सुविस्मिताः ॥ ८-९१ ॥

अहष्टसप्तयस्ते च पातालं गन्तुमुद्यताः ॥
चख्नुर्महीतलं सर्वमेकैको योजनं पृथक् ॥ ८-९२ ॥

मृत्तिकां खनितां ते चौदधितीरे समाकिरन् ॥
तद्वारेण गताः सर्वे पातालं सगरात्मजाः ॥ ८-९३ ॥

विचिन्वन्ति हयं तत्र मदोन्मत्ता विचेतसः ॥ ८-९४ ॥

तत्रापश्यन्महात्मानं कोटिसूर्यसमप्रभम् ॥
कपिलं ध्याननिरतं वाजिनं च तदन्तिके ॥ ८-९५ ॥

ततः सर्वे तु संरब्धा मुनिं दृष्ट्वाऽतिवेगतः ॥
हन्तुमुद्युक्तमनसो विद्रवन्तः समासदन् ॥ ८-९६ ॥

हन्यतां हन्यतामेष वध्यतां वध्यतामयम् ॥
गुह्यतां गृह्यतामाशु इत्यूचुस्ते परस्परम् ॥ ८-९७ ॥

हृताश्वं साधुभावेन बकवद्ध्यानतत्परम् ॥
सन्ति चारो खला लोके कुर्वन्त्याडम्बरं महत् ॥ ८-९८ ॥

इत्युच्चरन्तो जहसुः कपिलं ते मुनीश्वरम् ॥
समस्तेन्द्रियसन्दोहं नियम्यात्मानमात्मनि ॥ ८-९९ ॥

आस्थितः कपिलस्तेषां तत्कर्म ज्ञातवान्नहि ॥ ८-१०० ॥

आसन्नमृत्यवस्ते तु विनष्टमतयो मुनिम् ॥
पद्भिः सन्ताडयामासुर्बुहूं च जगृहुः परे ॥ ८-१०१ ॥

ततस्त्यक्तसमाधिस्तु स मुनिर्विस्मितस्तदा ॥ ८-१ ॥

उवाच भावगम्भीरं लोकोपद्रवकारिणः ॥ ८-२ ॥

ऐश्वर्यमदमत्तानां क्षुधितानां च कामिनाम् ॥
अहङ्कारविमूढानां विवेको नैव जायते ॥ ८-३ ॥

निधेराधारमात्रेण मही ज्वलति सर्वदा ॥
तदेव मानवा भुक्त्वा ज्वलन्तीति किमद्भुतम् ॥ ८-४ ॥

किमत्र चित्रं सुजनं बाधन्ते यदि दुर्जनाः ॥
महीरुहां श्चानुतटे पातयन्ति नदीरयाः ॥ ८-५ ॥

यत्र श्रीर्यौवनं वापि शारदा वापि तिष्टति ॥
तत्राश्रीर्वृद्धता नित्यं मुर्खत्वं चापि जायते ॥ ८-६ ॥

अहो कनकमाहात्म्यमाख्यातुं केन शक्यते ॥
नामसाम्यादहो चित्रं धत्तूरोऽपिमदप्रदः ॥ ८-७ ॥

भवेद्यदि खलस्य श्रीः सैव लोकविनाशिनी ॥
यथा सखाग्नेः पवनः पन्नगस्य यथा विषम् ॥ ८-८ ॥

अहो धनमदान्धस्तु पश्यन्नपि न पश्यति ॥
यदि पश्यत्याऽमहितं स पश्यति न संशयः ॥ ८-९ ॥

इत्युक्त्वा कपिलः क्रुद्धो नेत्राभ्यां ससृजेऽनलम् ॥
स वह्निः सागरान्सर्वान्भस्मसादकरोत्क्षणात् ॥ ८-१० ॥

यन्नेत्रजानलं दृष्ट्वा पातालतलवासिनः ॥
अकालप्रलयं मत्वा चुक्रुशुः शोकलालसाः ॥ ८-११ ॥

तदग्नितापिताः सर्वे दन्दशूकाश्च राक्षसाः ॥
सागरं विविशुः शीघ्रं सतां कोपो हि दुःसहः ॥ ८-१२ ॥

अथ तस्य महीपस्य समागम्याध्वरं तदा ॥
देवदूत उवाचेदं सर्वं वृत्तं हि यक्षते ॥ ८-१३ ॥

एतत्समाकर्ण्य वचः सगरः सर्ववित्प्रभुः ॥
दैवेन शिक्षिता दुष्टा इत्युवाचाति हर्षितः ॥ ८-१४ ॥

माता वा जनको वापि भ्राता वा तनयोऽपि वा ॥
अधर्मं कुरुते यस्तु स एव रिपुरिष्यते ॥ ८-१५ ॥

यस्त्वधर्मेषु निरतः सर्वलोकविरोधकृत् ॥
तं रिपुं परमं विद्याच्छास्त्राणामेष निर्णयः ॥ ८-१६ ॥

सगरः पुत्रनाशेऽपि न शुशोच मुनीश्वरः ॥
दुर्वृत्तनिधनं यस्मात्सतामुत्साह कारणम् ॥ ८-१७ ॥

यज्ञेष्वनधिकारत्वादपुत्राणामिति स्मृतेः ॥
पौत्रं तमंशुमन्तं हि पुत्रत्वे कतवान्प्रभुः ॥ ८-१८ ॥

असमञ्जस्सुतं तु सुधीयं वाग्विदांवरम् ॥
युयोज सारविद्भूयो ह्यश्चानयनकर्मणि ॥ ८-१९ ॥

स गतस्तद्विलद्वारे दृष्ट्वा तं मुनिपुङ्गवम् ॥
कपिलं तेजसांराशिं साष्टाङ्गम्प्रणनामहा ॥ ८-२० ॥

कृताञ्जलिपुटो भूत्वा विनये नाग्रतः स्थितः ॥
उवाच शान्तमनसं देवदेवं सनातनम् ॥ ८-२१ ॥

अंशुमानुवाच ॥
दौःशील्यं यत्कृतं ब्रह्मन्मत्पितृव्यैः क्षमस्वतत् ॥
परोपकारनिरताः क्षमासारा हि साधवः ॥ ८-२२ ॥

दुर्जनेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ॥
नहि संहरतेज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः ॥ ८-२३ ॥

बाध्यमानोऽपि सुजनः सर्वेषां सुखकृद्भवेत् ॥
ददाति परमां तुष्टिं भक्ष्यमाणोऽमरैः शशी ॥ ८-२४ ॥

दारितश्छिन्न एवापि ह्यामोदेनैव चन्दनः ॥
सौरभं कुरुते सर्वं तथैव सुजनोजनः ॥ ८-२५ ॥

क्षान्त्या च तपसा चारैस्तद्गुणज्ञा मुनीश्वराः ॥
सञ्जातं शासितुं लोकांस्त्वां विदुः पुरुषोत्तम ॥ ८-२६ ॥

नमो ब्रह्मन्मुने तुभ्यं नमस्ते ब्रह्ममूर्त्तये ॥
नमो ब्रह्मण्यशीलाय ब्रह्मध्यानपराय च ॥ ८-२७ ॥

इति स्तुतो मुनिस्तेन प्रसन्नवदनस्तदा ॥
वरं वरय चेत्याह प्रसन्नोऽस्मि तवानघ ॥ ८-२८ ॥

एवमुक्ते तु मुनिना ह्यंशुमान्प्रणिपत्य्तम् ॥
प्रापयास्मत्पितॄन्ब्राह्यं लोकमित्यभ्यभाषत ॥ ८-२९ ॥

ततस्तस्यादिसन्तुष्टो मुनिः प्रोवाच सादरम् ॥
गङ्गामानीय पौत्रस्ते नयिष्यति पितॄन्दिवम् ॥ ८-३० ॥

त्वत्पौत्रेण समानीता गङ्गा पुण्यजला नदी ॥
कृत्वैतान्धूतपापान्वै नयिष्यति परं पदम् ॥ ८-३१ ॥

प्रापयैनं हयं वत्स यतः स्यात्पूर्णमध्वरम् ॥
पितामहान्तिकं प्राप्य साश्वं वृत्तं न्यवेदयत् ॥ ८-३२ ॥

सगरस्तेन पशुना तं यज्ञं ब्राह्मणैः सह ॥
विधाय तपसा विष्णुमाराध्यापपदंहरेः ॥ ८-३३ ॥

जज्ञे ह्यंशुमतः पुत्रो दिलीप इति विश्रुतः ॥
तस्माद्भगीरथो जातो यो गङ्गामानयद्दिवः ॥ ८-३४ ॥

भगीरथस्य तपसा तुष्टो ब्रह्मा ददौ मुने ॥
गङ्गां भगीरथायाः चिन्तयामा स धारणे ॥ ८-३५ ॥

ततश्च शिवमाराध्य तद्द्वारा स्वर्णदीं भुवम् ॥
आनीय तज्जलैः स्पृष्ट्वा पूतान्निन्ये दिवं पितॄन् ॥ ८-३६ ॥

भगीरथान्वये जातः सुदसो नाम भूपतिः ॥
यस्य पुत्रो मित्रसहः सर्वलोकेषु विश्रुतः ॥ ८-३७ ॥

वशिष्टशापात्प्राप्तः स सौदासो राक्षसीं तनुम् ॥
गङ्गाबिन्दुनिषेवेणम्पुनर्मुक्तो नृपोऽभवत् ॥ ८-३८ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्यं नाम अष्टमोऽध्यायः ॥ ८ ॥