नारद उवाच ॥
कोऽसौ राक्षसभावाद्धि मोचितः सगरावन्वये ॥
सगरः को मुनिश्रेष्ट तन्म्रमाख्यातुमर्हसि ॥ ७-१ ॥
सनक उवाच ॥
श्रुणुष्व मुनिशार्दूल गङ्गामाहात्म्यमुत्तमम् ॥
यज्जलस्पर्शमात्रेण पावितं सागरं कुलम् ॥
गतं विष्णुपदं विप्र सर्वलोकोत्तमोत्तमम् ॥ ७-२ ॥
आसीद्रविकुले बाहुर्नाम वृकात्मजः ॥
बुभुजे पृथिवीं सर्वां धर्मतो धर्मतत्परः ॥ ७-३ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये च जन्तवः ॥
स्थापिताः स्वस्वधर्मेषु तेन बाहुर्विशाम्पतिः ॥ ७-४ ॥
अश्वमेधैरियाजासौ सप्तद्वीपेषु सप्तभिः ॥
अतर्प्पयद्भूमिदेवान् गोभूस्वर्णाशुकादिभिः ॥ ७-५ ॥
अशासन्नीतिशास्त्रेण यथेष्टं परिपन्थिनः ॥
मेने कृतार्थमात्मानमन्यातपनिवारणम् ॥ ७-६ ॥
चन्दनानि मनोज्ञानि बलिं यत्सर्वदा जनाः ॥
भूषिता भूषणौर्दिव्यैस्तद्राष्ट्रे सुखिनो मुने ॥ ७-७ ॥
अकृष्टपच्या पृथिवी फलपुष्पसमन्विता ॥ ७-८ ॥
ववर्ष भूमौ देवेन्द्रः काले काले मुनिश्वर ॥
अधर्मनिरतापाये प्रजा धर्मेण रक्षिताः ॥ ७-९ ॥
एकदा तस्य भूपस्य सर्वसम्पद्विनाशकृत् ॥
अहङ्कारो महाञ्जज्ञे सासूयो लोपहेतुकः ॥ ७-१० ॥
अहं राजा समस्तानां लोकानां पालको बली ॥
कर्त्ता महाक्रतूनां च मत्तः पूज्योऽस्ति कोऽपरः ॥ ७-११ ॥
अहं विचक्षणः श्रीमाञ्जिताः सर्वे मयरयः ॥
वेदवेदाङ्गतत्त्वज्ञो नीतिशास्त्र विशारदः ७-१२ ॥
अजेयोऽव्याहतैश्वर्यो मत्तः कोऽन्योऽधिको भुवि ॥
अहङ्कारपरस्यैवं जातासूया परेष्वपि ॥ ७-१३ ॥
असूयातोऽभवत्कामस्तस्य राज्ञो मुनीश्वर ॥
एषु स्थितेषु तु नरो विनाषं यात्यसंशयम् ॥ ७-१४ ॥
यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता ॥
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥ ७-१५ ॥
तस्यासूया नु महती जाता लोकविरोधिनी ॥
स्वदेहनाशिनी विप्र सर्वसम्पद्विनाशिनी ॥ ७-१६ ॥
असूयाविष्टमनसि यदि सम्पत्प्रवर्त्तते ॥
तुषाग्निं वायुसंयोगमिव जानीहि सुव्रत ॥ ७-१७ ॥
असूयोपेतमनसां दम्भाचारवतां तथा ॥
परुषोक्तिरतानां च सुखं नेह परत्र च ॥ ७-१८ ॥
असूयाविष्टचित्तानां सदा निष्ठुरभाषिणाम् ॥
प्रियावा तनया वापि बान्धवा अप्यरातयः ॥ ७-१९ ॥
मनोभिलाषं कुरुते यः समीक्ष्य परस्त्रियम् ॥
स स्वसम्पद्विनाशाय कुठारो नात्र संशयः ॥ ७-२० ॥
यः स्वश्रेयोविनाशाय कुर्याद्यत्नं नरो मुने ॥
सर्वेषां श्रेयसं दृष्ट्वा स कुर्यान्मत्सूरं कुधीः ॥ ७-२१ ॥
मित्रापत्यगृहक्षेत्र धनधान्यपसुष्वपि ॥
हानिमिच्छन्नरः कुर्यादसूयां सततं द्विज ॥ ७-२२ ॥
अथ तस्याविनीतस्य ह्यसूयाविष्टचेतसः ॥
हैहयास्ताललजङ्घाश्च बलिनोऽरातयोऽभवन् ॥ ७-२३ ॥
यस्यानुकूलो लक्ष्मीशः सौभाग्यं तस्य वर्द्धते ॥
स एव विमुखो यस्य सौभाग्यं तस्य हीयते ॥ ७-२४ ॥
तावत्पुत्राश्च पौत्राश्च धनधान्यगृहादयः ॥
यावदीक्षेत लक्ष्मीशः कृपापाङ्गेन नारद ॥ ७-२५ ॥
अपि मूर्खान्धबधिरजडाः शूरा विवेकिनः ॥
श्लाध्या भवन्ति विप्रेन्द्र प्रेक्षिता माधवेन ये ॥ ७-२६ ॥
सौभाग्यं तस्य हीयेत यस्यासूयादिलाञ्छनम् ॥
जायते नात्र सन्देहो जन्तुद्वेषो विशेषतः ॥ ७-२७ ॥
सततं यस्य कस्यापि यो द्वेषं कुरुते नरः ॥
तस्य सर्वाणि नश्यन्ति श्रेयांसि मुनिसतम् ॥ ७-२८ ॥
असूया वर्द्धते यस्य तस्य विष्णुः पराङ्मुखः ॥
धनं धान्यं मही सम्पनद्विश्यति ततो ध्रुवम् ॥ ७-२९ ॥
विवेकं हन्त्यहङ्कारस्त्वविवेकात्तु जीविनाम् ॥
आपदः सम्भवन्त्येवेत्यहङ्कारं त्यजेत्ततः ॥ ७-३० ॥
अहङ्कारो भवेद्यस्य तस्य नाशोऽतिवेगतः ॥
असूयाविष्टमनसस्तस्य राज्ञः परैः सह ॥ ७-३१ ॥
आयोधनमभीद्धोरं मासमेकं निरन्तरम् ॥
हैहयैस्तालजङ्घैश्च रिपुभिः स पराजितः ॥ ७-३२ ॥
स तु बाहुस्ततो दुःखी अन्तर्वत्न्या स्वभार्यया ॥
अवाप परमां तुष्टिं तत्र दृष्ट्वा महत्सरः ॥ ७-३३ ॥
असूयोपेतमनसस्तस्य भावं निरीक्ष्य च ॥
सरोगतविहङ्गास्ते लीनाश्चित्रमिदं महत् ॥ ७-३४ ॥
अहो कष्टमहो रुपं घोरमत्र समागतम् ॥
विशन्तस्त्वरया वासमित्यूचुस्ते विहङ्गमाः ॥ ७-३५ ॥
सोऽवगाह्यसरोभूपः पत्नीभ्यां सहितो मुता ॥
पीत्वा जलं च सुखदं वृक्षमूलमुपाश्रितः ॥ ७-३६ ॥
तस्मिन्बाहौ वनं याते तेनैव परिरक्षिताः ॥
दुर्गुणान्विगणय्यास्यधिग्धिगित्यब्रुवन्प्रजाः ॥ ७-३७ ॥
यो वा को वा गुणी मर्त्यः सर्वश्वाध्यतरोद्विजः ॥
सर्वसम्पत्समायुक्तोऽप्यगुणीनिन्दितो जनैः ॥ ७-३८ ॥
अपकीर्तिसमो मृत्युर्लोकेष्वन्यो न विद्यते ॥
यदा बाहुर्वनं यातस्तदा तद्रागगा जनाः ॥
सन्तुष्टिं परमां याता दवथौ विगते यथा ॥ ७-३९ ॥
निन्दातो बहुशो बाहुर्मृतवत्काननेस्थितः ॥
निहत्य कर्म च यशो लोके द्वजवरोत्तम ॥ ७-४० ॥
नास्त्यकीर्तिसमो मृत्युर्नास्ति क्रोधसमो रिपुः ॥
नास्ति निन्दासमं पापं नास्ति मोहसमासवः ॥ ७-४१ ॥
नास्त्यसूयासमा कीर्तिर्नास्ति कामसमोऽनलः ॥
नास्ति रागसमः पाशो नास्ति सङ्गसमं विषम् ॥ ७-४२ ॥
एवं विलप्यबहुधा बाहुरत्यन्तदुःखितः ॥
जीर्णाङ्गोमनसस्तापाद् वृद्धभावादभूदसौ ॥ ७-४३ ॥
गते बहुतिथे काले और्वाश्रमसमीपतः ॥
स बाहुर्व्याधिना ग्रस्ते ममार मुनिसत्तम ॥ ७-४४ ॥
तस्य भार्या च दुःखार्ता कनिष्ठा गर्भिणी तदा ॥
चिरं विलप्य बहुधा सहगन्तुं मनो दधे ॥ ७-४५ ॥
समानीय च्सैधांसि चितां कृत्वातिदुःखिता ॥
समारोप्य तमारुढं स्वयं समुपचक्रमे ॥ ७-४६ ॥
एतस्मिन्नन्तरे धीमनौर्वस्तेजोनिधिर्मुनिः ॥
एतद्विज्ञातवान्सर्वं परमेण समाधिना ॥ ७-४७ ॥
भूतं भव्यं वर्त्तमानं त्रिकालज्ञामुनीश्वराः ॥
गतासूया महात्मानः पश्यन्तिज्ञान चक्षुषा ॥ ७-४८ ॥
तपोभिस्तेजसां राशिरौर्वपुण्यसमो मुनिः ॥
सम्प्राप्तस्तत्र साध्वी च यत्र बाहुप्रिया स्थिता ॥ ७-४९ ॥
चितामारोढुमुद्युक्तां तां दृष्ट्वा मुनिसत्तमः ॥
प्रोवाच धर्ममूलानि वाक्यानि मुनिसत्तमः ॥ ७-५० ॥
और्व उवाच ॥
राजवर्यप्रिये साध्वि मा कुरुष्वातिसाहसम् ॥
तवोदरे चक्रवर्ती शत्रुहन्ता हि तिष्टति ॥ ७-५१ ॥
बालापत्याश्च गर्भिण्यो ह्यदृष्टऋतवस्तथा ॥
रजस्वला राजसुतेनारोहति चिन्ताशुभे ॥ ७-५२ ॥
ब्रह्महत्यादिपापानां प्रोक्ता निष्कृतिरुत्तमैः ॥
दाम्भिनोनिन्दकस्यापि भ्रूणघ्रस्य न निष्कृतिः ॥ ७-५३ ॥
नास्तिकस्य कृतन्घस्य धर्मोपेक्षाकरस्य च ॥
विश्वासघातकस्यापि निष्कृतिर्नास्ति सुव्रते ॥ ७-५४ ॥
तस्मादेतन्महत्पापं कर्त्तुं नार्हसि शोभने ॥
यदेतद्दुःखमुत्पन्नं तत्सर्वं शान्तिमेष्यति ॥ ७-५५ ॥
इत्युक्ता मुनिना साध्वी विश्वस्य तदनुग्रहम् ॥
विललापातिदुःखार्ता समुह्यधवपत्कुजौ ॥ ७-५६ ॥
और्वोऽपि तां पुनः प्राह सर्वशास्त्रार्थकोविदः ॥
मारोदीराज ननये श्रियमग्र्ये गमिष्यसि ॥ ७-५७ ॥
मा भुं चास्त्रमाहाभागेप्रेतो दाह्योऽद्य सज्जनैः ॥
तस्माच्छोकं परित्यज्य कुरु कालोचिताङ्क्रि याम् ॥ ७-५८ ॥
पण्डिते वापिमूर्खे वा दरिद्रे वाश्रियान्विते ॥
दुर्वृत्ते वा सुवृत्ते वा मृत्योःसर्वत्रतुल्यता ॥ ७-५९ ॥
नगरे वा तथामन्ये दैन्यमत्रातिरिच्यते ॥ ७-६० ॥
यद्यत्पुरातनं कर्मतत्तदेर्वेह युज्यते ॥
कारणं दैवमेवात्र मन्ये सोपाधिका जनाः ॥ ७-६१ ॥
गर्भे वा बाल्यभावे वा यौवने वापि वार्द्धके ॥
मृत्योर्वशं प्रयातव्यं जन्तुभिः कमलानने ॥ ७-६२ ॥
हन्ति पाति च गोविन्द्रो जन्तून्कर्मवशे स्थितान् ॥
प्रवादं रोपयन्त्यज्ञा हेतुमात्रेषु जन्तुषु ॥ ७-६३ ॥
तस्मादुःखं परित्यज्य सुखिनी भव सुव्रते ॥
कुरु पत्युश्च कर्माणि विवेकेन स्थिरा भव ॥ ७-६४ ॥
एतच्छरीरं दुःखानां व्याधीनामयुतैर्गृतम् ॥
सुखाभासं बहुक्लेशं कर्मपाशेन यन्त्रितम् ॥ ७-६५ ॥
इत्याश्चास्य महाबुद्धिस्तया कार्याण्यकारयत् ॥
त्यक्तशोका च सा तन्वी नता प्राह मुनीश्वरम् ॥ ७-६६ ॥
किमत्र चित्रं यत्सन्तः परार्थफलकाङ्क्षिणः ॥
नहि द्रुमाश्च भोगार्थं फलन्ति जगतीतले ॥ ७-६७ ॥
योऽन्यदुःखानि विज्ञाय साधुवाक्यैः प्रबोधयेत् ॥
स एव विष्णुस्सत्त्वस्थो यतः परिहिते स्थितः ॥ ७-६८ ॥
अन्य दुःखेन यो दुःखी योऽन्यहर्षेण हर्षितः ॥
स एव जगतामीशो नररुपधरो हरिः ॥ ७-६९ ॥
सद्भिः श्रुतानि शास्त्राणि परदुःखविमुक्तये ॥
सर्वेषां दुःखनाशाय इति सन्तो वदन्ति हि ॥ ७-७० ॥
यत्र सन्तः प्रवर्त्तते तत्र दुःखं न बाधते ॥
वर्तते यत्र मार्ताण्डः कथं तत्र्तमो भवेत् ॥ ७-७१ ॥
इत्येवं वादिनी सा तु स्वपत्युश्चापराः क्रियाः ॥
चकार तत्सरस्तीरे मुनिप्रोक्तविधानतः ॥ ७-७२ ॥
स्थिते तत्र मुनौ राजा देवराडिव सञ्ज्वलन् ॥
चितामध्याद्विनिष्क्रम्य विमानवरमास्थितः ॥
प्रपेदे परमं धाम नत्वा चौर्वं मुनीश्वरम् ॥ ७-७३ ॥
महापातकयुक्ता वा युक्ता वा चोपपातकैः ॥
परं पदं प्रयान्त्येव महद्भिरवलोकिताः ॥ ७-७४ ॥
कलेवरं वा तद्भस्म तद्धूमं वापि सत्तम ॥
यदि पश्यति पुण्यात्मा स प्रयाति परां गतिम् ॥ ७-७५ ॥
पत्युः कृतक्रिया सा तु गत्वाश्रमपदम्मुनेः ॥
चकार तस्य शुश्रूषां सपत्न्या सह नारद् ॥ ७-७६ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्यं नाम सपत्मोऽध्यायः ॥ ७ ॥