सूत उवाच ॥
भगवद्भक्तिमाहात्म्यं श्रुत्वा प्रीतस्तु नारदः ॥
पुनः पप्रच्छ सनकं ज्ञानविज्ञानपारगम् ॥ ६-१ ॥
नारद उवाच ॥
क्षेत्राणामुत्तमं क्षेत्रं तीर्थानां च तथोत्तमम् ॥
परया दयया तथवं ब्रूहिं शास्त्रार्थपारग ॥ ६-२ ॥
सनक उवाच ॥
शुणु ब्रह्मन्तरं गुह्यं सर्वसम्पत्करं परम् ॥
दुःस्वन्पनाशनं पुण्यं धर्म्यं पापहरं शुभम् ॥ ६-३ ॥
श्रोतव्यं मुनिभिर्नित्यं दुष्टग्रहनिवारणम् ॥
सर्वरोगप्रशमनमायुर्वर्ध्दनकारणम् ॥ ६-४ ॥
क्षेत्राणामुत्तमं क्षेत्रं तीर्थानां च तथोत्तमम् ॥
गङ्गायमुनयोर्योगं वदन्ति परमर्षयः ॥ ५-५ ॥
सितासितोदकं तीर्थं ब्रह्माद्याः सर्वदेवताः ॥
मुनयो मनवश्चैव सेवन्ते पुण्यकाङ्क्षिणः ॥ ५-६ ॥
गङ्गा पुण्यनदी ज्ञेया यतो विष्णुपदोद्भवा ॥
रविजा यमुना ब्रह्मंस्तयोर्योगः शुभावहः ॥ ५-७ ॥
स्मृतार्तिनाशिनी गङ्गा नदीनां प्रवरा मुने ॥
सर्वपापक्षयकरी सर्वोपद्रवनाशिनी ॥ ५-८ ॥
यानि क्षेत्राणि पुण्यानि समुद्रान्ते महीतले ॥
तेषां पुण्यतमं ज्ञेयं प्रयागाख्यं महामुने ॥ ६-९ ॥
इयाज वेधा यज्ञेन यत्र देवं रमापतिम् ॥
तथैव मुनयः सर्वे चक्रश्च विविधान्मखान् ॥ ६-१० ॥
सर्वतीर्थाभिषेकाणि यानि पुण्यानि तानि वै ॥
गङ्गाबिन्द्वभिषेकस्य कलां नार्हन्ति षोडशीम् ॥ ६-११ ॥
गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शते स्थितः ॥
सोऽपि मुच्येत पापेभ्यः किमु गङ्गाभिषेकवान् ॥ ६-१२ ॥
विष्णुपादोद्भवा देवी विश्वेश्वरशिरः स्थिता ॥
संसेव्या मुनिभिर्देवः किं पुनः पामरैर्जनै ॥ ६-१३ ॥
यत्सैकतं ललाटे तु ध्रियते मनुजोत्तमैः ॥
तत्रैव नेत्रं विज्ञेयं विध्यर्द्धाधः* समुज्ज्वलत् ॥ ६-१४ ॥ *विध्वर्द्धाधः - पाठः
यन्मज्जनं महापुण्यं दुर्लभं त्रिदिवौकसाम् ॥
सारूप्यदायकं विष्णोः किमस्मात्कथ्यते परम ॥ ६-१५ ॥
यत्र स्नाताः पापिनोऽपि सर्वपापविवर्जिताः ॥
महद्विमानमारूढाः प्रयान्ति परमं पदम् ॥ ६-१६ ॥
यत्र स्नाता महात्मानः पितृमातृकुलानि वै ॥
सहस्राणि समुद्धृत्य विष्णुलोके व्रजन्ति वै ॥ ६-१७ ॥
स स्नातः सर्वतीर्थेषु यो गङ्गां स्मरति द्विज ॥
पुण्यक्षेत्रेषु सर्वेषु स्थितवान्नात्र संशयः ॥ ६-१८ ॥
यत्र स्नातं नरं दृष्ट्वा पापोऽपि स्वर्गभूमिभाक् ॥
मदङ्गस्पर्शेमात्रेण देवानामाधिपो भवेत् ॥ ६-१९ ॥
तुलसीमूलसम्भूता द्विजपादोद्भवा तथा ॥
गङ्गोद्भवा तु मृल्लोकान्नयत्यच्युतरूपताम् ॥ ६-२० ॥
गङ्गा च तुलसी चैव हरिभक्तिरचञ्चला ॥
अत्यन्तदुर्ल्लभा नॄणां भक्तिर्द्धर्मप्रवक्तरि ॥ ६-२१ ॥
सद्धर्मवक्तुः पदसम्भवां मृदं गङ्गोद्भवां चैव तथा तुलस्याः ॥
मूलोद्भवां भक्तियुतो मनुष्यो धृत्वा शिरस्येति पदं च विष्णोः ॥ ६-२२ ॥
कदा यास्याम्यहं गङ्गां कदा पश्यामि तामहम् ॥
वाञ्च्छत्यपि च यो ह्येवं सोऽपि विष्णुपदं व्रजेत् ॥ ६-२३ ॥
गङ्गाया महिमा ब्रह्मन्वक्तुं वर्षशतैरपि ॥
न शक्यते विष्णुनापि किमन्यैर्बहुभाषितैः ॥ ६-२४ ॥
अहो माया जगत्सर्वं मोहयत्येतदद्भुतम् ॥
यतो वै नरकं यान्ति गङ्गानाम्नि स्थितेऽपि हि ॥ ६-२५ ॥
संसारदुःख विच्छेदि गङ्गानाम प्रकीर्तितम् ॥
तथा तुलस्या भक्तिश्च हरिकीर्तिप्रवक्तरि ॥ ६-२६ ॥
सकृदप्युच्चरेद्यस्तु गङ्गेत्येवाक्षरद्वयम् ॥
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ६-२७ ॥
योजनत्रितयं यस्तु गङ्गायामधिगच्छति ॥
सर्वपापविनिर्मुक्तः सूर्यलोकं समेति हि ॥ ६-२८ ॥
सेयं गङ्गा महापुण्या नदी भक्त्या निषेविता ॥
मेषतौलिमृगार्केषु पावयत्यखिलं जगत् ॥ ६-२९ ॥
गोदावरी भीमरथी कृष्णा रेवा सरस्वती ॥
तुङ्गभद्रा च कावेरी कालिन्दी बाहुदा तथा ॥ ६-३० ॥
वेत्रवती ताम्रपर्णी सरयूश्च द्विजोत्तम ॥
एवमादिषु तीर्थेषु गङ्गा मुख्यतमा स्मृता ॥ ६-३१ ॥
यथा सर्वगतो विष्णुर्जगव्द्याप्य प्रतिष्टितः ॥
तथेयं व्यापिनी गङ्गा सर्वपापप्रणाशिनी ॥ ६-३२ ॥
अहो गङ्गा जगद्धात्री स्नानपानादिभिर्जगत् ॥
पुनाति पावनीत्येषा न कथं सेव्यते नृभिः ॥ ६-३३ ॥
तीर्थानामुत्तमं तीर्थं क्षेत्राणां क्षेत्रमुत्तमम् ॥
वाराणसीति विख्यातं सर्वदेवनिषेवितम् ॥ ६-३४ ॥
ते एव श्रवणे धन्ये संविदाते बहुश्रुतम् ॥
इह श्रुतिमतां पुंसां काशी याभ्यां श्रुताऽसकृत् ॥ ६-३५ ॥
ये यं स्मरन्ति संस्थानमविमुक्तं द्विजोत्तमम् ॥
निर्धूतसर्वपापास्ते शिवलोकं व्रजन्ति वै ॥ ६-३६ ॥
योजनानां शतस्थोऽपि अविमुक्तं स्मरेद्यदि ॥
बहुपातकपूर्णोऽपि पदं गच्छत्यनामयम् ॥ ६-३७ ॥
प्राणप्रयाणसमये योऽविमुक्तं स्मरेद्द्विज ॥
सोऽपि पापविनिर्मुक्तः शैवं पदमवाप्नुयात् ॥ ६-३८ ॥
काशीस्मरणजं पुण्यं भुक्त्वा स्वर्गे तदन्ततः ॥
पृथिव्यामेकराड् भूत्वा काशीं प्राप्य च मुक्तिभाक् ॥ ६-३९ ॥
बहुनात्र किमुक्तेन वाराणस्या गुणान्प्रति ॥
नामापि गृह्णातां काश्याश्चतुर्वर्गो न दूरतः ॥ ६-४० ॥
गङ्गायमुनयोर्योगोऽधिकः काश्या अपि द्विज ॥
यस्य दर्शनमात्रेण नरा यान्ति परां गतिम् ॥ ६-४१ ॥
मकरस्थे रवौ गङ्गा यत्र कुत्रावगाहिता ॥
पुनाति स्नानपानाद्यैर्नयन्तीन्द्रपुरं जगत् ॥ ६-४२ ॥
यो गङ्गां भजते नित्यं शङ्करो लोकशङ्करः ॥
लिङ्गरूपीं कथं तस्या महिमा परिकीर्त्यते ॥ ६-४३ ॥
हरिरूपधरं लिङ्गं लिङ्गरूपधरो हरिः ॥
ईषदप्यन्तरं नास्ति भेदकृच्चानयोः कुधीः ॥ ६-४४ ॥
अनादिनिधने देवे हरिशङ्करसञ्ज्ञिते ॥
अज्ञानसागरे मग्ना भेदं कुर्वन्ति पापिनः ॥ ६-४५ ॥
यो देवो जगतामीशः कारणानां च कारणम् ॥
युगान्ते निगदन्त्येतद्रुद्ररूपधरो हरिः ॥ ६-४६ ॥
रुद्रो वै विष्णुरुपेण पालयत्यखिलञ्जगत् ॥
ब्रह्मरुपेण सृजति प्रान्तेः ह्येतत्त्रयं हरः ॥ ६-४७ ॥
हरिशङ्करयोर्मध्ये ब्रह्मणश्चापि यो नरः ॥
भेदं करोति सोऽभ्येति नरकं भृशदारुणम् ॥ ६-४८ ॥
हरं हरिं विधातारं यः पश्यत्येकरूपिणम् ॥
स याति परमानन्दं शास्त्राणामेष निश्चयः ॥ ६-४९ ॥
योऽसावनादिः सर्वज्ञो जगतामादिकृद्विभुः ॥
नित्यं सन्निहितस्तत्र लिङ्गरूपी जनार्दनः ॥ ६-५० ॥
काशीविश्वेश्वरं लिङ्गं ज्योतिर्लिङ्गं तदुच्यते ॥
तं दृष्ट्वा परमं ज्योतिराप्नोति मनुजोत्तमः ॥ ६-५१ ॥
काशीप्रदक्षिणा येन कृता त्रैलोक्यपावनी ॥
सप्तद्वीपासाब्धिशैला भूः परिक्रमितामुना ॥ ६-५२ ॥
धातुमृद्दारपाषाणलेख्याद्या मूर्तयोऽमलाः ॥
शिवस्य वाच्युतस्यापि तासु सन्निहितो हरिः ॥ ६-५३ ॥
तुलसीकाननं यत्र यत्र पह्मवनं द्विजा ॥
पुराणपठनं यत्र यत्र सन्निहितो हरिः ॥ ६-५४ ॥
पुराणसंहितावक्ता हरिरित्यभिधीयते ॥
तद्भक्तिं कुर्वतां नॄणां गङ्गास्नानं दिने दिने ॥ ६-५५ ॥
पुराणश्रवणे भक्तिर्गङ्गास्नानसमा द्विज ॥
तद्वक्तरि च या भक्तिः सा प्रयागोपमा स्मृता ॥ ६-५६ ॥
पुराणधर्मकथनैर्यः समुद्धरते जगत् ॥
संसारसागरे मग्नं स हरिः परिकीर्तितः ॥ ६-५७ ॥
नास्ति गङ्गासमं तीर्थं नास्ति मातृसमो गुरुः ॥
नास्ति विष्णुसमं दैवं नास्ति तत्त्वं गुरोः परम् ॥ ६-५८ ॥
वर्णानां ब्राह्मणः श्रेष्टस्तारकाणां यथा शशी ॥
यथा पयोधिः सिन्धूनां तथा गङ्गा परा स्मृता ॥ ६-५९ ॥
नास्ति शान्तिसमो बन्धुर्नास्ति सत्यात्परं तपः ॥
नास्ति मोक्षात्परो लाभो नास्ति गङ्गासमा नदी ॥ ६-६० ॥
गङ्गायाः परमं नाम पापारण्यदवानलः ॥
भवव्याधिहरा गङ्गा तस्मात्सेव्या प्रयत्नतः ॥ ६-६१ ॥
गायत्री जाह्नवी चोभे सर्वपापहरे स्मृते ॥
एतयोर्भक्तिहीनो यस्तं विद्यात्पतितं द्विज ॥ ६-६२ ॥
गायत्री छन्दसां माता माता लोकस्य जाह्नवी ॥
उभे ते सर्वपापानां नाशकारणतां गते ॥ ६-६३ ॥
यस्य प्रसन्ना गायत्री तस्य गङ्गा प्रसीदति ॥
विष्णुशक्तियुते ते द्वे समकामप्रसिद्धेदे ॥ ६-६४ ॥
धर्मार्थकामरूपाणां फलरुपे निरञ्जने ॥
सर्वलोकानुग्रहार्थं प्रवर्तेते महोत्तमे ॥ ६-६५ ॥
अतीव दुर्ल्लभा नॄणां गायत्री जाह्नवी तथा ॥
तथैव तुलसीभक्तिर्हरिभक्तिश्च सात्त्विकी ॥ ६-६६ ॥
अहो गङ्गा महाभागा स्मृता पापप्रणाशिनी ॥
हरिलोकप्रदा दृष्टा पीता सारूप्यदायिनी ॥
यत्र स्नाता नरा यान्ति विष्णोः पदमनुत्तमम् ॥ ६-६७ ॥
नारायणो जगद्धाता वासुदेवः सनातनः ॥
गङ्गास्नानपराणां तु वाञ्छितार्थफलप्रदः ॥ ६-६८ ॥
गङ्गाजलकणेनापि यः सिक्तो मनुजोत्तमः ॥
सर्वपापविनिर्मुक्तः प्रयाति परमं पदम् ॥ ६-६९ ॥
यद्बिन्दुसेवनादेव सगरान्वयसम्भवः ॥
विसृज्य राक्षसं भावं सम्प्राप्तः परमं पदम् ॥ ६-७० ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्यं नाम षष्टोऽध्यायः ॥ ६ ॥