नारद उवाच ॥
ब्रह्मन्कथं स भगवान्मृकण्डोः पुत्रतां गतः ॥
किं चकार च तद्ब्रुहि हरिर्भार्गववंशजः ॥ ५-१ ॥
श्रूयते च्पुराणेषु मार्कण्डेयो महामुनिः ॥
अपश्यद्वैष्णवीं मायां चिरञ्जीव्यस्य सम्प्लवे ॥ ५-२ ॥
सनक उवाच ॥
श्रुणु नारद वक्षअयामि कथामेतां सनातनीम् ॥
विष्णुभक्तिसमायुक्तां मार्कुण्डेयमुनिं प्रति ॥ ५-३ ॥
तपसोऽन्ते मृकण्डुस्ते मृकण्डुस्तु भार्यामुदूह्य सत्तमः ॥
गार्हस्थ्यमकरोद्धृष्टः शान्तो दान्तः कृतार्थकः ॥ ५-४ ॥
तस्य भार्या शुचिर्दक्षा नित्यं पतिपरायणा ॥
मनसा वचसा चापि देहेन च पतिव्रता ॥ ५-५ ॥
काले दधार सा गर्भं हरितेजोंशसम्भवम् ॥
रुषुवे दशमासान्ते पुत्रं तेजस्विनां परम् ॥ ५-६ ॥
स ऋषिः परमप्रीतो दृष्ट्वा पुत्रं सुलक्षणम् ॥
जातकं कारयामास मङ्गलं विधिपूर्वकम् ॥ ५-७ ॥
स बालो ववृधे तत्र शुक्लपक्ष इवोडुपः ॥
ततस्तु पञ्चमे वर्षे उपनीय मुदान्वितः ॥ ५-८ ॥
शिक्षां चकार विप्रेन्द्र वैदिकीं धर्मसंहिताम् ॥
नमस्कार्या द्विजाः पुत्र सदादृष्टा विधानतः ॥ ५-९ ॥
त्रिकालं सूर्यमभ्यर्च्य सलिलाञ्चलिदानतः ॥
वैदिकं कर्म तर्तव्यं वेदाध्ययनपूर्वकम् ॥ ५-१० ॥
ब्रह्मचर्येण तपसा पूजनीयो हरिः सदा ॥
निषिद्धं वर्जनीयं स्यादृष्टसम्भाषणादिकम् ॥ ५-११ ॥
साधुभिः सह वस्तव्यं विष्णुभक्तिपरैः सदा ॥
न द्वेषः कस्यचित्कार्यः सर्वेषां हितमाचरेत् ॥ ५-१२ ॥
इज्याध्यंयनदानानि सदा कार्याणि ते सुत ॥
एवं पित्रा समादिष्टो मार्कण्डेयो मुनीश्वरः ॥ ५-१३ ॥
चचार धर्मं सततं सदा सञ्चिन्तयन्हरिम् ॥
मार्कण्डेयो महाभागो दयावान्धर्मवत्सलः ॥ ५-१४ ॥
आत्मवान्सत्यसन्धश्च मार्तण्डसदृशप्रभः ॥
वशीं शान्तो महाज्ञानी सर्वतत्त्वार्थकोविदः ॥ ५-१५ ॥
तपश्चचारं परममच्युतप्रीतिकारणम् ॥
आराधितो जगन्नाथो माक्रण्डेयेन धीमता ॥ ५-१६ ॥
पुराणसंहितां कर्त्तुदत्तवान्वरमच्युतः ॥
मार्कण्डेयो मुनिस्तस्मान्नारायण इति स्मृतः ॥ ५-१७ ॥
चिरजीवी महाभक्तो देवदेवस्य चक्रिणः ॥
जगत्येकार्णवीभूते स्वप्रभावं जनार्द्दनः ॥ ५-१८ ॥
तस्य दर्शयितुं विग्रास्तं न संहृतवान्हरिः ॥
मृकण्डुतनयो धीमान्विष्णुभक्तिसमन्वितः ॥ ५-१९ ॥
तस्मिञ्जले महाघोरे स्थितवाञ्छीर्णपत्रवत् ॥
मार्कण्डेयः स्थितस्तावद्यावच्छेते हरिः स्वयम् ॥ ५-२० ॥
तस्य प्रमाणं वक्ष्यामि कालस्य वदतः श्रुणु ॥
दशभिः पञ्चभिश्चैव निमेषैः परिकीर्तिता ॥ ५-२१ ॥
काष्टातत्रिंशतो ज्ञेया कला पह्मजनन्दन ॥
तत्रिंशतो क्षणो ज्ञेयस्तैः पङ्भर्घटिका स्मृता ॥ ५-२२ ॥
तद्वयेन मुहूर्त्तं स्याद्दिनं तत्रिंशता भवेत् ॥
त्रिंशद्दिनेर्भवेन्यासः पक्षद्वितयसंयुतः ॥ ५-२३ ॥
ऋतुर्मासद्वयेन स्यात्तत्रयेणायनं स्मृतम् ॥
तद्दयेन भवेदब्दः स देवानां दिनं भवेत् ॥ ५-२४ ॥
उत्तरं दिवसं प्राहू रात्रिर्वै दक्षिणायनम् ॥
मानुषेणैव मासेन पितॄणां दिनमुच्यते ॥ ५-२५ ॥
तस्मात्सुर्येन्दुसंयोगे ज्ञातव्यं कल्पमुत्तमम् ॥
दिव्यैर्वर्षसहस्त्रैर्द्वादशभिर्दैवतं युगम् ॥ ५-२६ ॥
दैवे युगसहस्त्रे द्वे ब्राह्यः कल्पौ तु तौ नृणाम् ॥
एकसत्पतिसङ्ख्यातैर्दिव्यैर्मन्वन्तरं युगैः ॥ ५-२७ ॥
चतुर्द्दशभिरेतैश्च ब्रह्मणो दिवसम्मुने ॥
यावत्प्रमाणं दिवसं तावद्रात्रिः प्रकीर्तिता ॥ ५-२८ ॥
नाशमायाति विप्रेन्द्र तस्मिन्काले जगन्नयम् ॥
मानुषेण सहस्त्रेण यत्प्रमाणं भवेच्छृणु ॥ ५-२९ ॥
चतुर्युगसहस्त्राणि ब्रह्मणो दिवसं मुने ॥
तद्वन्मासो वत्सरश्च ज्ञेयस्तस्यापि वेधसः ॥ ५-३० ॥
परार्द्धद्वयकालस्तु तन्मतेन भवेद्विजाः ॥
विष्णोरहस्तु विज्ञेयं तावद्रात्रिः प्रकीर्तिता ॥ ५-३१ ॥
मृकण्डुतनयस्तावत्स्थितः सञ्जीर्णपर्णवत् ॥
तस्मिन्घोरे जलमये विष्णुशक्त्युपबृंहितः ॥
आत्मानं परमं ध्यायन्स्थितवान्हरिसान्निधौ ॥ ५-३२ ॥
अथ काले समायाते योगनिद्राविमोचितः ॥
सृष्टवान्ब्रह्मरुपेण जगदेतच्चराचरम् ॥ ५-३३ ॥
संहृतं तु जलं वीक्ष्य सृष्टं विश्वं मृकण्डुजः ॥
विस्मितः परमप्रीतो ववन्दे चरणौ हरेः ॥ ५-३४ ॥
शिरस्यञ्जलिमाधाय मार्कण्डेयो महामुनिः ॥
तुष्टाव वाग्भिरिष्टाभिः सदानन्दैकविग्रहम् ॥ ५-३५ ॥
मार्कण्डेय उवाच ॥
सहस्त्रशिरसं देवं नारायणमनामयम् ॥
वासुदेवमनाधारं प्रणतोऽस्मिजनार्दनम् ॥ ५-३६ ॥
अमेयमजरं नित्यं सदानन्दैकविग्रहम् ॥
अप्रतर्क्यमनिर्देश्यं प्रणतोऽस्मि जनार्द्दनम् ॥ ५-३७ ॥
अक्षरं परमं नित्यं विशाक्षं विश्वसम्भवम् ॥
सर्वतत्त्वमयं शान्तं प्रणतोऽस्मि जनार्द्दनम् ॥ ५-३८ ॥
पुराणं पुरुषं सिद्धं सर्वज्ञानैकभाजनम् ॥
परात्परतरं रुपं प्रणतोऽस्मि जनार्द्दनम् ॥ ५-३९ ॥
परञ्ज्योतिः परं धाम पवित्रं परमं पदम् ॥
सर्वैकरुपं परमं प्रणतोऽस्मि जनार्द्दनमम् ॥ ५-४० ॥
तं सदानन्दचिन्मात्रं पराणां परमं पदम् ॥
सर्वं सनातनं श्रेष्टं प्रणतोऽस्मि जनार्द्दनम् ॥ ५-४१ ॥
सगुणं निर्गुणं शान्तं मायाऽतीतं सुमायिनम् ॥
अरुपं बहुरुपं तं प्रणतोऽस्मि जनार्द्दनम् ॥ ५-४२ ॥
यत्रतद्भगवान्विश्वं सृजत्यवत्ति हन्ति च ॥
तमादिदेवमीशानं प्रणतोऽस्मि जनार्द्दनम् ॥ ५-४३ ॥
परेश परमानन्द शरणागतवत्सल ॥
त्राहि मां करुणासिन्धो मनोतीति नमोऽस्तुते ॥ ५-४४ ॥
एवं स्तवन्तं विप्रेन्द्रं मार्कण्डेयजगद्गुरुम् ॥
उवाच परया प्रीत्या शङ्खचक्रगदाधरः ॥ ५-४५ ॥
श्रीभगवानुवाच ॥
लोके भागवता ये च भगवद्भक्तमानसाः ॥
तेषां तुष्टो न सन्देहो रक्षाम्येतांश्च सर्वदा ॥ ५-४६ ॥
अहमेव द्विजश्रेष्ट नित्यं प्रच्छन्नविग्रहः ॥
भगवद्भक्तरुपेण लोकान्रक्षामि सर्वदा ॥ ५-४७ ॥
मार्कण्डेय उवाच ॥
किंलक्षणा भागवता जायन्ते केन कर्म्मणा ॥
एतदिच्छाम्यदं श्रोतुं कौतुहलपरो यतः ॥ ५-४८ ॥
श्रीभगवानुवाचा ॥
लक्षणं भागवतानां श्रुणुष्व मुनिसत्तम् ॥
वक्तुं तेषां प्रभावं हि शक्यते नाब्दकोटिभिः ॥ ५-४९ ॥
ये हिताः सर्वजन्तूनां गतासूया अमत्सरा ॥
वशिनो निस्पृहाः शान्तास्ते वै भागवतोत्तमाः ॥ ५-५० ॥
कर्म्मणा मनसा वाचा परपीडां न कुर्वते ॥
अपरिग्रहशीलाश्च ते वै भागवताः स्मृताः ॥ ५-५१ ॥
सत्कथाश्रवणे येषां वर्तते सात्त्विकी मतिः ॥
तद्भक्तविष्णुभक्ताश्च ते वै भागवतोत्तमाः ॥ ५-५२ ॥
मातापित्रोश्च शुश्रुषां कुर्वन्ति ये नरोत्तमाः ॥
गङ्गाविश्वेश्वरधिया ते वै भागवतोत्तमाः ॥ ५-५३ ॥
ये तु देवार्च्चनरता ये तु तत्साधकाः स्मृताः ॥
पूजां दृष्ट्वानुमोदन्ते ते वै भागवतोत्तमाः ॥ ५-५४ ॥
व्रतिनां च यतीनां च परिचर्यापराश्च ये ॥
वियुक्तपरनिन्दाश्च ते व भागवतोत्तमाः ॥ ५-५५ ॥
सर्वेषां हितवाक्यानि ये वदन्ति नरोत्तमाः ॥
ये गुणग्राहिणो लोके ते वै भागवताः स्मृताः ॥ ५-५६ ॥
आत्मवत्सर्वभूतानि ये पश्यन्ति नरोत्तमाः ॥
तुल्याः शत्रुषु मित्रेषु ते वै भागवतोत्तमाः ॥ ५-५७ ॥
धर्म्मशास्त्रप्रवक्तारः सत्यवाक्यरताश्च ये ॥
सतां शुश्रूषवो ये च ते वै भागवतोत्तमाः ॥ ५-५८ ॥
व्याकुर्वते पुराणानि तानि शृण्वन्ति ये तथा ॥
तद्वक्तरि च भक्ता ये ते वै भागवतोत्तमाः ॥ ५-५९ ॥
ये गोब्राह्मणशुश्रूषां कुर्वते सततं नराः ॥
तीर्थयात्रापरा ये च ते वै भागवतोत्तमाः ॥ ५-६० ॥
अन्येषामुदयं दृष्ट्वा येऽभिनवन्दन्ति मानवाः ॥
हरिनामपरा ये च ते वै भागवतोत्तमाः ॥ ५-६१ ॥
आरामारोपणरतास्तडापरिरक्षकाः ॥
कासारकूपकर्त्तारस्ते वै भागवतोत्तमाः ॥ ५-६२ ॥
ये वै तडागकर्त्तारो देवसह्मानि कुर्वते ॥
गायत्रीनिरता ये च ते वै भागवतोत्तमाः ॥ ५-६३ ॥
येऽभिनन्दन्ति नामानि हरेः श्रुत्वाऽतिहर्षिताः ॥
रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः ॥ ५-६४ ॥
तुलसीकावनं दृष्ट्वा ये नमस्कुर्वते नराः ॥
तत्काष्टाङ्कितकर्णा ये ते वै भागवतोत्तमाः ॥ ५-६५ ॥
तुलसीगन्धमाघ्राय सन्तोषं कुर्वते तु ये ॥
तन्मूलमृत्तिकां ये च ते वै भागवतोत्तमाः ॥ ५-६६ ॥
आश्रमाचाचरनिरतास्तथैवातिथिपूजकाः ॥
ये च वेदार्थवक्तारस्ते वै भागवतोत्तमाः ॥ ५-६७ ॥
शिवाप्रियाः शिवासक्ताः शिवपादार्च्चने रताः ॥
त्रिपुण्ड्रधारिणो ये च ते वै भागवतोत्तमाः ॥ ५-६८ ॥
व्याहरन्ति च नामानि हरेः शम्भोर्महात्मनः ॥
रुद्राक्षालङ्कृता ये च ते वै भागवतोत्तमाः ॥ ५-६९ ॥
ये यजन्ति महादेवं ऋतुभिर्बहुदक्षिणैः ॥
हरिं वा परया भक्त्या ते वै भागवतोत्तमाः ॥ ५-७० ॥
विदितानि च शास्त्राणि परार्थं प्रवदन्ति ये ॥
सर्वत्र गुणभाजो ये ते वै भागवताः स्मृताः ॥ ५-७१ ॥
शिवे च परमेशे च विष्णौ च परमात्मनि ॥
समबुद्ध्या प्रवर्त्तन्ते ते वै भागवताः स्मृताः ॥ ५-७२ ॥
शिवाग्रिकार्यनिरताः पञ्चाक्षरजपे रताः ॥
शिवध्यानरता ये च ते वै भागवतोत्तमाः ॥ ५-७३ ॥
पानीयदाननिरता येऽन्नदानरतास्तथा ॥
एकादर्शीव्रतरता वै भागवतोत्तमाः ॥ ५-७४ ॥
गोदाननिरता ये च कन्यादानरताश्च ये ॥
मदर्थं कर्म्मकर्त्तारस्ते वै भागवतोत्तमाः ॥ ५-७५ ॥
एते भागवता विप्र केचिदत्र प्रकीर्तिताः ॥
मयाऽपि गदितुं शक्या नाब्दकोटिशतैरपि ॥ ५-७६ ॥
तस्मात्त्वमपि विप्रेन्द्र सुशीलो भव सर्वदा ॥
सर्वभूताश्रयो दान्तो मेत्रो धर्म्मपरायणः ॥ ५-७७ ॥
पुनर्युगान्तपर्य्यन्तं धर्म्मं सर्वं समाचरन् ॥
मन्मूर्त्तिध्याननिरतः परं निर्वाणमाप्स्यसि ॥ ५-७८ ॥
एवं मृकण्डुपुत्रस्य स्वभक्तस्य कृपानिधिः ॥
दत्त्वा वरं स देवेशस्तत्रैवान्तरधीयत ॥ ५-७९ ॥
मार्कण्डेयो महाभागो हरिभक्तिरतः सदा ॥
चचार परमं धर्ममीजे च विधिवन्मखैः ॥ ५-८० ॥
शालप्रामे महाक्षेत्रे तताप परमं तपः ॥
ध्यानक्षपितकर्मा तु परं निर्वाणमात्पवान् ॥ ५-८१ ॥
तस्माज्जन्तुषु सर्वेषु हितकृद्धरिपूजकः ॥
ईप्सिवं मनसा यद्यनत्तदान्प्रोत्यसंशयम् ॥ ५-८२ ॥
सनक उवाच ॥
एतत्सर्वं निगदितं त्वया पृष्टं द्विजोत्तम ॥
भगवद्भक्ति माहात्म्यं किमन्यच्छ्रोतुमिच्छसि ॥ ५-८३ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे मार्कण्डेयवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥