००३

नारद उवाच ॥
कथं ससर्ज ब्रह्मादीनादिदेवः पुरा विभुः ॥
तन्ममाख्याहि सनक सर्वज्ञोऽस्ति यतो भवान् ॥ ३-१ ॥

श्रीसनक उवाचा ॥
नारायणोऽक्षरोऽनन्तः सर्वव्यापी निरञ्जनः ॥
तेनेदमखिलं व्याप्तं जगत्स्थावरजङ्गमम् ॥ ३-२ ॥

आदिसर्गे महाविष्णुः स्वप्रकाशो जगन्मयः ॥
गुणभेदमधिष्ठाय मूर्त्तित्रिकमवासृजत् ॥ ३-३ ॥

सृष्ट्यर्थं तु पुरा देवो दक्षिणाङ्गात्प्रजापतिम् ॥
मध्येरुद्राख्यमीथानं जगदन्तकरं मुने ॥ ३-४ ॥

पालनायास्य जगतो वामाङ्गाद्विष्णुमव्ययम् ॥
तमादिदेवमजरं केचिदाहुः शिवाभिधम् ॥
केचिद्विष्णुं सदा सत्यं ब्रह्माणं केचिदूचिरे ॥ ३-५ ॥

तस्य शक्तिः परा विष्णोर्जगत्कार्यप्रवर्तिनी ॥
भावाभावस्वरुपा सा विद्याविद्येति गीयते ॥ ३-६ ॥

यदा विश्वं महाविष्णोर्भिन्नत्वेन प्रतीयते ॥
तदा ह्यविद्या संसिद्धा भवेद्दुःखस्य साधनम् ॥ ३-७ ॥

ज्ञातृज्ञेयाद्युपाधिस्ते यदा नश्यति नारद ॥
सर्वैकभावना बुद्धिः सा विद्येत्यभिधीयते ॥ ३-८ ॥

एषं माया महाविष्णोर्भिन्ना संसारदायिनी ॥
अभेदबुद्ध्या दृष्टा चेत्संसारक्षयकारिणी ॥ ३-९ ॥

विष्णुशक्तिसमुद्भूतमेतत्सर्वं चराचरम्॥
यस्माद्भिन्नमिदं सर्वं यच्चेङ्गेद्यच्चनेङ्गति ॥ ३-१० ॥

उपाधिभिर्यथाकाशो भिन्नत्वेन प्रतीयते ॥
अविद्योपाधियोगेनतथेदमखिलं जगत् ॥ ३-११ ॥

यथा हरिर्जगद्यापी तस्य शक्तिस्तथा मुने ॥
दाहशक्तिर्यथाङ्गारे स्वाश्रयं व्याप्य तिष्टति ॥ ३-१२ ॥
उमेति केचिदाहुस्तां शक्तिं लक्ष्मीं तथा परे ॥
भारतीत्यपरे चैनां गिरिजेत्यम्बिकेति च ॥ ३-१३ ॥

दुर्गेति भद्रकालीति चण्डी माहेश्वरीत्यपि ॥
कौमारी वैष्णवी चेति वाराह्येन्द्री च शाम्भवी ॥ ३-१४ ॥

ब्राह्मीति विद्याविद्येति मायेति च तथा परे ॥
प्रकृतिश्च परा चेति वदन्ति परमर्षस्यः ॥ ३-१५ ॥

शेषशक्तिः परा विष्णोर्जगत्सर्गादिकारिणी ॥
व्यक्ताव्यक्तस्वरुपेण जगह्याप्य व्यवस्थिता ॥ ३-१६ ॥

प्रकृतिश्चपुमांश्चैव कालश्चेति विधिस्थितिः ॥
सृष्टिस्थितिविनाशानामेकः कारणतां गतः ॥ ३-१७ ॥

येनेदमखिलं जातं ब्रह्मरुपधरेण वै ॥
तस्मात्परतरो देवो नित्यइत्यभिधीयते ॥ ३-१८ ॥

रक्षां करोति यो देवो नित्य इत्यभिधीयते ॥
रक्षां करोति यो देवो जगतां परतः पुमान् ॥ ३-१९ ॥

तस्मात्परतरं यत्तदव्ययं परमं पदम् ॥ ३-२० ॥

अक्षरो निर्गुणः शुद्धः परिपूर्णः सनातनः ॥
यः परः कालपुपाख्यो योगिध्येयः परात्परः ॥ ३-२१ ॥

परमात्मा परानन्दः सर्वोपाधिविवर्जितः ।
ज्ञानैकवेद्यः परमः सञ्चिदानन्दविग्रहः ॥ ३-२२ ॥

योऽसौ शुद्धोऽपि परमो ह्यहङ्कारेण संयुतः ॥
देहीति प्रोच्यते मूढैरहोऽज्ञानविडम्बनम् ॥ ३-२३ ॥

स देवः परमः शुद्धः सत्त्वदिगुणभेदतः ॥
मूर्तित्रयं समापन्नः सृष्टिस्थित्यन्तकारणम् ॥ ३-२४ ॥

योऽसौ ब्रह्मा जगत्कर्ता यन्नाभिकमलोद्भवः ॥
स एवानन्दरुपात्मा तस्मान्नास्त्यपरो मुने ॥ ३-२५ ॥

अन्तर्यामी जगद्यापी सर्वसाक्षी निरञ्जनः ॥
भिन्नाभिन्नस्वरुपेण स्थितो वै परमेश्वरः ॥ ३-२६ ॥

यस्य शक्तिर्महामाया जगद्विश्त्रम्भधारिणी ॥
विश्वोत्पत्तेर्निदानत्वात्प्रकृतिः प्रोच्यते बुधैः ॥ ३-२७ ॥

आदिसर्गे महाविष्णोर्लोकान्कर्त्तुं समुद्यतः ॥
प्रकृतिः पुरुषश्चेति कालश्चेति त्रिधा भवेत् ॥ ३-२८ ॥

पश्यन्ति भावितात्मानो यं ब्रह्मत्यभिसञ्ज्ञितम् ॥
शुद्धं यत्परमं धाम तद्विष्णोः परमं पदम् ॥ ३-२९ ॥

एवं शुद्धोऽक्षरोऽनन्तः कालरुपी महेश्वरः ॥
गुणरुपीगुणाधारोजगतामादिकृद्विभुः ॥ ३-३० ॥

प्रकृतिः क्षोभमापन्ना पुरुषाख्ये जगद्गुरौ ॥
महान्प्रादुरभूद्धुद्धिस्ततोऽहं समवर्त्तत ॥ ३-३१ ॥

अहङ्काराश्च सूक्ष्माणि तन्मात्राणीन्द्रियाणि च ॥
तन्मात्रेभ्यो हि जातानि भूतानि जगतः कृते ॥ ३-३२ ॥

आकाशवाय्वग्रिजलभूमयोऽब्जभवात्मज ॥
यथाक्रमं कारणतामेकैकस्योपयान्ति च ॥ ३-३३ ॥

ततो ब्रह्या जगद्धाता तामसानसृजत्प्रभुः ॥
तिर्यग्योनिगताञ्जन्तून्पशुपक्षिमृगादिकान् ॥ ३-३४ ॥

तमप्यसाधकं मत्वा देवसर्गं सनातनात् ॥
ततोवैमानुषं सर्गं कल्पयामास पव्मजः ॥ ३-३५ ॥

ततो दक्षादिकान्पुत्रान्सृष्टिसाधनतत्परान् ॥
एभिः पुत्रैरिदं व्याप्तं सदेवासुरमानुषम् ॥ ३-३६ ॥

भुर्भुवश्च तथा स्वश्च महश्वैव जनस्तथा ॥
तपश्च सत्यमित्येवं लोकाः सत्योपरि स्थिताः ॥ ३-३७ ॥

अतलं वितलं चैव सुतलं च तलातलम् ॥
महातलं च विप्रेन्द्र ततोऽधच्च रसातलम् ॥ ३-३८ ॥

पातालं चेति सप्तैव पातालानि क्रमादधः ॥
एष सर्वेषु लोकेषु लोकनाथांश्च सृष्टवान् ॥ ३-३९ ॥

कुलाचलान्नदीश्चासौ तत्तल्लोकनिवासिनाम् ॥
वर्त्तनादीनि सर्वाणि यथायोग्यम्मकल्पयत् ॥ ३-४० ॥

भूतले मध्यगो मेरुः सर्वदेवसमाश्रयः ॥
लोकालोकश्च भूम्यन्ते तन्मध्ये सत्प सागराः ॥ ३-४१ ॥

द्वीपाश्च सप्त विप्रेन्द्र द्वीपे कुलाचलाः ॥
बाह्या नद्यश्च विख्याता जनाश्चामरसन्निभाः ॥ ३-४२ ॥

जम्बूप्लक्षाभिधानौ च शाल्मलश्च कुशस्तथा ॥
क्रौञ्चशाकौ पुष्करश्च ते सर्वे देवभूमयः ॥ ३-४३ ॥

एते द्वीपाः समुद्रैस्तु सत्पसत्पभिरावृताः ॥
लवणेक्षुसुरासर्पिर्दधिक्षीरजलैः समम् ॥ ३-४४ ॥

एते द्वीपाः समुद्राश्च पूर्वस्मादुत्तशेत्तराः ॥
ज्ञेया द्विगुणविस्तरा लोकालोकाञ्च पर्वतात् ॥ ३-४५ ॥

क्षारोदधेरुपत्तरं यद्धि माद्रेश्चैव दक्षिणाम् ॥
ज्ञेयं तद्भारतं वर्षं सर्वकर्मफलप्रदम् ॥ ३-४६ ॥

अत्र कर्माणि कुर्वन्ति त्रिविधानि तु नारद ॥
तत्फलं भुज्यते चैव भोगभूमिष्वनुक्रमात् ॥ ३-४७ ॥

भारते तु कृतं कर्म शुभं वाशुभमेव च ॥
तत्फलं क्षयि विप्रेन्द्र भुज्यतेऽन्यत्रजन्तुभिः ॥ ३-४८ ॥

अद्यापि देवा इच्छन्ति जन्म भारतभूतले ॥
सञ्चितं सुमहत्पुण्यमक्षय्यममलं शुभम् ॥ ३-४९ ॥

कदा लभामहे जन्म वर्षभारतभूमिषु ॥
कदा पुण्येन महता यास्याम परमं पदम् ॥ ३-५० ॥

दानैर्वाविविधैर्यज्ञैस्तपोभिर्वाथवा हरिम् ॥
जगदीशंसमेष्यामो नित्यानन्दमनामयम् ॥ ३-५१ ॥

यो भारतभुवं प्राप्य विष्णुपूजापरो भवेत् ॥
न तस्य सदृशोऽन्योऽस्ति त्रिषु लोकेषु नारद ॥ ३-५२ ॥

हरिकीर्तनशीलो वा तद्भक्तानां प्रियोऽपि वा ॥
शुक्षषुर्वापि महतः सवेद्यो दिविजैरपि ॥ ३-५३ ॥

हरिपूजारतो नित्यं भक्तः पूजास्तोऽषि वा ॥
भक्तोच्छिष्टान्नसेवी च याति विष्णोः परं पदम् ॥ ३-५४ ॥

नारायणेति कृष्णेति वासुदेवेति यो वदेत् ॥
अहिंसादिपरः शन्तः सोऽपि वन्द्यः सुरोत्तमैः ॥ ३-५५ ॥

शिवेति नीलकण्ठेति शङ्करेतिच यः स्मरेत् ॥
सर्वभूतहितो नित्यं सोऽभ्यर्च्यो दिविजैः स्मृतः ॥ ३-५६ ॥

गुरुभक्तः शिवध्यानी स्वाश्रमाचारतत्परः ॥
अनसूयुःशुचिर्दक्षो यः सोऽप्यर्च्यःसुरेश्वरैः ॥ ३-५७ ॥

ब्राह्यणानां हितकरः श्रध्दावान्वर्णधर्मयोः ॥
वेदवादरतो नित्यं स ज्ञेयः पङ्किपावनः ॥ ३-५८ ॥

अभेददर्शी देवेशे नारायणशिवात्मके ॥
सर्वं यो ब्रह्मण नित्यमस्मदादिषु का कथा ॥ ३-५९ ॥

गोषु क्षान्तो ब्रह्मचारी परनिन्दाविवर्जितः ॥
अपरिग्रहशी लश्च देवपूज्यः स नारद ॥ ३-६० ॥

स्तेयादिदोषविमुखः कृतज्ञः सत्यवाक् शुचिः ॥
परोपकारनिरतः पूजनीयः सुरासुरैः ॥ ३-६१ ॥

वेदार्थश्रवणे बुद्धिः पुराणश्रवणे तथा ॥
सत्सङ्गेऽपि च यस्यास्ति सोऽपि वन्द्यः सुरोत्तमैः ॥ ३-६२ ॥

एवमादीन्यनेकानि कर्माणि श्रद्धयान्वितः ॥
करोति भारते वर्षे सम्बन्धोऽस्माभिरेव च ॥ ३-६३ ॥

एतेष्वन्यतमो विप्रमात्मानं नारभेत्तु यः ॥
स एव दुष्कृतिर्मूढो नास्त्यन्योऽस्मादचेतनः ॥ ३-६४ ॥

सम्प्राप्य भारते जन्म सत्कर्म सुपराङ्मुखः ॥
पीयूषकलशं सुक्त्वा विषभाण्डमुपाश्रितः ॥ ३-६५ ॥

श्रुतिस्मृत्युदितैर्द्धर्मैर्नात्मानं पावयेत्तु यः ॥
स एवात्मविधाती स्यात्पापिनामग्रणीर्मुने ॥ ३-६६ ॥

कर्मभूमिं समासाद्य यो न धर्मं समाचरेत् ॥
स च सर्वाधमः प्रोक्तो वेदविद्भिर्मुनीश्वर ॥ ३-६७ ॥

शुभं कर्म समुत्सृज्य दुष्कर्माणि करोति यः ॥
कामधेनुं परित्यज्य अर्कक्षीरं सं मार्गति ॥ ३-६८ ॥

एवं भारतभूभागं प्रशंसन्ति दिवौकसः ॥
ब्रह्माद्या अपि विप्रेन्द्र स्वभोगक्षयभीरवः ॥ ३-६९ ॥

तस्मात्पुण्यतमं ज्ञेयं भारतं वर्षमुत्तमम् ॥
देवानां दुर्लभं वापि सर्वकर्मफलप्रदम् ॥ ३-७० ॥

अस्मिन्पुण्ये च भूभागे यस्तु सत्कर्मसूद्यतः ॥
न तस्य सदृशं कश्चित्रिषु लोकेषु विद्यते ॥ ३-७१ ॥

अस्मिञ्जातो नरो यस्तु स्वङ्कर्मक्षपणोद्यतः ॥
नररुपपरिच्छन्नः स हरिर्नात्र संशयः ॥ ३-७२ ॥

परं लोकफलं प्रेप्सुः किर्यात्कर्माण्यतन्द्रितः ॥
निवेद्य हरये भक्त्या तत्फलं ह्यक्षयं स्मृतम् ॥ ३-७३ ॥

विरागी चेत्कर्मफलेष्वपि किञ्चित्र कारयेत् ॥
अर्पयेत्सुकृतं कर्म प्रीयतामितिं मे हरिः ॥ ३-७४ ॥

आब्रह्यभुवनाल्लोकाः पुनरुत्पत्तिदायकाः ॥
फलागृध्नुः कर्मणां तत्प्रात्प्रोति परमं पदम् ॥ ३-७५ ॥

वेदोदितानि कर्माणि कुर्यादीश्वरतुष्टये ॥
यथाश्रमं त्यक्तुकामः प्रान्पोति पदमव्ययम् ॥ ३-७६ ॥

निष्कामो वा सकामो वा कुर्यात्कर्म यथाविधि ॥
स्वाश्रमाचारशून्यश्च पतितः प्रोच्यते बुधैः ॥ ३-७७ ॥

सदाचारपरो विप्रो वर्द्धते ब्रह्मतेजसा ॥
तस्य विष्णुश्च तुष्टः स्याद्भक्तियुक्तस्य नारद ॥ ३-७८ ॥

भारते जन्म सम्प्राप्य नात्मानं तारयेतु यः ॥
पच्यते निरये धोरे स त्वाचन्द्रार्कतारकम् ॥ ३-७९ ॥

वासदेवपरो धर्मो वासुदेवपरं तपः ॥
वासुदेवपरं ज्ञानं वासुदेवपरा गतिः ॥ ३-८० ॥

वासुदेवात्मकं सर्वं जगत्स्थावरजङ्गमम् ॥
आब्रह्मस्तम्बपर्यन्तं तस्मादन्यन्न विद्यते ॥ ३-८१ ॥

स एव धाता त्रिपुरान्तकश्च स एव देवासुरयज्ञरुपः ॥
स एवब्रह्माण्डमिदं ततोऽन्यन्न किञ्चिदस्ति व्यतिरिक्तरुपम् ॥ ३-८२ ॥

यस्मात्परं नापरमस्ति किञ्चिद्यस्मादणीयान्नतथा महीयान् ॥
व्यात्पं हि तेनेदमिदं विचित्रं तं देवदेवं प्रणमेत्समीङ्यम् ॥ ३-८३ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सृष्टिभरतखण्डप्राशस्त्यभूगोलानां वर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥