ऋषय ऊचुः ॥
कथं सनत्कुमारस्तु नारदाय महात्मने ॥
प्रोक्तवान्सकलान्धर्मान्कथं तौ मिलितावुभौ ॥ २-१ ॥
कस्मिन्स्थाने स्थितौ सूत तावुभौ ब्रह्मवादिनौ ॥
हरिगीतसमुद्गाने चक्रतुस्तद्वदस्व नः ॥ २-२ ॥
सूत उवाच ॥
सनकाद्या महात्मानो ब्रह्मणो मानसाः सुताः ॥
निर्ममा निरहं काराः सर्वे ते ह्यूध्वरेतसः ॥ २-३ ॥
तेषां नामानि वक्ष्यामि सनकश्च सनन्दनः ॥
सनस्फुमारश्च विभुः सनातम इति स्मृतः ॥ २-४ ॥
विष्णुभक्ता महात्मानो ब्रह्मध्यानपरायणाः ॥
सहस्त्रसूर्यसङ्काशाः सत्यसन्धा मुमुक्षवः ॥ २- ५ ॥
एकदा मेरुश्रृङ्गं ते प्रस्थिता ब्रह्मणः सभाम् ॥
इष्टं मार्गेऽथ ददृशुः गङ्गां विष्णिपदीं द्विजाः ॥ २-६ ॥
तां निरीक्ष्य समुद्युक्ताः स्नातुं सीताजलेऽभवन् ॥
एतस्मिन्नन्तरे तत्र देवर्षिर्नारदो मुनिः ॥ २-७ ॥
आजगाम द्विजश्रेष्टा दृष्ट्वा भ्रान्तॄन्स्वकाग्रजान् ॥
तान्दृष्ट्वा स्त्रातुमुद्युक्तान्नमस्कृत्य कृताञ्जिलिः ॥ २-८ ॥
गुणन्नामानि सप्रेमभक्तियुक्तो मधुद्विषः ॥
नारायणाच्युतानन्त वासुदेव जनार्दन ॥ २-९ ॥
यज्ञेश यज्ञपुरुष कृष्ण विष्णो नमोऽस्तु ते ॥
पद्माक्ष कमलाकान्त गङ्गाजनक केशव ॥
क्षिरोदशायिन्देवेश दामोदर नमोऽस्तु ते ॥ २-१० ॥
श्रीराम विष्णो नरसिंह वामन प्रद्युम्नसङ्कर्षण वासुदेव ॥
अजानिरुद्धामलरुङ्मुरारे त्वं पाहि नः सर्वभयादजश्त्रम् ॥ २-११ ॥
इत्युच्चरन्हरेर्नाम नत्वा तान्स्वाग्रजान्मुनीन् ॥
उपासीनश्च तैः सार्द्धं सस्नौ प्रीतिसमन्वितः ॥ २-१२ ॥
तेषां चापि तु सीताया जले लोकमलाप हे ॥
स्त्रात्वा सन्तर्प्य देवर्षिपितॄन्विगतकल्मषाः ॥ २-१३ ॥
उत्तीर्य्य सन्ध्योपास्त्यादि कृत्वाचारं स्वकं द्विजाः ॥
कथां प्रचक्रुर्विविधाः नारायण गुणाश्रिताः ॥ २-१४ ॥
कृतत्रियेषु मुनिषु गङ्गातीरे मनोरमे ॥
चकारनारदः प्रश्रं नानाख्यानकथान्तरे ॥ २-१५ ॥
नारद उवाच ॥ ॥
सर्वज्ञाः स्थ मुनिश्रेष्ठाः भगवद्भक्तितत्पराः ॥
यूयं सर्वे जगन्नाथा भगवन्तः सनातनाः ॥ २-१६ ॥
लोकोद्धारपरान्युष्मान्दीनेषु कृतसौहृदान् ॥
पृच्छे ततो वदत मे भगवल्लक्षणं बुधाः ॥ २-१७ ॥
येनेदमखिलं जातं जगत्स्थावरजङ्गमम् ॥
गङ्गापादोदकं यस्य स कथं ज्ञायते हरिः ॥ २-१८ ॥
कथं च त्रिविधं कर्म सफलं जायते नृणाम् ॥
ज्ञानस्य लक्षणं ब्रूत तपसश्चापि मानदाः ॥ २-१९ ॥
अतिथेः पूजनं वापि येन विष्णुः प्रसीदति ॥
एवमादीनि गुह्यानि हरितुष्टिकराणि च ॥
अनुगृह्य च मां नाथास्तत्त्वतो वक्तुमर्हथ ॥ २- २० ॥
शौनक उवाच ॥ ॥
नमः पराय देवाय परस्मात्परमाय च ॥
परावर निवासाय सगुणायागुणाय च ॥ २-२१ ॥
अमायायात्मसञ्ज्ञाय मायिने विश्वरुपिणे ॥
योगीश्वराय योगाय योगगम्याय विष्णवे ॥ २-२२ ॥
ज्ञानाय ज्ञानगम्याय सर्वज्ञानैकहेतवे ॥
ज्ञानेश्वराय ज्ञेयाय ज्ञात्रे विज्ञानसम्पदे ॥ २-२३ ॥
ध्यानाय ध्यानगम्याय ध्यातृपातहराय च ॥
ध्यानेश्वराय सुधियेध्येयध्यातृस्वरुपिणे ॥ २-२४ ॥
आदित्यचन्द्राग्निविधातृदेवाः सिद्धाश्च यक्षासुरनागसङ्घाः ॥
यच्छक्तियुक्तास्तमजं पुराणं सत्यं स्तुतीशं सततं नतोऽस्मि ॥ २-२५ ॥
यो ब्रह्मरुपी जगतां विधाता स एव पाता द्विजविष्णुरुपी ॥
कल्पान्तरुद्राख्यतमुः स देवः शेतेंऽघ्रिपानस्तमजं भजामि ॥ २-२६ ॥
यन्नामसङ्कीर्त्तनतो गजेन्द्रो ग्राहोग्रबन्धान्मुमुचे स देवः ॥
विराजमानः स्वपदे पराख्ये तं विष्णुमाद्यं शरणं प्रपद्ये ॥ २-२७ ॥
शिवस्वरुपी शिवभक्ति भाजां यो विष्णुरुपी हरिभावितानाम् ॥
सङ्कल्पपूर्वात्मकदेहहेतुस्तंस्तमेव नित्यं शरणं प्रपद्ये ॥ २-२८ ॥
यः केशिहन्ता नरकान्तकश्च बालो भुजाग्रेण दधार गोत्रम् ॥९
देवं च भूमारविनोदशीलं तं वासुदेवं सततं नतोऽस्मि ॥ २-२९ ॥
लेभेऽवतीर्योग्रनृसिंहरुपीयोदैत्यवक्षः कठिनं शिलावत् ॥
विदार्यसंरक्षितवान्स्वभक्तं प्रह्लादमीशं तमजं नमामि ॥ २-३० ॥
व्योमादिभिर्मूषितमात्मसञ्ज्ञं निरञ्जनं नित्यममेयतत्त्वम् ॥
जगद्विधातारमकर्मकं च परं पुराणं पुरुषं नतोऽस्मि ॥ २-३१ ॥
ब्रह्मेन्द्ररुद्रानिलवायुमर्त्यगन्धर्वयक्षासुरदेवसङ्घैः ॥
स्वमूर्तिभेदैः स्थित एक ईशस्तमादिमात्मा तमहं भजामि ॥ २-३२ ॥
यतो भिन्नमिदं सर्वं समुद्भूतं स्थितं च वै ॥
यस्मिन्नेष्यति पश्चाच्च तमस्ति शरणं गतः ॥ २-३३ ॥
यः स्थितो विश्वरुपेण सङगीवात्र प्रतीयते ॥
असङ्गी परिपूर्णश्च तमस्मि शरणं गतः ॥ २-३४ ॥
हृदि स्थितोऽपि यो देवो मायया मोहितात्मनाम् ॥
न ज्ञायते परः शुद्धस्तमस्मि शरणं गतः ॥ २-३५ ॥
सर्वसङ्गनिवृत्तानां ध्यानयोगरतात्मनाम् ॥
सर्वत्र भाति ज्ञानात्मा तमस्मि शरणं गतः ॥ २-३६ ॥
दधार मन्दरं पृष्टे निरोदेऽमृतमन्थने ॥
देवतानां हितार्थाय तं कूर्मं शरणं गतः ॥ २-३७ ॥
द्रष्ट्राङ्कुरेण योऽनन्तः समुद्धृत्यार्णवाद्धराम् ॥
तस्थाविदं जगत्कृत्स्नं वाराहं तं नतोऽस्म्यहम् ॥ २-३८ ॥
प्रह्लादं गोपयन्दैत्यं शिलातिकठिनोरसम् ॥
विदार्य हतवान्यो हि तं नृसिंहं नतोऽस्म्यहम् ॥ २-३९ ॥
लब्ध्वा वैरोचनेर्भूमिं द्वाभ्यां पद्भ्यामतीत्य यः ॥
आब्रह्मभुवनं पादात्सुरेभ्यस्तं नतोऽजितम् ॥ २-४० ॥
हैहयस्यापराधेन ह्येकविंशतिसङ्ख्यया ॥
क्षत्रियान्वयभेत्ता यो जामदग्न्यं नतोऽस्मि तम् ॥ २-४१ ॥
आविर्भूतश्चतुर्द्धा यः कपिभिः परिवारितः ॥
हतवान्राक्षसानीकं रामचन्द्रं नतोऽस्म्यहम् ॥ २-४२ ॥
मूर्तिद्वयं समाश्रित्य भूभारमपहृत्य च ॥
सञ्जहार कुलं स्वं यस्तं श्रीकृष्णप्यहं भजे ॥ २-४३ ॥
भूम्यादिलोकत्रितयं सन्तृत्पात्मानमात्मनि ॥
पश्यन्ति निर्मलं शुद्धं तमीशानं भजाम्यहम् ॥ २-४४ ॥
युगान्ते पापिनो शुद्धान्भित्त्वा तीक्ष्णसुधारया ॥
स्थापयामास यो धर्मं कृतादौ तन्नमाम्यहम् ॥ २-४५ ॥
एवमादीन्यनेकानि यस्य रुपाणि पाण्डवाः ॥
न शक्यं तेन सङ्ख्यातुं कोट्यब्दैरपि तं भजे ॥ २-४६ ॥
महिमानं तु यन्नाम्नः परं गन्तुं मुनीश्वराः ॥
देवासुराश्च मनवः कथं तं क्षुल्लको भजे ॥ २-४७ ॥
यन्नामश्रवणेनापि महापातकिनो नराः ॥
पवित्रतां प्रपद्यन्ते त कथं स्तौमि चाल्पधीः ॥ २-४८ ॥
यथाकथञ्चिद्यन्नम्नि कीर्तिते वा श्रुतेऽपि वा ॥
पापिनस्तु विशुद्धाः स्युः शद्धा मोक्षमवान्पुयुः ॥ २-४९ ॥
आत्मन्यात्मानमाधाय योगिनो गतकल्मषाः ॥
पश्यन्ति यं ज्ञानरुपं तमस्मि शरणं गतः ॥ २-५० ॥
साङ्ख्याः सर्वेषु पश्यन्ति परिपूर्णान्मकं हरिम् ॥
तमादिदेवमजरं ज्ञानरुपं भजाम्यहम् ॥ २-५१ ॥
सर्वसत्त्वमयं शान्तं सर्वद्रष्टारमीश्वरम् ॥
सहस्त्रशीर्षकं देवं वन्दे भावात्मकं हरिम् ॥ २-५२ ॥
यद्भूतं यच्च वै भाव्यं स्थावरं जङ्गमं जगत् ॥
दशाङ्गुलं योऽत्स्यतिष्टत्तमीशमजरं भजे ॥ २-५३ ॥
अणोरणीयांसमजं महतश्च महत्तरम् ॥
गुह्याद्गुह्यतमं देवं प्रणमामि पुनः पुनः ॥ २-५४ ॥
ध्यातः स्मृतः पूजितो वा श्रृतः प्रणमितोऽपि वा ॥
स्वपदं यो ददातीशस्तं वन्दे पुरुषोत्तमम् ॥ २-५५ ॥
इति स्तुवन्तं परमं पेरेशं हर्षाम्बुसंरुद्धविलोचनास्ते ॥
मुनीश्वरा नारदसंयुतास्तु सनन्दनाद्याः प्रपुदं प्रजग्मुः ॥ २-५६ ॥
य इदं प्रातरुत्याय पठेद्वै पौरुपं स्तवम् ॥
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ॥ २-५७ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सनत्कुमारनारदसंवादे नारदकृतविष्णुस्तुतिर्नाम द्वितीयोध्यायः ॥ २ ॥