२८८

रत्नदेनुमहादानविधिवर्णनम्।

मत्स्य उवाच।
अथातः सम्प्रवक्ष्यामि महादानमनुत्तमम्।
रत्नधेन्विति विख्यातं गोलोकफलदं नृणाम् ॥ २८८.१

पुण्यं दिनमथासाद्य तुला पुरुषदानवत्।
लोकेशावाहनं कृत्वा ततो धेनुं प्रकल्पयेत् ॥ २८८.२

भूमौ कृष्णाजिनं कृत्वा लवणद्रोणसंयुतम्।
धेनुं रत्नमयीं कुर्यात् सङ्कल्प्य विधिपूर्वकम् ॥ २८८.३

स्थापयेत् पद्मरागाणामेकाशीति मुखे बुधः।
पुष्परागशतं तद्वद्धोणायां परिकल्पयेत् ॥ २८८.४

ललाटे हेमतिलकं मुक्ता फलशतं दृशोः।
भ्रूयुगे विद्रुमशतं शुक्री कर्णद्वये स्मृतौ ॥ २८८.५

काञ्चनानानि च श्रङ्गाणि शिरो वज्र शतात्मकम्।
ग्रीवायां नेत्रपटकं गोमेदकशतान्वितम् ॥ २८८.६

इन्द्रनीलशतं पृष्ठे वैढूर्यशतपार्श्वके।
स्फाटिकैरुदरं तद्वत् सौगन्धिकशतैः कटिम् ॥ २८८.७

खुरा हेममयाः कार्याः पुच्छं मुक्तावलीमयम्।
सूर्यकान्तेन्दुकान्तौ च घ्राणो कर्पूरचन्दने ॥ २८८.८
कुङ्कुमानि च रोमाणि रौप्यनाभि च कारयेत्।
गारुत्मतशतं तद्वदपाने परिकल्पयेत् ॥ २८८.९

तथान्यानि च रत्नानि स्थापयेत् सर्वसन्धिषु।
कुर्याच्छर्करया जिह्वां गोमयञ्च गुडात्मकम् ॥ २८८१०

गोमूत्रमाज्येन तथा दधिदुग्धे स्वरूपतः।
पुच्छाग्रे चामरं दद्यात् समीपे ताम्रदोहनम् ॥ २८८.११

कुण्डलानि च हैमानि भूषणानि च शक्तितः।
कारयेदेवमेवन्तु चतुर्थांशेन वत्सकम् ॥ २८८.१२

तथा धान्यानि सर्वाणि पादाश्चेक्षुमयाः स्मृताः।
नाना फलानि सर्वाणि पञ्चवर्णं वितानकम् ॥ २८८.१३

एवं विरचनं कृत्वा तद्वद्धोमाधिवासनम्।
ऋत्विग्भ्यो दक्षिणां दद्याद्धेनुमामन्त्रयेत्ततः ॥
गुडधेनुवदावाह्य इदञ्चोदाहरेत्ततः ॥ २८८.१४

त्वां सर्वदेवगणधाम यतः पठन्ति रुद्रेन्द्रसूर्यकमलासन वासुदेवाः।
तस्मात् समस्त भुवनत्रय देहयुक्ता मां पाहि देवि! भवसागरपीड्यमानम् ॥ २८८.१५

आमन्त्र्य चेत्यमभितः परिवृत्य भक्त्या दद्याद्द्विजाय गुरवे जलपूर्विकां ताम्।
यः पुण्यमाप्य दिनमत्रकृतोपवासः पापैर्विमुक्ततनुरेति पदं मुरारेः ॥ २८८.१६

इति सकलविधिज्ञो रत्नधेनुप्रदानं वितरति स विमानं प्राप्य देदीप्यमानम्।
सकलकलुषमुक्तो बन्धुभिः पुत्रपौत्रैः स हि मदनसरूपः स्थानमभ्येति शम्भोः ॥ २८८.१७