२८६

महाकल्पलताख्यमहादानविधिवर्णनम्।

मत्स्य उवाच।
अथातः सप्रवक्ष्यामि महादानमनुत्तमम्।
महाकल्पलता नाम महापातकनाशनम् ॥ २८६.१

पुण्यां तिथिमथासाद्य कृत्वा ब्राह्मण वाचनम्।
ऋत्विग्मण्डपसम्भार-भूषणाच्छादनादिकम् ॥ २८६.२

तुला पुरुषवत् कुर्यात् लोकेशावाहनं बुधः।
चामीकरमयीः कुर्याद्दशकल्पलताः समाः ॥ २८६.३

नानापुष्पफलोपेता नानांशुक विभूषिताः।
विद्याधरसुपर्णानां मिथुनैरुपशोभिताः ॥ २८६.४

हारानादित्सुभिः सिद्धैः फलानि च विहङ्गमै।
लोकपालानुकारिण्यः कर्तव्यास्तासु देवताः ॥ २८६.५

ब्राह्मीमनन्तशक्तिञ्च लवणस्योपरि न्यसेत्।
अधस्ताल्लतयोर्मध्ये पद्मशङ्खकरे शुभे ॥ २८६.६

इभासनस्था तु गुडे पूर्वतः कुलिशायुधा।
रजनी संस्थिताग्नायी श्रुवपाणिरथानले ॥ २८६.७

याम्ये च महिषारूढा गदिनी तण्डुलोपरि।
घृते तु नैर्ऋती स्थाप्या सखङ्गा दक्षिणापरे ॥ २८६.८

वारुणे वारुणी क्षीरे झषस्था नागपाशिनी।
पताकिनी च वायव्ये मृगस्था शर्करोपरि ॥ २८६.९

सौम्या तिलेषु संस्थाप्या शङ्खिनी निधिसंस्थिता।
माहेश्वरी वृषारूढा नवनीते त्रिशूलिनी ॥ २८६.१०

मौलिन्यो वरदा तद्वत् कर्तव्या बालकान्विताः।
शक्त्या पञ्चपलादूर्ध्वमासहस्रात् प्रकल्पयेत् ॥ २८६.११

सर्वासामुपरि स्थाप्यं पञ्चवर्णं वितानकम्।
धेनवो दशकुम्भाश्च वस्त्रयुग्मानि चैव हि ॥ २८६.१२

मध्यमे द्वे तु गुरवे ऋत्विग्भ्योऽन्यास्तथैव च।
ततो मङ्गलशब्देन स्नातः शुक्लाम्बरो बुधः ॥ २८६.१३

नमो नमः पापविनाशिनीभ्यो ब्रह्माण्डलोकेश्वरपालिनीभ्यः।
आशंसिताधिक्य फलप्रदाभ्यो दिग्भ्यस्तथा कल्पलतावधूभ्यः ॥ २८६.१४

इति सकलदिगङ्गना प्रदानं भवभयसूदनकारि यः करोति।
अभिमतफलदे स नागलोके वसति पितामहवत्सराणि त्रिंशत् ॥ २८६.१५

पितृशतमथ तारयेद् भवाब्धेर्भवदुरितौघ विघात शुद्ध देहः।
सुर पति वनिता सहस्र सङ्ख्यैः परिवृतमम्बुज संसदाभिवन्द्यः ॥ २८६.१६

इति विधानमिदं दिगङ्गनानां कनककल्पलता-विनिवेदकम्।
पठति यः स्मरतीह तथेक्षते स पदमेति पुरन्दरसेवितम् ॥ २८६.१७