२७९

कामधेनुमहादानविधिवर्णनम्।
अथातः सम्प्रवक्ष्यामि कामदेनु विधं परम्।
सर्वकामप्रदं नृणां महापातकनाशनम् ॥ २७९.१

लोकेशावाहनं तद्वद्धोमः कार्योऽधिवासनम्।
तुला पुरुषवत् कुर्यात् कुण्डमण्डपवेदिकम् ॥ २७९.२

स्वल्पत्वेकाग्निवत् कुर्यात् गुरुरेकः समाहितः।
काञ्चनस्यातिशुद्धस्य धेनुवत्सञ्च कारयेत् ॥ २७९.३

उत्तमा पलसाहस्री तदर्धेन तु मध्यमा।
कनीयसी तदर्धेन कामधेनुः प्रकीर्तिताः ॥ २७९.४

शक्तितस्त्रिपलादूर्ध्वमशक्तोऽपीह कारयेत्।
वेद्यां कृष्णाजिनं न्यस्य गुडप्रस्थ समन्वितम् ॥ २७९.५

न्यसेदुपरि तां धेनुं महारत्नैरलङ्कृताम्।
कुम्भाष्टकसमोपेतां नानाफल समन्विताम् ॥ २७९.६

तथाष्टादश धान्यानि समन्तात् परिकल्पयेत्।
इक्षुदण्डाष्टकं तद्वन्नानाफल समन्वितम्।
भाजनञ्चासनं तद्वत् ताम्रदोहनकं तथा ॥ २७९.७

कौशेयवस्त्रद्वयसंयुताङ्गां दीपातपत्राभरणाभिरामाम्।
सचामरां कुण्डलिनी सघण्टां सुवर्णश्रृङ्गीं परिरूप्यपादाम् ॥ २७९.८

रसैश्च सर्वैः परितोऽभिजुष्टां हरिद्रया पुष्पफलैरनेकैः।
अजाजिकुस्तुम्बुरुशर्करादिभिर्वितानकञ्चोपरि पञ्चवर्णम् ॥ २७९.९

स्नातस्ततोमङ्गलवेदघोषैः प्रदक्षिणीकृत्य सपुष्पहस्तः।
आवाहयेत्तां गुरुणोक्तमन्त्रैः द्विजाय दद्यादथ दर्भपाणिः ॥ २७९.१०

त्वं सर्वदेवगणमन्दिरमङ्गभूता विश्वेश्वरि त्रिपथगोदधिपर्वतानाम्।
त्वद्दानशस्त्रशकलीकृतपापकौघः प्राप्तोऽस्मि निर्वृत्तिमतीव परां नमामि॥ २७९.११

लोके यथेप्सितफलार्थविदायिनीं त्वामासाद्य को हि भुवि दुःखमुपैति मर्त्यः।
संसारदुःखशमनाय यतस्व कामं त्वां कामधेनुमिति देवगणा वदन्ति ॥ २७९.१२

आमन्त्र्य शीलकुलरूपगुणान्विताय विप्राय यः कनकधेनुमिमां प्रदद्यात्।
प्राप्नोति धाम स पुरन्दरदेवजुष्टं कन्यागणैः परिवृतः पदमिन्दुमौलेः ॥ २७९.१३