२७६

ब्रह्माण्डमहादानविधिवर्णनम्।

मत्स्य उवाच।
अथातः सम्प्रवक्ष्यामि ब्रह्माण्डविधिमुत्तमम्।
यच्छ्रेष्ठं सर्वदानानां महापातकनाशनम् ॥ २७६.१

पुण्यं दिनमथासाद्य तुला पुरुष दानवत्।
ऋत्विग्मण्डपसम्भार भूषणाच्छादनादिकम् ॥ २७६.२

लोकेशावाहनं कुर्य्यादधिवासनकं तथा।
कुर्य्याद्विंशपलादूर्ध्वमासहस्राच्च शक्तितः ॥ २७६.३

कलशद्वयसंयुक्तं ब्रह्माण्डं काञ्चनं बुधः।
दिग्गजाष्टकसंयुक्तं षड्वेदाङ्ग समन्वितम् ॥ २७६.४

लोकपालाष्टकोपेतं मध्यस्थित चतुर्मुखम्।
शिवाच्युतार्कशिखरमुमा लक्ष्मी समन्वितम् ॥ २७६.५

वस्वादित्यमरुद्गर्भं महारत्नसमन्वितम्।
वितस्तेरं गुलशतं यावदायाम विस्तरम् ॥ २७६.६

कौशेयवस्त्रसम्वीतं तिलद्रोणोपरि न्यसेत्।
तथाष्टादश धान्यानि समन्तात् परिकल्पयेत् ॥ २७६.७

पूर्वेणानन्तशयनं प्रद्युम्नं पूर्वदक्षिणे।
प्रकृतिं दक्षिणे देशे सङ्कर्षणमतः परम् ॥ २७६.८

पश्चिमे चतुरो वेदाननिरुद्धमतः परम्।
अग्निमुत्तरतो हैमं वासुदेवमतः परम् ॥ २७६.९

समन्ताद् गुडपीठस्थानर्चयेत् काञ्चनान् बुधः।
स्थापयेद्वस्त्रसम्वीतान् पूर्णकुम्भान् दशैव तु ॥ २७६.१०

दशैव धेनवो देयाः सहैवाम्बरदोहनाः।
पादुकोपानहच्छत्र चामरासनदर्पणैः।
भक्ष्यभोज्यान्नदी पेक्षु फलमाल्यानुलेपनैः ॥ २७६.११

होमाधिवासनान्ते च स्नापितो वेदपुङ्गवैः।
इममुच्चारयेन्मन्त्रं त्रिः कृत्वाथ प्रदक्षिणम् ॥ २७६.१२

नमोऽस्तु विश्वेश्वर! विश्वधाम! जगत्सवित्रे भगवन्नमस्ते।
सप्तर्षिलोकामरभूतलेश! गर्भेण सार्धं वितराभिरक्षाम् ॥ २७६.१३

ये दुःखितास्ते सुखिनो भवन्तु प्रयान्तु पापानि चराचराणाम्।
त्वद्दानशस्त्राहतपातकानां ब्रह्माण्डदोषः प्रलयं व्रजन्तु ॥ २७६.१४

एवं प्रणम्यामरविश्वगर्भं दद्याद् द्विजेभ्यो दशधा विभज्य।
भागद्वयं तत्र गुरो प्रकल्प्य समं भजेच्छेषमनुक्रमेण ॥ २७६.१५

स्वल्पे च होमं गुरुरेक एव कुर्य्यादथैकाग्निविधानयुक्त्या।
स एव सम्पूज्यतमोऽल्पवित्ते यतोक्तवस्त्राभरणादिकेन ॥ २७६.१६

इत्थं य एतदखिलं पुरुषोऽत्र कुर्य्याद् ब्रह्माण्डदानमधिगम्य महद्विमानम्।
निर्धूतकल्मषविशुद्धतनुर्मुरारे रानन्दकृत्पदमुपैति सहाप्सरोभिः ॥ २७६.१७

सन्तारयेत् पितृपितामहपुत्रपौत्र बन्धुप्रियातिथि कलत्र शताष्टकं सः।
ब्रह्माण्डदानशकलीकृतपातकौघमानन्दयेच्च जननीकुलमप्यशेषम् ॥ २७६.१८

इति पठति श्रुणोति वा य एतत् सुरभवनेषु गृहेषु धार्मिकाणाम्।
मतिमपि च ददाति मोदतेऽसावमरपतेर्भवने सहाप्सरोभिः ॥ २७६.१९