२५७

वास्तुविद्यानुकीर्तनम्

सूत उवाच।
अथातः सम्प्रवक्ष्यामि दार्वाहरणमुत्तमम्।
धनिष्ठा पञ्चके मुक्त्वा विष्ट्यादिकमतः परम् ॥ २५७.१

ततः सांवत्सरादिष्टे दिने यायाद्वनं बुधः।
प्रथमं बलिपूजाञ्च कुर्य्याद्वृक्षस्य सर्वदा ॥ २५७.२

पूर्वोत्तरेण पतितं गृहदारु प्रशस्यते।
अन्यथा न शुभं विन्द्यात् याम्योपरि निपातनम् ॥ २५७.३

क्षीरवृक्षोद्भवं दारु न गृहे विनिवेशयेत्।
कृताधिवासं विहगैरनिलानलपीडितम् ॥ २५७.४

गजावरुग्णञ्च तथा विद्युन्निर्घातपीडितम्।
अर्द्धशुष्कं तथा दारुभग्नशुष्कं तथैव च ॥ २५७.५

चैत्यदेवालयोत्पन्नं नदीसङ्गमजन्तथा।
श्मशानकूपनिलयं तडागादि समुद्भवम् ॥ २५७.६

वर्जयेत् सर्वथा दारु यदीच्छेद्विपुलां श्रियम्।
तथा कण्टकिनो वृक्षान् नीपनिम्ब विभीतकान् ॥ २५७.७

श्लेष्मातका नाम्रतरून् वर्जयेत् गृहकर्मणि।
आसनाशोकमधुकसर्जशालाः शुभावहाः ॥ २५७.८

चन्दनं पनसन्धन्यं सुरदारुहरिद्रवः।
द्वाभ्यामेकेन वा कुर्यात् त्रिभिर्वा भवनं शुभम् ॥ २५७.९

बहुभिः कारितं यस्मादनेकभयदं भवेत्।
एकैव शिंशपा धन्या श्रीपर्णा तिन्दुकी तथा ॥ २५७.१०

एता नान्यसमायुक्ताः कदाचिच्छुभकारकाः।
स्यन्दनः पनसस्तद्वत् सरलार्जुनपद्मकाः ॥ २५७.११

एते नान्यसमायुक्ता वास्तुकार्यफलप्रदाः।
तरुच्छेदे महापीते गोधा विन्द्याद्विचक्षणः ॥ २५७.१२

माञ्चिष्ठवर्णे भेकः स्यान्नीले सर्पादि निर्दिशेत्।
अरुणे सरठं विद्यान्मुक्ताभे शुकमादिशेत् ॥ २५७.१३

कपिले मूषकान्विद्यात् खड्गाभे जलमादिशेत् ।
एवं विधं सगर्भन्तु वर्जयेद्वास्तु कर्मणि ॥ २५७.१४

पूर्वच्छिन्नन्तु गृह्णीयान्निमित्तशकुनैः शुभैः।
व्यासेन गुणिते दैर्घ्य अष्टाभिर्वैहृते तथा ॥ २५७.१५

यच्छेषमायतं विद्यादष्टभेदं वदामि वः।
ध्वजो धूमश्च सिंहश्च वृषभः खर एव च॥ २५७.१६

हस्तीध्वाङ्क्षश्च पूर्वाद्याः करशेषाभवन्त्यमी।
ध्वजः सर्वमुखो धन्यः प्रत्यग्द्वारो विशेषतः ॥ २५७.१७

उदङ्मुखो भवेत्सिंहः प्राङ्मुखो वृषभो भवेत्।
दक्षिणाभिमुखो हस्ती सप्तभिः समुदाहृतः ॥ २५७.१८

एकेन ध्वज उद्धिष्टस्त्रिभिः सिंहः प्रकीर्तितः।
पञ्चभिर्वृषभः प्रोक्तो विकोणस्थाश्च वर्जयेत् ॥ २५७.१९

तमेवाष्टगुणं कृत्वा करराशिं विचक्षणः।
सप्तविंशाहृते भागे ऋक्षं विद्याद्विचक्षणः ॥ २५७.२०

अष्टभिर्भाजिते ऋक्षे यः शेषः सव्ययो मतः।
व्याधिकं न कुर्वीत यतो दोषकरम्भवेत् ॥
आयाधिके भवेच्छान्तिरित्याह भगवान् हरिः ॥ २५७.२१

कृत्वाग्रतो द्विजवरानथ पूर्णकुम्भं दध्यक्ष ताम्र दल पुष्प फलोपशोभम्।
कृत्वा हिरण्यवसनानि तदा द्विजेभ्यो मङ्गल्यशान्तिनिलयाय गृहं विशेत्तु ॥ २५७.२२

गृह्योक्तहोमविधिना बलिकर्म कुर्यात् प्रासादवास्तुशमने च विधिर्य उक्तः।
सन्तर्पयेद्द्विजवरानथ भक्ष्यभोज्यैः शुक्लाम्बरः स्वभवनं प्रविशेत्सधूपम् ॥ २५७.२३