२२९

शान्तिविघानवर्णनम् ।

मनुरुवाच।
अद्भुतानां फलं देव! शमनञ्च तथा वद।
त्वं हि वेत्सि विशालाक्ष! ज्ञेयं सर्वमशेषतः ॥ २२९.१ ॥

मत्स्य उवाच।
अत्र ते वर्णयिष्यामि यदुवाच महातपाः।
अत्र ये वृद्धगर्भस्तु सर्वधर्मभृतां वरः ॥ २२९.२ ॥

सरस्वत्याः सुखासीनं गर्गं श्रोतसि पार्थिव!।
पप्रच्छासौ महातेजा अत्रिर्मुनिजनप्रियम् ॥ २२९.३ ॥

अत्रिरुवाच।
नश्यतां पूर्वरूपाणि जनानां कथयस्व मे।
नगराणां तथा राज्ञा त्वं हि सर्वं वदस्व माम् ॥ २२९.४ ॥

गर्ग उवाच।
पुरुषापचारान्नियतमपरज्यन्ति देवताः।
ततोऽपरागाद्देवानामुपसर्गः प्रवर्तते ॥ २२९.५ ॥

दिव्यान्तरिक्षभौमञ्च त्रिविधं सम्प्रकीर्तितम्।
ग्रहर्क्षवैकृतं दिव्यमान्तरिक्षं निबोध मे ॥ २२९.६ ॥

उल्कापातो दिशान्दाहः परिवेषस्तथैव च।
गन्धर्वनगरञ्चैव वृष्टिश्च विकृता तु या ॥ २२९.७ ॥

एवमादीनि लोकेऽस्मिन्नान्तरिक्षं विनिर्दिशेत्।
चरस्थिर-भवभौमो भूकम्पश्चापि भूमिजः ॥ २२९.८ ॥

जलाशयानां वैकृत्यं भौमं तदपि कीर्तितम्।
भौमे त्वल्पफलं ज्ञेयं चिरेण च विपच्यते ॥ २२९.९ ॥

अभ्रजं मध्यफलदं मध्यकालफलप्रदम्।
अद्भुते तु समुत्पन्ने यदि वृष्टिः शिवा भवेत् ॥ २२९.१० ॥

सप्ताहाभ्यन्तरे ज्ञेयमद्भुतं निष्फलं भवेत्।
अद्भुतस्य विपाकश्च विना शान्त्या न दृश्यते ॥ २२९.११ ॥

त्रिभिर्वर्षैस्तथा ज्ञेयं सुमहद् भयकारकम्।
राज्ञः शरीरे लोके च पुरुद्वारे पुरोहिते ॥ २२९.१२ ॥

पाकमायाति पुत्रेषु तथा वै कोशवाहने।
ऋतुस्वभावाद्राजेन्द्र! भवन्त्यद्भुतसञ्ज्ञिताः ॥ २२९.१३ ॥

शुभावहास्ते विज्ञेयास्तांश्च मे गदतः श्रृणु।
वज्राशनिमहीकम्पसस्यानिर्घातनिःस्वना ॥ २२९.१४ ॥

परिवेषरजोधूम रक्तार्कास्तमयोदयाः।
द्रुमोद्भेदकरस्नेहो बहुशः सफलद्रुमः ॥ २२९.१५ ॥

गोपक्षिमधुवृद्धिश्च शुभानि मधु माधवे।
ऋक्षोल्कापातकलुषे कपिलार्केन्दुमण्डलम् ॥ २२९.१६ ॥

कृष्णश्वेतं तथा पीतं धूसर ध्वान्त लोहितम्।
रक्तपुष्पारुणं साध्यं नभः क्षुब्धार्णवोपमम् ॥ २२९.१७ ॥

सरिताञ्चाम्बु संशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत्।
शक्रायुधपरीवेषं विद्युदल्काधिरोहणम् ॥ २२९.१८ ॥

कम्पोद्वर्तन वैकृत्यं हसनं दारणं क्षिते।
नद्योदपानं सरसां विधूनतरणप्लवाः ॥ २२९.१९ ॥

श्रृङ्गिणाञ्च वराहाणां वर्षासु शुभमिष्यते।
शीतानिलतुषारत्वं नर्द्दनं मृगपक्षिणाम् ॥ २२९.२० ॥

रक्षोभूतपिशाचानां दर्शनं वागमानुषी।
दिशो धूमान्धकाराश्च स नभो-वन-पर्वताः ॥ २२९.२१ ॥

उच्चैः सूर्यादयास्तौ च हेमन्ते शोभनाः स्मृताः ।
दिव्यस्त्रीरूपगन्धर्व विमानाद्भुतदर्शनम् ॥ २२९.२२ ॥

ग्रहनक्षत्रताराणां दर्शनं वागमानुषी।
गीतवादित्रनिर्घोषो वनपर्वतसानुषु ॥ २२९.२३ ॥

सस्यवृद्धी रसोत्पत्तिः शरत्काले शुभाः स्मृताः।
हिमपातानिलोत्पात विरूपाद्भुतदर्शनम् ॥ २२९.२४ ॥

कृष्णाञ्जनाभमाकाशं तारोल्कापातपिञ्जरम्।
चित्रगर्भोद्भवः स्त्रीषु गोऽजाश्वमृगपक्षिषु
पत्राङ्कुर-लतानाञ्च विकारा शिशिरे शुभाः ॥ २२९.२५ ॥

ऋतुस्वभावेन विनाद्भुतस्य जातस्य दृष्टस्य तु शीघ्रमेव ॥
यतागमं शान्तिरनन्तरन्तु कार्या यथोक्ता वसुधाधिपेन ॥ २२९.२६ ॥