२०३

मनुमत्स्यसंवादे धर्मवंशवर्णनम्।
मत्स्य उवाच।
अस्मिन् वैवस्वते प्राप्ते श्रुणु धर्मस्य पार्थिव!।
दाक्षायणीभ्यः सकलं वंशं दैवतमुत्तमम् ॥ २०३.१ ॥

पर्वतादिमहादुर्ग शरीराणि नराधिप!।
अरुन्धत्याः प्रसूतानि धर्माद्वैवस्वतेऽन्तरे ॥ २०३.२ ॥

अष्टौ च वसवः पुत्रा सोमपाश्च विभोस्तथा।
धरोध्रुवश्च सोमश्च पश्चैवानिलानलौ ॥ २०३.३ ॥

प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः।
धरस्य पुत्रो द्रविणः कालः पुत्रो ध्रुवस्य तु ॥ २०३.४ ॥

कालस्यावयवानान्तु शरीराणि नराधिप!।
मूर्तिमन्ति च कालाद्धि सम्प्रसूतान्यशेषतः ॥ २०३.५ ॥

सोमस्य भगवान् वर्चाः श्रीमांश्चापस्य कीर्त्यते।
अनेकजन्मजननः कुमारस्त्वनलस्य तु ॥ २०३.६ ॥

पुरोजवाश्चानिलस्य प्रत्यूषस्य तु देवलः।
विश्वकर्मा प्रभासस्य त्रिदशानां स वर्धकिः ॥ २०३.७ ॥

समीहितकराः प्रोक्ता नागवीथ्यादयो नव।
लम्बापुत्रः स्मृतो घोषो भानोः पुत्राश्च भानवः ॥ २०३.८ ॥

ग्रहर्क्षाणाञ्च सर्वेषामन्येषां चामितौजसाम्।
मरुत्वत्यां मरुत्वन्तः सर्वे पुत्राः प्रकीर्तिताः ॥ २०३.९ ॥

सङ्कल्पायाश्च सङ्कल्पस्तथा पुत्रः प्रकीर्तितः।
मुहूर्ताश्च मुहूर्तायाः साध्याः साध्यासुताः स्मृताः॥ २०३.१० ॥

मनोर्मनुश्च प्राणश्च नरोषानौ च वीर्यवान्।
चित्तहार्योऽयनश्चैव हंसो नारायणस्तथा ॥ २०३.११ ॥

विभुश्चापि प्रभुश्चैव साध्या द्वादशकीर्तिताः।
विश्वायाश्च तथा पुत्रा विश्वेदेवाः प्रकीर्तिताः ॥ २०३.१२ ॥

क्रतुर्दक्षोवसुः सत्यः कालकामो मुनिस्तथा।
कुरजो मनुजो बीजो रोचमानश्च ते दश ॥ २०३.१३ ॥

एतावदुक्तस्तव धर्मवंशः सङ्क्षेपतः पार्थिववंशमुख्य!।
व्यासेन वक्तुं न हि शक्यमस्ति राजन् विना वर्षशतैरनेकैः ॥ २०३.१४ ॥