आङ्गिरसवंशजऋषीणां नामगोत्रवंशप्रवरवर्णनम्।
मत्स्य उवाच।
मरीचितनया राजन्! सुरूपा नाम विश्रुता।
भार्या चाङ्गिरसो देवास्तस्याः पुत्रा दश स्मृताः ॥ १९६.१
आत्मायुर्दमनो दक्षः सदः प्राणस्तथैव च।
हविष्मांश्च गविष्ठश्च ऋतः सत्यश्च ते दश ॥ १९६.२
एते चाङ्गिरसो नाम देवा वै सोमपायिनः।
सुरूपा जनयामास ऋषीन् सर्वेश्वरानिमान् ॥ १९६.३
बृहस्पतिङ्गौतमञ्च संवर्त्तमृषिमुत्तमम्।
उतथ्यं वामदेवं च अजस्य मृषिजन्तथा ॥ १९६.४
इत्येते ऋषयः सर्वे गोत्रकाराः प्रकीर्तिताः।
तेषां गोत्रसमुत्पन्नान् गोत्रकारान्निबोध मे ॥ १९६.५
उतथ्यो गौतमश्चैव तौलेयोऽभिजितस्तथा।
सार्धनेमिः सलौगाक्षिः क्षीरः कौष्टिकिरेव च ॥ १९६.६
राहुकपिः सौपुरिश्च कैरातिः सामलोमकिः।
पौषजितिर्भार्गवतो ह्यृषिश्चैरीडवस्तथा ॥ १९६.७
कारोटकः सजीवी च उपबिन्दुसुरेषिणौ।
वाहिनीपति वैशाली क्रोष्टा चैवारुणायनिः ॥ १९६.८
सोमोत्रायनि कासोरु कौशल्याः पार्थिवास्तथा।
रौहिण्यायनिरैवाग्नी मूलपः पाण्डुरेव च ॥ १९६.९
क्षपाविश्वकरोऽरिश्च पारिकारारिरेव च।
त्र्यार्षेयाः प्रवराश्चैव तेषां च प्रवरान् श्रृणु ॥ १९६.१०
अङ्गिराः सुवचो तथ्य उशिजश्च महानृषिः।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ १९६.११
आत्रेयायनिसौवेष्ट्यौ अग्निवेश्यः शिलास्थलिः।
बालिशायनिश्चैकेपी वाराहिर्बाष्कलिस्तथा ॥ १९६.१२
सौटिश्चत्रिणकर्णिश्च प्रावहिश्चाश्वलायनिः।
वाराहिर्बर्हिसादी च शिखाग्रीविस्तथैव च ॥ १९६.१३
कारकिश्च महाकापिस्तथा चोडुपतिः प्रभुः।
कौचकिर्धूमितश्चैव पुष्पान्वेषिस्तथैव च ॥ १९६.१४
सोमतन्विर्ब्रह्मतन्विः सालडिर्बालडिस्तथा।
देवरारिर्देवस्थानिर्हारिकर्णिः सरिद्भविः ॥ १९६.१५
प्रावेपिः साद्यसुग्रीविस्तथा गोमेदगन्धिकः।
मत्स्याच्छाद्यो मूलहरः फलाहारस्तथैव च ॥ १९६.१६
गाङ्गोदधिः कोरुपतिः कौरुक्षेत्रिस्तथैव च।
नायकिर्जैत्यद्रौणिश्च जैह्वलायनिरेव च ॥ १९६.१७
आपस्तम्बिर्मौञ्जवृष्टिर्मार्ष्टपिङ्गलिरेव च।
पैलश्चैव महातेजाः शालङ्कायनिरेव च ॥ १९६.१८
द्व्याख्येयोः मारुतश्चैषां त्र्यार्षेयः प्रवरो नृप!।
अङ्गिराः प्रथमस्तेषां द्वितीयश्च बृहस्पतिः ॥ १९६.१९
तृतीयश्च भरद्वाजः प्रवराः परिकीर्तिताः।
परस्परमवैवाह्या इत्येते परिकीर्तिताः ॥ १९६.२०
काण्वायनाः कोपचयास्तथा वात्स्यतरायणाः।
भ्राष्ट्रकृद्राष्ट्रपिण्डी च लैन्द्राणिः सायकायनिः ॥ १९६.२१
क्रोष्टाक्षी बहुवीती च तालकृन्मधुरावहः।
लावकृद्गालविद्गाथी मार्कटिः पौलिकायनिः ॥ १९६.२२
स्कन्दसश्च तथा चक्री गार्ग्यः श्यामायनिस्तथा।
बालाकिः साहरिश्चैव पञ्चर्षेयाः प्रकीर्तिताः ॥ १९६.२३
अङ्गिराश्च महातेजा देवाचार्यो बृहस्पतिः।
भरद्वाजस्तथा गर्गः सैन्यश्च भगवानृषिः ॥ १९६.२४
परस्परमवैवाह्या ऋषयः परिकीर्तिताः।
कपीतरः स्वस्तितरो दाक्षिः शक्तिः पतञ्जलिः ॥ १९६.२५
भूयसिर्जलसन्धिश्च विन्दुर्मादिः कुसीदकिः।
ऊर्बस्तु राजकेशी च वौषडिः शंसपिस्तथा ॥ १९६.२६
शालिश्चकलशीकण्टः ऋषिः कारीरयस्तथा।
काट्यो धान्यायनिश्चैव भावास्यायनिरेव च ॥ १९६.२७
भारद्वाजिः सौबुधिश्च लघ्वी देवमतीस्तथा।
त्र्यार्षेयोऽभिमतश्चैव प्रवरो भूमिपोत्तम! ॥ १९६.२८
अङ्गिरा दमबाह्यश्च तता चैवाप्युरुक्षयः।
परस्परायण्वर्णी च लौक्षिर्गार्ग्य हरिस्तथा ॥ १९६.२९
गालविश्चैव त्र्यार्षेयः सर्वेषां प्रवरो मतः।
अङ्गिरा सङ्कृतिश्चैव गौरवीतिस्तथैव च ॥ १९६.३०
परस्परमवैवाह्या ऋषयः परिकीर्तिताः।
बृहदुक्थो वामदेवस्तथा त्रिः प्रवरा मताः ॥ १९६.३१
अङ्गिरा बृहदुक्थश्च वामदेवस्तथैव च।
कुत्साकुत्सैरवैवाह्या एवमाहुः पुरातनाः ॥ १९६.३२
रथीतराणां प्रवरा त्र्यार्षेयाः परिकीर्तिताः।
अङ्गिराश्च विरूपश्च तथैव च रथीतरः ॥ १९६.३३
रथीतराह्यवैवाह्या नित्यमेव रथीतरैः।
विष्णुवृद्धिः शिवमतिर्जतृणः कत्तृणस्तथा ॥ १९६.३४
पुत्रवश्च महातेजास्तथा वैरपरायणः।
त्र्यार्षेयोऽभिमतस्तेषां सर्वेषां प्रवरो नृप! ॥ १९६.३५
अङ्गिरा मत्स्यदग्धश्च मुद्गलश्च महातपाः।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ १९६.३६
हंसजिह्वो देवजिह्वो ह्यग्निजिह्वो विराडपः।
अपाग्नेयस्त्वश्वयुश्च परण्यस्ता विमौद्गलाः ॥ १९६.३७
त्र्यार्षेयाभिमतास्तेषां सर्वेषां प्रवराः शुभाः।
अङ्गिराश्चैव ताण्डिश्च मौद्गल्यश्च महातपाः ॥ १९६.३८
परस्परमवैवाह्या ऋषयः परिकीर्तिताः।
अपाण्डुश्च गुरुश्चैव तृतीयः शाकटायनः ॥ १९६.३९
ततः प्रागाथमा नारी मार्कण्डो मरणः शिवः।
कटुमर्कटपश्चैव तता नाडायनो ह्यृषिः ॥ १९६.४०
श्यामायनस्तथैवेषां त्र्यार्षेयाः प्रवरा शुभाः।
अङ्गिराश्चाजमीढश्च कट्यश्चैव महातपाः ॥ १९६.४१
परस्परमवैवाह्या ऋषयः परिकीर्तिताः।
तित्तिरिः कपिभूश्चैव गार्ग्यश्चैव महानृषिः ॥ १९६.४२
त्र्यार्षेयो हि मतस्तेषां सर्वेषां प्रवरः शुभः।
अङ्गिरास्तित्तिरिश्चैव कविभूश्च महानृषिः ॥ १९६.४३
परस्परमवैवाह्या ऋषयः परिकीर्तिताः।
अथ ऋक्षभरद्वाजौ ऋषिवान् मानवस्तथा ॥ १९६.४४
ऋषिर्मैत्रवरश्चैव पञ्चार्षेयाः प्रकीर्तिताः।
अङ्गिराः सभरद्वाजस्तथैव च बृहस्पतिः ॥ १९६.४५
ऋषिर्मित्रवरश्चैव ऋषिवान् मानवस्तथा।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ १९६.४६
भारद्वाजो हुतः शौङ्ग शैशिरेयस्तथैव च।
हत्येते कथिताः सर्वे द्व्यामुष्यायणगोत्रजाः ॥ १९६.४७
पञ्चार्षेयास्तथा ह्योषां प्रवराः परिकीर्तिताः।
अङ्गिराश्च भरद्वाजस्तथैव च बृहस्पतिः ॥
मौद्गल्यः शैशिरश्चैव प्रवरा परिकीर्तिताः ॥ १९६.४८
एते तवोक्ताङ्गिरसस्तु वंशे महानुभावा ऋषिगोत्रकाराः।
येषान्तु नाम्ना परिकीर्तितेन पापं समग्रं पुरुषो जहाति ॥ १९६.४९