भृगुवंशज-ऋषीणां नामगोत्रवंशप्रवरवर्णनम्।
सूत उवाच।
इत्याकर्ण्य स राजेन्द्र ओङ्कारस्याभि वर्णनम्।
ततः पप्रच्छ देवेशं मत्स्यरूपं जलार्णवे ॥ १९५.१
ऋषीणां नाम गोत्राणि वंशावतरणं तथा।
प्रवराणां तथा साम्यमसाम्यं विस्तराद् वद ॥ १९५.२
महादेवेन ऋषयः शप्ताः स्वायम्भुवान्तरे।
तेषां वैवस्वते प्राप्ते सम्भवं मम कीर्त्तय ॥ १९५.३
दाक्षायणी न च तथा प्रजाः कीर्तय मे प्रभो।
ऋषीणां च तथा वंशं भृगुवंशविवर्धनम् ॥ १९५.४
मत्स्य उवाच।
मन्वन्तरेऽस्मिन् सम्प्राप्ते पूर्वं वैवस्वते तथा।
चरित्रं कथयते राजन्! ब्रह्मणः परमेष्ठिनः ॥ १९५.५
महादेवस्य शापेन त्यक्त्वा देहं स्वयं तथा।
ऋषयश्च समुद्भूताश्च्युते शुक्रे महात्मनः ॥ १९५.६
देवानां मातरो दृष्ट्वा देवपत्न्यस्तथैव च।
स्कन्नं शुक्रं महाराज! ब्रह्मणः परमेष्ठिनः ॥ १९५.७
तज्जुहाव ततो ब्रह्मा ततो जाता हुताशनात्।
ततो जातो महातेजा भृगुश्च तपसं निधिः ॥ १९५.८
अङ्गरेष्वङ्गिरा जातो ह्यर्चिभ्योऽत्रिस्तथैव च।
मरीचिभ्यो मरीचिस्तु ततो जातो महातपाः ॥ १९५.९
केशैस्तु कपिशो जातः पुलस्त्यश्च महातपाः।
केशैः प्रलम्बैः पुलहस्ततो जातो महातपाः ॥ १९५.१0
वसुमध्यात् समुत्पन्नो वसिष्ठस्तु तपोधनः।
भृगुः पुलोम्नस्तु सुतां दिव्यां भार्यामविन्दत ॥ १९५.११
यस्यामस्य सुता जाता देवा द्वादशयाज्ञिकाः।
भुवनो भौवनश्चैव सुजन्यः सुजनस्तथा ॥ १९५.१२
शुचिक्रतुश्च मूर्धा च त्याज्यश्च वसुदश्च ह।
प्रभवश्चाव्ययश्चैव दक्षोऽथ द्वादशस्तथा ॥ १९५.१३
इत्येते भृगवो नाम देवा द्वादश कीर्तिताः।
पौलोम्यां जनयन् विप्रान् देवानां तु कनीयसः ॥ १९५.१४
च्यवनन्तु महाभागमाप्नुवानं तथैव च।
आप्नुवानात्मजश्चौर्वो जमदग्निस्तदात्मजः ॥ १९५.१५
और्वो गोत्रकरस्तेषां भार्गवाणां महात्मनाम्।
तत्र गोत्रकरास्त्वन्ये भृगोर्वै दीप्ततेजसः ॥ १९५.१६
भृगुश्च च्यवनश्चैव आप्नुवानस्तथैव च।
और्वश्च जमदग्निश्च वात्स्यो दण्डिर्नडायनः ॥ १९५.१७
वैगायनो वीतिहव्यः पैलश्चैवात्र शौनकः।
शौनकायन जीवन्ति रावेदः कार्पणिस्तथा ॥ १९५.१८
वैहीनरिर्विरूपाक्षो रौहित्यायनिरेव च।
वैश्वानरिस्तथा नीलो लुब्धः सावर्णिकश्च सः ॥ १९५.१९
विष्णुः पौरोऽपि वालाकि रैलिकोऽनन्तभागिनः।
भृतभार्गेयमार्कण्डजविनो वीतिनस्तथा ॥ १९५.२0
मण्डमाण्डव्यमाण्डूकफेनपास्तनितस्तथा।
स्थलपिण्डः शिखावर्णः शार्कराक्षिस्तथैव च ॥ १९५.२१
जालधिः सौधिकः क्षुभ्यः कुत्सन्यो मौद्गलायनः।
कर्मायनो देवपतिः पाण्डुरोचिः सगालवः ॥ १९५.२२
साङ्कृत्यश्चातकिः सार्पिर्यज्ञपिण्डायनस्तथा।
गार्ग्यायनो गायनश्च ऋषिर्गार्हायनस्तथा ॥ १९५.२३
गोष्ठायनो वात्यायनो वैशम्पायन एव च।
वैकर्णिनिः शाङ्करवो याज्ञेयिर्भ्राष्ट्रकायनिः ॥ १९५.२४
लालाटिर्नाकुलिश्चैव लौक्षिण्योपरिमण्डलौ।
आलुकिः सौचकिः कौत्सस्तथान्यः पैङ्गलायनिः ॥ १९५.२५
सात्यायनिर्मालायनिः कौटिलिः कौचहस्तिकः।
सौहसोक्तिः सकौवाक्षिः कौसिश्चान्द्रमसिस्तथा ॥ १९५.२६
नैकजिह्वो जिह्मकश्च व्याधाद्यो लोहवैरिणः।
शारद्वतिकनेतिष्यौ लोलाक्षिश्चलकुण्डलः ॥ १९५.२७
वागायनिश्चानुमतिः पूर्णमागतिकोऽसकृत्।
सामान्येन यथा तेषां पञ्चैते प्रवरामताः ॥ १९५.२८
भृगुश्च च्यवनश्चैव आप्नुवानस्तथैव च।
और्वश्च जमदग्निश्च पञ्चैते प्रवरा मताः ॥ १९५.२९
अतः परं प्रवक्ष्यामि श्रृणु त्वन्यान् भृगूद्वहान्।
जमदग्निर्विदश्चैव पौलस्त्यो वैजभृत्तथा ॥ १९५.३0
ऋषिश्चोभयजातश्च कायनिः शाकटायनः।
और्वेया मारुताश्चैव सर्वेषां प्रवराः शुभाः ॥ १९५.३१
भृगुश्च च्यवनश्चैव आप्नुवानस्तथैव च।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ १९५.३२
भृगुदासो मार्गपथो ग्राम्यायनिकटायनी।
आपस्तम्बिस्तथा बिल्विर्नैकशिः कपिरेव च ॥ १९५.३३
आर्ष्टिषेणो गार्दभिश्च कार्दमायनिरेव च।
आश्वयनिस्तथारूपिर्ये चार्षेयाः प्रकीर्तिताः ॥ १९५.३४
भृगुश्च च्यवनश्चैव आप्नुवानस्तथैव च।
आर्ष्टिषेणस्तथारूपिः प्रवराः पञ्चकीर्तिताः ॥ १९५.३५
परस्परमवैवाह्या ऋषयः परिकीर्तिताः।
यास्को वा वीतिहव्यो वा मथितस्तु तथादमः ॥ १९५.३६
जैवन्त्यायनिमौञ्चश्च पिलिश्चैव चलिस्तथा।
भागिलो बागवित्तिश्च कौशापिस्त्वथ काश्यपिः ॥ १९५.३७
बालपिः श्रमदागोपिः सौरस्तिथिस्तथैव च।
गार्गीयस्त्वथ जाबालिस्तथा पौष्ण्यायनो ह्यृषिः ॥ १९५.३८
ग्रामदश्च तथैतेषामार्षेयाः प्रवरा मताः।
भृगुश्च वीतहव्यश्च तथा रैवसवैवसौ ॥ १९५.३९
परस्परमवैवाह्या ऋषयः परिकीर्तिताः।
शालायनिः शाकटाक्षो मैत्रेयः खाण्डवस्तथा ॥ १९५.४0
द्रौणायनो रौक्मायना पिशली चापि कायनिः।
हंसजिह्वस्तथैतेषामार्षेयाः प्रवरा मताः ॥ १९५.४१
भृगुश्चैवाथ वध्य्रश्वो दिवोदासस्तथैव च।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ १९५.४२
एकायनो याज्ञपतिर्मत्स्यगन्धस्तथैव च।
प्रत्यूहश्च तथा सौरिश्चौक्षिर्वै कार्दमायनिः ॥ १९५.४३
तथा गृत्समदो राजन्! सनकश्च महान् ऋषिः।
प्रवरास्तु तथोक्तानामार्षेयाः परिकीर्तिताः ॥ १९५.४४
भृगुर्गृत्समदश्चैव आर्षावेतौ प्रकीर्त्तितौ।
परस्परमवैवाह्या ऋषी वै परिकीर्तितौ ॥ १९५.४५
एते तवोक्ता भृगुवंशजाता महानुभावा नृप गोत्रकाराः।
एषां तु नाम्ना परिकीर्तितेन पापं समग्रं विजहाति जन्तुः ॥ १९५.४६